समाचारं

digital intelligence china 2029|भविष्यम् अद्यापि अस्माकं भाषायां नास्ति, किं ए.आइ.

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कृत्रिमबुद्धिप्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, पुनरावृत्तिचक्रं च 'वर्षेभ्यः' 'सप्ताहेभ्यः' लघुकृतम् अस्ति। कृत्रिमबुद्धि नवीनप्रौद्योगिकीनां 'उदयः' मूलतः एकः तरङ्गः अस्ति, अग्रिमतरङ्गः च अनुवर्तयिष्यति।
झू जियामिंग्, एकः सुप्रसिद्धः अर्थशास्त्री तथा हेङ्गकिन् गुआंगडोंग-मकाओ गहनसहकारक्षेत्रस्य डिजिटलवित्तीयसंशोधनसंस्थायाः शैक्षणिक-तकनीकी-समितेः अध्यक्षः, "डिजिटल-चीन-2029: सूचना-प्रौद्योगिक्याः नवी-पीढीं आलिंगयति" इति संगोष्ठ्यां भागं गृहीतवान् पेपर रिसर्च इन्स्टिट्यूट् on september 6. उपर्युक्तानि विचाराणि प्रकटयन्तु।
२०२२ तमस्य वर्षस्य डिसेम्बरमासे जननात्मककृत्रिमबुद्धिः chatgpt इत्यस्य जन्म अभवत्, येन विश्वं कृत्रिमबुद्धेः युगे आनयत् । २०२४ तमे वर्षे "सरकारीकार्यप्रतिवेदने" प्रथमवारं कृत्रिमबुद्धेः सर्वैः वर्गैः सह गहनं एकीकरणं प्रवर्तयितुं "कृत्रिमबुद्धिः +" इति कार्यवाही प्रस्ताविता
अङ्कीय अर्थव्यवस्था अपूर्ववेगेन, परिमाणेन च विश्वस्य आर्थिकपरिदृश्यस्य पुनः आकारं कुर्वती अस्ति । सूचनाप्रौद्योगिक्याः नूतनपीढीयाः उदयः चीनस्य उच्चगुणवत्तायुक्तं आर्थिकविकासं प्राप्तुं प्रमुखं चालकशक्तिं भवति। अस्मिन् सन्दर्भे कृत्रिमबुद्धेः विकासस्य क्रमणं, तस्याः अनुप्रयोगानाम्, अवरोधबिन्दुनाञ्च व्याख्यानं, भविष्यस्य सभ्यव्यवस्थायाः प्रतीक्षा च न केवलं वर्तमानस्य कृते व्यावहारिकं महत्त्वं वर्तते, अपितु भविष्यस्य कृते प्रेरणाम् अपि प्रदास्यति
६ सितम्बर् दिनाङ्के अपराह्णे द पेपर रिसर्च इन्स्टिट्यूट् इत्यनेन "डिजिटल चाइना २०२९: एम्ब्रेसिंग द नेक्स्ट जेनरेशन ऑफ इन्फॉर्मेशन टेक्नोलॉजी" इति विषये संगोष्ठी आयोजिता चित्रं गोलमेजसंवादसत्रं दर्शयति।द पेपर रिपोर्टर झोउ पिंगलाङ्गटु
सामान्यप्रौद्योगिकीपरिवर्तनानि, अङ्कीयतत्त्वानि च आर्थिकसञ्चालनस्य नियमेषु परिवर्तनं कृतवन्तः
वैश्विकरूपेण मानवजातिः चतुर्थं औद्योगिकक्रान्तिं, अङ्कीयक्रान्तियुगं प्रविशति । चीनी सामाजिकविज्ञान-अकादमीयाः औद्योगिक-अर्थशास्त्र-संस्थायाः पूर्वनिदेशकः शोधकः च शि दानः संगोष्ठ्यां दर्शितवान् यत् डिजिटलक्रान्तिः पूर्वत्रिषु औद्योगिकक्रान्तिषु भिन्ना अस्ति तस्याः प्रभावः केवलं विशिष्टे उद्योगे वा प्रौद्योगिकीयां वा सीमितः नास्ति breakthrough, but takes a form of सार्वभौमिकप्रौद्योगिक्याः रूपेण सर्वेषां वर्गानां कार्यप्रणालीं गभीरं परिवर्तनं जातम्।
