समाचारं

लौडी रेण्डे विद्यालयस्य प्राचार्यः वाङ्ग चाङ्गः भविष्ये नवीनतां कर्तुं मिलित्वा कार्यं कुर्वन्तः |

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनसमारोहे लौडी रेण्डे विद्यालयस्य प्राचार्यः वाङ्ग चाङ्गः भाषणं कृतवान् ।
लाल जाल क्षण समाचार सितम्बर १०(सम्वादकः ली क्षियाङ्गपाओ, संवाददाता याङ्ग जिएरोङ्ग जिओली) सुवर्णशरदः शीतलतां आनयति, ओस्मन्थसस्य मधुरगन्धः सुगन्धितः अस्ति, हुनान् प्रान्ते प्राथमिकमाध्यमिकविद्यालयाः विद्यालयस्य प्रथमदिनस्य आरम्भं कुर्वन्ति। उद्घाटनसमारोहे सचिवः प्रधानाध्यापकाः च स्वस्य निर्देशान् अपेक्षाश्च स्वभाषणेषु एकीकृत्य छात्राणां कृते नूतनसत्रस्य "प्रथमपाठं" दत्तवन्तौ।
९ सितम्बर् दिनाङ्के शरदऋतुस्य उद्घाटनसमारोहे लौडी रेण्डे विद्यालयस्य प्राचार्यः वाङ्ग चाङ्गः "भविष्यस्य नवीनतां कर्तुं एकत्र कार्यं करणं" इति विषयस्य उपयोगं कृतवान् । सः छात्रान् शिक्षणस्य अवसरान् पोषयितुं, अन्वेषणे साहसं कर्तुं, सामाजिकाभ्यासे सक्रियरूपेण भागं ग्रहीतुं, व्यक्तिगतवृद्धिं साधयितुं, देशे समाजे च योगदानं दातुं च प्रोत्साहयति स्म
【वाक्यस्य पूर्णः पाठः】
प्रियाः शिक्षकाः प्रियाः छात्राः च : १.
सर्वेषां सुप्रभातम् ! "शुक्लः ओसः वायुना सह विकीर्णः भवति, शरदस्य प्रकाशः च दिने दिने नवीनः भवति।" . सर्वप्रथमं विद्यालयस्य संचालकमण्डलस्य विद्यालयपरिषदः च पक्षतः शिक्षायाः अग्रपङ्क्तौ परिश्रमं कुर्वतां शिक्षकाणां प्रति मम अत्यन्तं हार्दिकं कृतज्ञतां उच्चसम्मानं च प्रकटयितुं, मम हार्दिकं स्वागतं, शुभं च प्रकटयितुं च अनुमन्यताम् | आशापूर्णाः परिसरे प्रवेशं कुर्वतां नूतनानां छात्राणां कृते शुभकामना!
उद्घाटनसमारोहः केवलं समारोहः एव नास्ति, अपितु अस्माकं कृते नूतनं अध्यायं उद्घाट्य एकत्र नूतनयात्रायाः आरम्भः अपि अस्ति। अत्र स्थित्वा अहं गभीरं सम्मानितः, महतीं दायित्वं च अवगतः इति अनुभवामि। प्रधानाध्यापकत्वेन विद्यालयस्य विकासस्य नेतृत्वं उत्कृष्टप्रतिभानां संवर्धनं च महत्त्वपूर्णं दायित्वं स्कन्धे वहति। अतीतं पश्यन् वयं बहवः प्रभावशालिनः उपलब्धयः प्राप्तवन्तः एताः उपलब्धयः सर्वेषां शिक्षकानां छात्राणां च संयुक्तप्रयत्नात् परिश्रमात् च अविभाज्यः अस्ति। अत्र सर्वेभ्यः वक्तुम् इच्छामि यत् भवतः परिश्रमस्य कृते धन्यवादः!