अस्य परिवर्तनस्य मूलं यत् दत्तांशः उत्पादनस्य यथा महत्त्वपूर्णः कारकः अभवत् तथा पूंजी श्रमः च अभवत् । प्रथमत्रिषु औद्योगिकक्रान्तिषु कस्यचित् उद्योगस्य आधिपत्यं आसीत्, आर्थिकविकासं च प्रेरितवान् । अङ्कीयक्रान्तिः सम्पूर्णस्य आर्थिकव्यवस्थायाः अङ्कीयरूपान्तरणस्य प्रचारं कृतवती अस्ति तथा च प्रत्येकस्मिन् उद्योगे महत् प्रभावं कृतवती अस्ति ।
अङ्कीयक्रान्तिस्य विशिष्टता सार्वभौमिकप्रौद्योगिक्याः रूपेण सर्वदिशात्मकप्रयोगे एव अस्ति । अङ्कीयप्रौद्योगिकी न केवलं अङ्कीय-उद्योगस्य प्रबलविकासं प्रवर्धयति, अपितु उत्पादनप्रक्रियायां अनिवार्यतत्त्वं भवति । तैलः, अङ्गारः वा प्राकृतिकवायुः इत्यादीनां प्राकृतिकसंसाधनानाम् इत्यादीनां पारम्परिकानाम् उत्पादनकारकाणां विपरीतम् अङ्कीयकारकाणां अविशिष्टता, अक्षयत्वं, स्केलस्य प्रतिफलस्य वर्धमानस्य च लक्षणं भवति अतः अङ्कीयतत्त्वानां उपयोगः बहुषु उत्पादनप्रक्रियासु एकत्रैव भवितुं शक्यते, यस्य उपयोगः न क्षीणः भवति, अनुप्रयोगपरिदृश्यानां संख्यायाः सह तेषां मूल्यं वर्धते
स्टैन् इत्यनेन दर्शितं यत् अङ्कीय-अर्थव्यवस्थायाः विकासेन सह उत्पादनप्रक्रियायां अङ्कीयतत्त्वानां भूमिका अधिकाधिकं प्रमुखा अभवत्, यत् न केवलं उत्पादनस्य विस्तारे, संसाधनानाम् रक्षणाय, व्ययस्य न्यूनीकरणे च सहायकं भवति, अपितु नूतनान् उद्योगान्, नूतनान् आदर्शान्, नूतनान् च जनयितुं शक्नोति व्यावसायिकस्वरूपेषु, तस्मात् पारम्परिक आर्थिकक्रियाकलापानाम्, आर्थिकसञ्चालननियमानां, शासनपद्धतीनां च परिवर्तनार्थं भूमितः आरभ्य।
अतः अङ्कीययुगे औद्योगिकविकासः नूतनानि लक्षणानि गृह्णाति । स्टैन् चतुर्णां पक्षेषु प्रवृत्तीनां सारांशं दत्तवान् प्रथमं डिजिटल-उद्योगस्य उदयः औद्योगिक-अङ्कीकरणस्य त्वरणं च । अङ्कीय-उद्योगः आर्थिकवृद्धिं प्राकृतिकसंसाधनकारकाणां निवेशस्य उपरि निर्भरं न करोति, अपितु नूतनप्रौद्योगिकीनवाचारैः आर्थिकवृद्धिं चालयति स्टैन् अवदत् यत् - "अधुना वैश्विक-अङ्कीय-उद्योगस्य औसत-वार्षिक-वृद्धि-दरः प्रायः २०% यावत् अभवत्, यत् विश्वस्य आर्थिक-वृद्धिं चालयति, तस्मिन् एव काले डिजिटल-परिवर्तनं औद्योगिक-उन्नयनस्य प्रमुखं चालक-शक्तिं जातम् अस्ति अङ्कीकरणप्रक्रियायाः माध्यमेन उद्यमाः न केवलं आन्तरिकसंसाधनविनियोगस्य कार्यक्षमतां सुधारयन्ति, अपितु सम्पूर्णस्य उद्योगशृङ्खलायाः कुशलचक्रं प्रवर्धयन्ति
द्वितीयं, एकीकृतविकासः क्रमेण नूतनः विकासचालकः अभवत् । पारम्परिकं श्रमविभाजनप्रतिरूपं भग्नं जातम्, औद्योगिकसमायोजनं, उत्पादसमायोजनं, विपण्यसमायोजनं च आर्थिकविकासाय नूतनानि चालकशक्तयः अभवन् स्टैन् इत्यनेन दर्शितं यत् डिजिटल-उद्योगानाम् पारम्परिक-उद्योगानाञ्च एकीकरणस्य गहन-विकासेन अनेके नूतनाः व्यापार-स्वरूपाः नूतनाः च प्रतिरूपाः उत्पन्नाः, उद्योगानां मध्ये सहसम्बन्धः च परिवर्तितः
तृतीयम्, औद्योगिकशृङ्खलानां, मञ्चोद्यमानां च समन्वितविकासस्य महत्त्वं अधिकाधिकं प्रमुखं जातम्। औद्योगिकसङ्गठनानां संगठितस्य प्रकारः अधिकजालयुक्ते मञ्चाधारितश्रमविभागे च विकसितः अस्ति अतः मञ्चकम्पनयः महत्त्वपूर्णां भूमिकां निर्वहन्ति, ते कुशलतया विपण्यमूल्यानि निर्धारयितुं शक्नुवन्ति। विश्वस्य शीर्षदशसु ५०० कम्पनीषु प्लेटफॉर्मकम्पनयः अष्टानि आसनानि धारयन्ति ।
चतुर्थं, अङ्कीकरणस्य हरितीकरणस्य च सहकारिरूपेण परिवर्तनं महत्त्वपूर्णः विषयः अभवत् । अङ्कीय-अर्थव्यवस्थायाः प्रवर्धनार्थं हरित-निम्न-कार्बन-विकासस्य आवश्यकताः पूर्वापेक्षाः अभवन् । अङ्कीयप्रौद्योगिक्याः उच्च ऊर्जायाः उपभोगेन ऊर्जामागधायां पर्याप्तवृद्धिः अभवत् अतः भविष्ये औद्योगिकपरिवर्तनस्य विकासः नवीकरणीय ऊर्जायाः दिशि भवितुमर्हति, नूतन ऊर्जाव्यवस्थायाः निर्माणं करणीयम्, डिजिटलीकरणस्य हरितीकरणस्य च समन्वितविकासः प्राप्तव्यः
सार्वजनिकदत्तांश-उद्घाटनस्य अवरोध-बिन्दवः अद्यापि क्रैक-करणस्य आवश्यकता वर्तते
अङ्कीय-अर्थव्यवस्थायाः कृते गहन-एकीकरण-प्रणाल्याः निर्माणे अन्तर्राष्ट्रीय-कृत्रिम-बुद्धि-बृहत्-माडल-प्रतिस्पर्धायां च अङ्कीय-तत्त्वानां महत्त्वपूर्णा भूमिका अस्ति दत्तांशदोषाणां पूरणं तात्कालिकम् अस्ति।
चीनी सामाजिकविज्ञान-अकादमी-विश्वविद्यालयस्य प्राध्यापकः जियाङ्ग-जिआओजुआन् अस्मिन् वर्षे मे-मासे डिजिटल-वाइल्डर्नेस्-गोष्ठीयां अवदत् यत् चीनस्य लाभाः सन्ति तस्य सशक्तं सार्वजनिकक्षेत्रं, उत्तम-आँकडा-मात्रा, आँकडा-संरचना च। सर्वकारस्य दृष्ट्या चीनस्य संस्थागतशक्तीनां यथाशीघ्रं दृढतया प्रचारः करणीयः ।
परन्तु सा एतदपि दर्शितवती यत् शोधकार्यं दर्शयति यत् चीनसर्वकारेण आंशिकरूपेण नियन्त्रिताः आँकडासंसाधनाः समग्रसमाजस्य कुलदत्तांशसंसाधनानाम् ५०% अधिकं भागं धारयन्ति, परन्तु मुक्तता, साझेदारी च पर्याप्तं नास्ति, दत्तांशस्य उपयोगस्य कार्यक्षमता च पर्याप्तम् अस्ति न पर्याप्तं उच्चम्।
फुडानविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धजनकार्याणां विद्यालयस्य प्राध्यापकः डिजिटल-मोबाइल-शासन-प्रयोगशालायाः निदेशकः च झेङ्ग् लेइ इत्यनेन सभायां उक्तं यत् सार्वजनिकदत्तांशस्य मुक्ततायाः कृते द्वयोः अटङ्कयोः सामना भवति। प्रथमं, उच्चगुणवत्तायुक्ताः दत्तांशाः “न बहिः पातुं शक्यन्ते” । एकतः सर्वकारः सुरक्षाविषयेषु चिन्तितः अस्ति, तथा च दत्तांशस्य मुक्ततायां सुरक्षा, गोपनीयता, व्यापारगुप्तचर्या इत्यादयः विषयाः सम्मिलिताः भवितुम् अर्हन्ति अपरतः सर्वकारे इच्छायाः अभावः अस्ति तथा च दत्तांशं निःशुल्कं प्रदाति, येन कार्यभारः, भारः च वर्धते
द्वितीयः अवरोधबिन्दुः "स्थिरता" अस्ति । आपूर्ति-माङ्ग-योः मध्ये मध्यवर्ती-सम्बद्धे आपूर्तिकर्तारूपेण सर्वकारः न जानाति यत् विपण्यस्य कीदृशस्य आँकडानां आवश्यकता अस्ति, तथा च माङ्ग-पक्षस्य रूपेण उद्यमाः न जानन्ति यत् सर्वकारस्य कीदृशाः आँकडा: सन्ति तदतिरिक्तं सर्वकारस्य प्रौद्योगिकी-विकासः तथा च संचालनसेवाक्षमता सीमिताः सन्ति, येन आपूर्तिमागधां च संयोजयितुं कठिनं भवति । सर्वकारस्य मानवीयवित्तीयसंसाधनानाम् अभावः अपि उच्चमूल्यकदत्तांशस्य निरन्तरं स्थिरं च आपूर्तिं निवारयति यस्य संसाधनं करणीयम् अस्ति
अटङ्कस्य समाधानार्थं "अधिकृतसञ्चालनम्" अन्वेषणं क्रियमाणं प्रतिरूपम् अस्ति । दत्तांशस्य मुक्ततायाः अधिकृतसञ्चालनस्य च मुख्यः अन्तरः संचालनविधाने प्रयोज्यपरिदृश्येषु च अस्ति । आँकडा मुक्तता नवीनतां प्रवर्धयितुं जनहितं वर्धयितुं च आँकडानां निःशुल्कं व्यापकं च प्रावधानं भवति, यदा तु तृतीयपक्षेभ्यः विशिष्टबाजारेभ्यः कच्चा आँकडान् सेवासु वा उत्पादेषु वा संसाधितुं अधिकृत्य आँकडासुरक्षां गोपनीयतां च केन्द्रीक्रियते; इदं प्रतिरूपं प्रायः परिदृश्योन्मुखरूपेण अर्थात् "एकः परिदृश्यः, एकं अनुमोदनं" प्रदत्तं भवति, तथा च संचालनसंस्थानां मध्यस्थभूमिकां निर्वहणम् आवश्यकम् अस्ति
परन्तु अधिकृतकार्यक्रमेषु अपि अनेकानि आव्हानानि सन्ति, विशेषतः "अधिकारस्य, उत्तरदायित्वस्य, लाभस्य च" वितरणस्य विषये । यथा, उत्तरदायी विभागेषु अद्यापि लाभवितरणे के विषयाः सम्मिलिताः भवेयुः इति इच्छायाः अभावः अस्ति; तदतिरिक्तं न केवलं सार्वजनिकदत्तांशः, अपितु मञ्चदत्तांशस्य अपि "स्वामित्वस्य" समस्याः सन्ति यथा, शॉपिङ्ग् मञ्चेषु उपभोक्तृ-अभिलेखाः मञ्चस्य उपभोक्तृणां च भवन्ति ।
झेङ्ग लेइ इत्यनेन उक्तं यत्, “अस्माभिः सर्वेषां पक्षानाम् अधिकारानां हितानाञ्च रक्षणं कुर्वन्तः आँकडानां प्रवाहः अनुमन्यमानः, प्रत्येकस्य व्यक्तिस्य लाभं वितरितुं च ध्यानं दातव्यं, न तु तस्य स्वामित्वं निर्धारयितव्यम्” इति
इदानीं मूर्तबुद्धिः बेबीबूमर-पदे अस्ति, अस्माभिः एआइ-इत्यस्य कल्पना कथं कर्तव्या?