नूतनं सत्रं, नूतनं वातावरणं, नूतनावकाशानां, आव्हानानां च सामना वयं कुर्मः। अद्यतनसमाजस्य तीव्रविकासस्य सन्दर्भे शिक्षायाः महत्त्वं अधिकाधिकं प्रमुखं जातम् । अस्माभिः न केवलं ज्ञानं प्रदातुम् अर्हति, अपितु समाजस्य विकासे अस्माकं सामर्थ्यं योगदानं दातुं नवीनभावनायाः व्यावहारिकक्षमतायाः च सह प्रतिभानां संवर्धनं कर्तव्यम्। अतः वयं सर्वदा शिक्षणस्य गुणवत्तां सुधारयितुम्, शैक्षिकसंसाधनानाम् अनुकूलनं कर्तुं, शिक्षकाणां छात्राणां च कृते अधिकं सामञ्जस्यपूर्णं, कुशलं, रचनात्मकं च शिक्षणं विकासं च वातावरणं निर्मातुं प्रतिबद्धाः भविष्यामः।
नूतनसत्रे सर्वे शिक्षकाः छात्राः च हस्तेन हस्तेन कार्यं कृत्वा अस्माकं कृते अद्भुतं अध्यायं लिखितुं शक्नुवन्ति इति आशासे। शिक्षकाणां कृते आशासे यत् भवान् व्यावसायिकतायाः समर्पणस्य च भावनां निरन्तरं अग्रे सारयितुं शक्नोति, तथा च प्रत्येकस्य छात्रस्य हृदयं प्रेम्णा बुद्ध्या च बोधयितुं शक्नोति। छात्राणां वृद्धिमार्गे भवन्तः मार्गदर्शकाः सन्ति, भवतः वचनस्य कर्मणां च छात्रेषु गहनः प्रभावः भविष्यति । अतः अहम् आशासे यत् भवान् निरन्तरं स्वव्यावसायिकतायाः उन्नतिं कर्तुं शक्नोति, शिक्षणपद्धतिषु नवीनतां कर्तुं शक्नोति, छात्राणां व्यक्तिगतविकासे ध्यानं दातुं शक्नोति, ज्ञानसमुद्रे तरितुं शक्नोति, विकासमार्गे च अग्रे गच्छति।
मम सहपाठिभ्यः आशासे यत् भवान् स्वसमयं पोषयितुं प्रयत्नपूर्वकं पठितुं च शक्नोति। "नवयुगस्य छात्राः इति नाम्ना भवन्तः न केवलं स्वस्य व्यक्तिगतस्वप्नान् वहन्ति, अपितु देशस्य भविष्यं राष्ट्रस्य आशां च स्कन्धे धारयन्ति। आशासे यत् भवन्तः स्वदायित्वं स्वीकृत्य स्वसमयानुसारं जीवितुं साहसं प्राप्नुयुः।" " भवता कृतः प्रत्येकः प्रयासः जगति सकारात्मकतां आनयिष्यति। परिवर्तनं भवति।" अतः आशासे यत् भवान् महत्त्वाकांक्षिणः लक्ष्याणि निर्धारयितुं, स्वस्य दिशां स्पष्टीकर्तुं, स्वप्नानां अनुसरणं च कर्तुं शक्नोति। तत्सह, शिक्षा न केवलं ज्ञानप्रदानस्य विषयः, अपितु प्रतिभानां सर्वतोमुखविकासस्य संवर्धनस्य विषयः अपि अस्ति । आशासे यत् भवन्तः ज्ञानं शिक्षमाणाः नैतिकचरित्रस्य, शारीरिक-मानसिक-स्वास्थ्यस्य, व्यावहारिक-क्षमतायाः च संवर्धनं प्रति अपि ध्यानं दास्यन्ति | एवं एव भवन्तः यथार्थतया उपयोगिनो प्रतिभाः भूत्वा समाजस्य विकासे अधिकं योगदानं दातुं शक्नुवन्ति।
अत्र विद्यालयसंस्कृतेः महत्त्वम् अपि बोधयितुम् इच्छामि। विद्यालयसंस्कृतिः अस्माकं आध्यात्मिकं गृहम् अस्ति, यस्मिन् अस्माकं मूल्यानि, विश्वासाः, साधनानि च सन्ति। आशासे यत् सर्वे शिक्षकाः छात्राः च मिलित्वा सकारात्मकं, सामञ्जस्यपूर्णं, समावेशी च विद्यालयस्य सांस्कृतिकं वातावरणं निर्मातुं शक्नुवन्ति। अस्माभिः परस्परं भेदानाम् विविधतायाश्च सम्मानः करणीयः, परस्परं अवगन्तुं, समर्थनं च कर्तव्यं, संयुक्तरूपेण च उष्णं, सामञ्जस्यपूर्णं, सकारात्मकं च परिसरवातावरणं निर्मातव्यम् |. एतादृशे वातावरणे वयं उत्तमं शिक्षितुं, वर्धयितुं, नवीनतां कर्तुं च शक्नुमः।
तदतिरिक्तं नवीनतायाः अभ्यासस्य च महत्त्वं बोधयितुम् इच्छामि। अद्यतनसमाजस्य विकासाय नवीनता महत्त्वपूर्णा चालकशक्तिः अस्ति । अहम् आशासे यत् सर्वे शिक्षकाः छात्राः च नवीनव्यावहारिकक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, अज्ञातक्षेत्राणां अन्वेषणार्थं साहसं कर्तुं शक्नुवन्ति, पारम्परिकसंकल्पनानां आव्हानं कर्तुं साहसं कर्तुं च शक्नुवन्ति। अस्माभिः नवीनचिन्तनं प्रोत्साहयितव्यं, व्यावहारिकक्षमतानां संवर्धनं कर्तव्यं, ज्ञातं ज्ञानं व्यावहारिकपरिणामेषु परिणमयितव्यम्। एवं एव वयं सामाजिकविकासस्य आवश्यकतानां अनुकूलतया अधिकतया अनुकूलतां प्राप्य कालस्य नेता भवितुम् अर्हति ।