२०२२ तमस्य वर्षस्य डिसेम्बरमासे अमेरिकनकृत्रिमबुद्धिकम्पनी openai इत्यनेन जननात्मकं कृत्रिमबुद्धिः chatgpt इति प्रक्षेपणं कृतम्, यत् कृत्रिमबुद्धिविकासस्य इतिहासे विघटनकारी नवीनता अभवत्
ततः परं २० मासेषु बृहत्-प्रमाणस्य कृत्रिम-बुद्धि-प्रतिरूपस्य अपूर्वरूपेण विकासः अभवत्, येन कृत्रिम-बुद्धिः जननात्मक-कृत्रिम-बुद्धेः चरणे आनयत् "मम मते एतेषु २० मासेषु कृत्रिमबुद्धेः वास्तविकविकासः सप्ताहद्वयस्य अथवा न्यूनातिन्यूनं एकमासस्य समयमापने आधारितः अस्ति।"झू जियामिंग् इत्यस्य मतं यत् एजेण्टिक एआइ (स्वायत्त एआइ) इत्यस्य उद्भवः वर्तमानस्य चरणस्य चिह्नं करोति ठोस विकासः।शारीरिकबुद्धेः "बेबी बूम" युगः। “अधुना दशसहस्राणां वा लक्षशः वा वेगेन वर्धते, मम विश्वासः अस्ति यत् त्रयः पञ्चवर्षेभ्यः परं अर्थव्यवस्थायां प्रमुखः प्रभावः भविष्यति।”.
सीआईसीसी-संस्थायाः मुख्या अर्थशास्त्री पेङ्ग वेन्शेङ्ग् इत्यनेन दर्शितं यत् भविष्ये चीनदेशस्य मूर्तगुप्तचरक्षेत्रे महत्त्वपूर्णाः लाभाः भविष्यन्ति। मूर्तगुप्तचर्यायां अत्यन्तं लचीलानां सटीकानां च यांत्रिकगतिक्षमतानां आवश्यकता भवति, चीनस्य निर्माणसंरचना, प्रौद्योगिकीसञ्चयः च अस्मिन् सीमाक्षेत्रे अद्वितीयरूपेण प्रतिस्पर्धां करोति
झू जियामिङ्ग् इत्यस्य मतं यत् कृत्रिमबुद्धिः मुख्यतया द्वयोः आदर्शयोः माध्यमेन वास्तविक-अर्थव्यवस्थां परिवर्तयिष्यति । प्रथमप्रकारस्य प्रतिरूपे एआइ-विकासस्य एव औद्योगिकजीनानि सन्ति, तस्य उन्नतेः प्रत्येकं पदे स्वाभाविकतया नूतनानां उद्योगानां उद्भवः विकासः च भविष्यति अस्य प्रकारस्य मॉडलस्य बहवः प्रकरणाः सन्ति openai इति बृहत् मॉडलैः सह सम्बद्धा नूतना उद्योगः अस्ति ।
द्वितीयं प्रतिरूपं अस्ति यत् एआइ पारम्परिकान् उद्योगान्, उद्योगान्, विभागान् च परिवर्तयति । झू जियामिङ्ग् इत्यनेन उक्तं यत् - "कोऽपि उद्योगः कृत्रिमबुद्धिं अङ्गीकुर्वितुं न शक्नोति, यतः कृत्रिमबुद्धेः महत्तमं योगदानं पारम्परिक-उद्योगानाम् श्रम-उत्पादकतायां सुधारः भवति, कस्यापि उद्योगस्य, उद्यमस्य, आर्थिक-सङ्गठनस्य च कम्प्यूटिंग्-शक्तिः, एल्गोरिदम् च सुधरति इति सुनिश्चितं भवति
तथैव पेङ्ग वेन्शेङ्गः अपि सभायां "औद्योगिक एआइ" इत्यस्य उल्लेखं कृतवान् । सः मन्यते यत् चीनदेशः वैश्विकनिर्माणप्रदायशृङ्खलायां महत्त्वपूर्णं स्थानं धारयति, विशेषतः रोबोटिक्स, प्रकाशविद्युत्, वातानुकूलनम्, नवीनऊर्जावाहनानि इत्यादिषु औद्योगिकक्षेत्रेषु अग्रणीस्थानं धारयति, येन सः उत्पादनप्रक्रियाणां बुद्धिमान् उन्नयनं मार्गेण प्राप्तुं सुस्थितः भवति ए आई प्रौद्योगिकी। एतत् उन्नयनं न केवलं उत्पादनदक्षतायां सुधारं कर्तुं शक्नोति, अपितु व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, चीनस्य निर्माण-उद्योगस्य वैश्विक-प्रतिस्पर्धां च अधिकं वर्धयितुं शक्नोति
विशेषतया एआइ भविष्यस्य अर्थव्यवस्थां कथं प्रभावितं करिष्यति इति विषये झू जियामिंग् इत्यस्य नव अवलोकनानि सन्ति । प्रथमं आर्थिकक्रियाकलापानाम् मुख्यशरीरं मूलप्राकृतिकव्यक्तितः बुद्धिमान् सत्तायाः योजनं प्रति परिवर्तितम् अस्ति । द्वितीयं, आर्थिकसत्तासु परिवर्तनेन जनानां परिवर्तनं भवति, मानवाः च अधिकाधिकं बुद्धिमन्तः भवन्ति । मनुष्याः विविधैः कृत्रिमबुद्धिसाधनैः, विविधैः धारणीयैः उपकरणैः, विविधैः मस्तिष्क-अन्तरफलकैः च परितः भवन्ति । तृतीयम्, जनानां कार्याणां कृते स्थानं, समयं च परिवर्तयन्तु । चतुर्थं आर्थिकचक्रं परिवर्तते। पञ्चमम्, उत्पादरूपं परिवर्तते। उच्चप्रौद्योगिकीसामग्रीतः उच्चबुद्धिसामग्रीपर्यन्तं। षष्ठम्, आर्थिकवितरणव्यवस्था परिवर्तिता अस्ति। मनुष्याणां कार्यसमयः कार्यतीव्रता च बहु न्यूनीकृता, सर्वकारेण राज्येन च जनानां मूलभूतआयस्य गारण्टी दत्ता, यत् कृत्रिमबुद्धियुगस्य मूलभूतं वैशिष्ट्यं जातम् सप्तमम्, आर्थिकविकासस्य मूलभूतसंरचनायाः परिवर्तनं समायोजनं च कृतम् अस्ति । आधारभूतसंरचनायां कृत्रिमबुद्ध्या सहभागिता भविष्यति। अष्टमम्, उत्पादनस्य उपभोगस्य च सम्बन्धः परिवर्तितः अस्ति । कृत्रिमबुद्धियुगे आपूर्तिशृङ्खलायां बहु उत्पादनं स्वयं उपभोगः, बहु उपभोगः एव उत्पादनम् । नवमम्, विश्वसंरचना परिवर्तिता भविष्यति। कृत्रिमबुद्धि-उद्योगस्य विकासस्य प्रमाणं देशयोः सम्बन्धं निर्धारयिष्यति ।
झू जियामिङ्ग् इत्यनेन अग्रे दर्शितं यत्, "अधुना यदा वास्तविक-अर्थव्यवस्थायाः एव अङ्कीकरणं आरब्धम् अस्ति, तदा सर्वाणि डिजिटल-अर्थव्यवस्थाः वास्तविक-अर्थव्यवस्थायाः सह एकीकृतानि सन्ति, तथा च कोरस्य अद्यापि कम्प्यूटिंग-शक्तेः, एल्गोरिदम्-इत्यस्य च समस्यायाः समाधानस्य आवश्यकता वर्तते