तत्सह, अहं सर्वान् शिक्षकान् छात्रान् च स्मारयितुम् इच्छामि यत् ते उष्णसामाजिकविषयेषु ध्यानं दत्त्वा स्वसामाजिकदायित्वं सक्रियरूपेण निर्वहन्तु। विद्यालयस्य सदस्यत्वेन अस्माभिः न केवलं स्वस्य विकासे एव ध्यानं दातव्यं, अपितु समाजस्य विकासे प्रगते च ध्यानं दातव्यम्। अस्माभिः पर्यावरणसंरक्षणं, जनकल्याणं, सामाजिकसमता इत्यादिषु विषयेषु ध्यानं दातव्यं, सामाजिकाभ्यासक्रियासु सक्रियरूपेण भागं ग्रहीतव्यं, समाजे च अस्माकं योगदानं दातव्यम्। एवं एव वयं विद्यालयस्य मूल्यानि सामाजिकदायित्वं च अधिकतया प्रतिबिम्बयितुं शक्नुमः।
एक वृक्षः वनं कर्तुं न शक्नोति, एक तारः गीतं कर्तुं न शक्नोति । एकत्र कार्यं कृत्वा एव अधिकं मूल्यं निर्मातुं शक्यते। नूतनसत्रे छात्राः परस्परं साहाय्यं कर्तुं शक्नुवन्ति, एकत्र प्रगतिम् अपि कर्तुं शक्नुवन्ति इति आशासे। अस्माभिः विषयाणां सीमां भङ्गयित्वा विभिन्नविषयाणां मध्ये पार-एकीकरणं प्रवर्धनीयं येन अस्माकं क्षितिजं विचारं च विस्तृतं भवति येन अस्माकं समग्रगुणवत्तां प्रतिस्पर्धां च वर्धयितुं शक्यते;
अत्र अध्ययनस्य जीवनस्य च नूतनसत्रस्य आरम्भं कर्तुं प्रवृत्तानां छात्राणां कृते अपि कतिपयानि वचनानि वक्तुम् इच्छामि। भवन्तः नूतनयुगे युवानः छात्राः सन्ति, देशस्य भविष्यं राष्ट्रस्य आशां च स्कन्धे धारयन्ति। नूतनसत्रे भवन्तः ज्ञानतृष्णां स्वप्नानां च अनुसरणं च निर्वाहयितुं शक्नुवन्ति इति आशासे। असफलताभ्यः, विघ्नेभ्यः च मा भयं कुरु, यतः ते भवतः वृद्धेः सोपानशिलाः सन्ति । नूतनानि वस्तूनि प्रयत्नार्थं साहसं कुरुत, आत्मनः आव्हानं कर्तुं साहसं कुरुत, नित्यं सीमां अतिक्रम्य च । तत्सह, अस्माभिः अस्माकं परितः जनान्, वस्तूनि च पोषयितुं, मातापितृणां पालनार्थं, अस्माकं शिक्षकाणां शिक्षणार्थं, सहपाठिनां च तेषां सङ्गतिं प्रति कृतज्ञतां ज्ञापयितुं अपि शिक्षितव्यम् एवं एव भवन्तः भावुकः, उष्णः, उत्तरदायी च भवितुम् अर्हन्ति ।
कालः शिल्पं उत्तराधिकारं प्राप्नोति, कालः स्वप्नानां साकारं करोति। ४० तमे शिक्षकदिवसस्य अवसरे विद्यालयस्य पक्षतः शिक्षायाः, शिक्षणस्य, प्रबन्धनसेवायाः, निस्वार्थतया च अग्रपङ्क्तौ परिश्रमं कुर्वतां सर्वेषां संकायानां, कर्मचारिणां च हार्दिकं अभिवादनं, हार्दिकं धन्यवादं च प्रकटयितुं इच्छामि विद्यालयस्य निर्माणे विकासे च योगदानं ददातु! विद्यालये छात्रेषु च भवता कृतस्य प्रत्येकस्य प्रयासस्य स्वेदस्य च धन्यवादः। आगामिदिनेषु वयं मिलित्वा अस्माकं विश्वासान् सुदृढं कर्तुं, परिस्थितेः लाभं ग्रहीतुं, अखण्डतां स्थापयितुं नवीनतां च स्थापयितुं, शिक्षाविदां भावनां प्रवर्धयितुं, शिक्षाविदां उदाहरणं अनुसर्तुं, अस्माकं व्यावसायिकगुणवत्तां शिक्षायाः शिक्षणक्षमतायाश्च निरन्तरं सुधारं कर्तुं च कार्यं करिष्यामः। अहं मन्ये यत् अस्माकं संयुक्तप्रयत्नेन, भविष्ये रेण्डे अवश्यमेव उत्तमं अधिकं प्रभावशाली च विद्यालयं भविष्यति।
विद्यालयस्य पञ्चवर्षीयं उच्चगुणवत्तायुक्तं हरितस्थायिविकासं अस्माकं व्यक्तिगतस्वप्नानां च साकारीकरणाय वयं मिलित्वा कार्यं कुर्मः! नूतनसत्रस्य चुनौतीः अवसराः च पूर्णतया उत्साहेन, दृढविश्वासेन, अदम्यप्रयत्नेन च सामना कुर्मः! वयं मिलित्वा उत्तमं भविष्यं निर्मातुं कार्यं कुर्मः!
भवद्भ्यः सर्वेभ्यः धन्यवादः!
प्रतिवेदन/प्रतिक्रिया