कृत्रिमबुद्धेः विकासस्य चरणस्य विषये, तेषां भविष्यस्य कल्पनायाः विषये च सभायां विशेषज्ञानां मतानाम् टकरावः अभवत् । पेङ्ग वेन्शेङ्ग इत्यस्य मतं यत् कृत्रिमबुद्धिः एस-आकारस्य वक्रस्य प्रथमं विभक्तिबिन्दुं लङ्घ्य द्रुतगतिना वृद्धिस्य चरणे प्रविष्टवती अस्ति । विकासस्य अग्रिमपदस्य कुञ्जी एआइ-इत्यस्य औद्योगिक-अनुप्रयोगस्य, उद्योगस्य एआइ-परिवर्तनस्य च सफलतापूर्वकं कथं साक्षात्कारः करणीयः इति अस्ति ।
एआइ पूर्णानुप्रयोगाय विभक्तिबिन्दुं प्राप्तवान् वा इति विषये झू जियामिङ्गस्य आरक्षणं वर्तते। "कृत्रिमबुद्धिः अन्यं नवीनतां चालयति एकः नवीनता, निरन्तरं नवीनतायाः प्रक्रिया। प्रक्रियायां स्थिरविभक्तिबिन्दुः नास्ति। विभक्तिबिन्दुस्य अनन्तरं कृत्रिमबुद्धिः अनुसन्धानात् अनुप्रयोगं प्रति गच्छति "अद्य कृत्रिमबुद्धेः प्रत्येकं उन्नतिः अभवत् an application प्रत्येकं उन्नतिः संशोधनेन मार्गदर्शिता भवितुमर्हति, अन्यथा अनुप्रयोगे विलम्बस्य पश्चात्तापस्य च आरम्भः भविष्यति इति आधारः” इति ।
तस्मिन् एव काले भविष्ये कृत्रिमबुद्धिः केषां नूतनानां रूपाणां विकासः भविष्यति इति विषये झू जियामिंग् इत्यस्य कल्पना अपि साहसिकतरं वर्तते । "कृत्रिमबुद्धेः बृहत् जननात्मकप्रतिरूपात् उत्पन्नः बुद्धिमान् कारकः न पुनः कृत्रिमबुद्धिसाधनं यत् जनानां सेवां करोति, जनानां निष्क्रियरूपेण चालितः च भवति। बुद्धिमान् कारकस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् तस्य उपक्रमः, स्वचालनं, अनुकूलता च अस्ति, तथा च तत् स्वतः किमपि भिन्नं भवितुम् अर्हति ।”
स्टैन् अवदत् यत् - "भविष्यत्काले कृत्रिमबुद्धिः मनुष्याणां स्वतन्त्रतया चालयितुं शक्नोति वा इति विषये केचन जनाः 'नवसिलिकॉन्-आधारितजीवाः' इति विचारं प्रस्तौति। परन्तु अहं मन्ये एषा चर्चा अद्यापि मुक्ता अस्ति, अहं च व्यक्तिगतरूपेण न करोमि एतत् वचनं सहमताः सन्ति।मार्क्सवादस्य मते समाजः अद्यापि जनकेन्द्रितः अस्ति” इति ।
पेङ्ग वेन्शेङ्ग् अपि तुल्यकालिकरूपेण रूढिवादी अस्ति । "यतो हि बृहत् आदर्शाः विद्यमानज्ञानस्य वाहकानां च आधारेण भवन्ति, भवेत् तत् भिडियो, पाठः, चित्राणि वा। मनुष्याणां कृते अद्यापि नास्ति इति ज्ञानं भविष्ये मनुष्याः नवीनतां करिष्यन्ति इति ज्ञानं च अस्माकं भाषायां अस्माकं चित्रेषु वा नास्ति। तेषु , कथं वयं विद्यमानभाषाणां उपयोगं कृत्वा प्रतिमानं अन्वेष्टुं शक्नुमः?अहं व्यक्तिगतरूपेण न विश्वसिमि यत् भविष्ये ए.आइ ” इति ।
उपभोगः वा हरितः वा, बेरोजगारी वा सुरक्षा वा, एआइ भविष्ये किं आनयिष्यति?
भविष्ये कृत्रिमबुद्धिः मानवस्य नियन्त्रणात् परं जोखिमान्, आव्हानान् च आनयिष्यति वा इति अज्ञातं भवेत् । परन्तु केचन प्रभावाः पूर्वमेव पूर्वानुमानं कर्तुं शक्यन्ते ।
सीआईसीसी शोधदलेन एआइ इत्यस्य विकासक्षमतायाः परिमाणात्मकं विश्लेषणं द्वयोः पक्षयोः कृतम्: प्रौद्योगिकीक्रियाकलापः तथा च विपण्यक्रियाकलापः, एआइ विकाससूचकाङ्कस्य अनुमानं च कृतवान् अस्मिन् विश्लेषणात्मकरूपरेखायाः अन्तर्गतं अमेरिकादेशः स्वस्य प्रौद्योगिकीक्रियाकलापेन अग्रणीः अस्ति, चीनदेशः तु स्वस्य विपण्यमैत्रीपूर्णतया महतीं क्षमतां दर्शयति ।
"एआइ इत्यनेन आधाररेखापरिदृश्यस्य तुलने २०३५ तमे वर्षे चीनस्य सकलराष्ट्रीयउत्पादस्य ९.८% वृद्धिः भविष्यति, यत् आगामिषु १० वर्षेषु वार्षिकवृद्धिदरस्य अतिरिक्त ०.८ प्रतिशताङ्कवृद्धेः बराबरम् अस्ति diverse applications परिदृश्यं ai इत्यस्य बृहत्-परिमाणस्य अनुप्रयोगस्य आदर्शपरिस्थितयः प्रदाति, यत् अन्तर्जालयुगस्य सदृशं विशालं लाभांशं आनेतुं शक्नोति
परन्तु कृत्रिमबुद्ध्या आनीताः परिमाणस्य अर्थव्यवस्थाः अपि अनेकानि आव्हानानि सम्मुखीभवन्ति । पेङ्ग वेन्शेङ्ग् इत्यनेन उक्तं यत् ऊर्जा-उपभोगः, आँकडा-शासनं, नैतिकता, सुरक्षा च इत्यादयः बहवः कारकाः एआइ-संस्थायाः परिमाणस्य अर्थव्यवस्थायाः पूर्णविकासं सीमितुं शक्नुवन्ति
औद्योगिक-अङ्कीय-परिवर्तनस्य प्रवर्धनस्य प्रक्रियायां हरित-कम्-कार्बन-विकासः अवश्यं करणीयः इति स्टैन् अवदत् । सिद्धान्ततः कुज्नेट्स् वक्रः (ekc) दर्शयति यत् आर्थिकविकासेन सह पर्यावरणसुधारः साध्यः भवति । परन्तु स्टैन् इत्यनेन सूचितं यत् जलवायुपरिवर्तनस्य परिस्थितिः दृष्ट्वा कुज्नेट्स् वक्रः (ekc) वस्तुतः सत्यं न भवति । केचन वैज्ञानिकाः मन्यन्ते यत् यदि तापमानं २ डिग्री सेल्सियसतः अधिकं वर्धते तर्हि वायुमण्डलस्य परिवर्तनं अपरिवर्तनीयं भविष्यति तथा च पर्यावरणस्य मरम्मतं कर्तुं न शक्यते। "एतत् पूर्वं वयं यत् सरलं प्रदूषितं अपशिष्टजलं, गैसं च उत्सर्जनं कृतवन्तः तस्मात् भिन्नम् अस्ति।"
जलवायुस्य अतिरिक्तं अन्यः विषयः यः व्यापकचर्चाम् उत्पन्नवान् सः अस्ति यत् कृत्रिमबुद्धेः विकासेन सामूहिकबेरोजगारी भविष्यति वा इति।
अस्मिन् विषये सीआईसीसी-संशोधनदलस्य शोधपरिणामाः दर्शयन्ति यत् एआइ-प्रभावः हस्तश्रमस्य क्षेत्रे अधिकतया प्रतिबिम्बितः भवति, विशेषतः खनन-उद्योगे, संसाधन-प्रक्रिया-उद्योगे, अन्येषु च शक्ति-आधारित-कार्येषु, येषु सर्वाधिकं स्थानं वर्तते प्रतिस्थापनार्थम् । आगामिषु दशवर्षेषु एआइ इत्यनेन एतेषां उद्योगानां उत्पादकतायां महती उन्नतिः भविष्यति, परन्तु थोक-खुदरा, आवासः, भोजनव्यवस्था च इत्यादीनां उद्योगानां उत्पादकतासुधारः तुल्यकालिकरूपेण न्यूनः भविष्यति "अतः वयं मन्यामहे यत् एआइ इत्यस्य लोकप्रियतायाः कारणात् कार्यबलं अधिकसृजनात्मकं बहुमूल्यं च कार्यक्षेत्रं प्रति स्थानान्तरणं कर्तुं अधिका सम्भावना वर्तते, अतः समग्ररोजगारसंरचनायाः अनुकूलनं भवति, न तु बृहत्प्रमाणेन बेरोजगारी भवति।
झेङ्ग लेइ इत्यस्य मतं यत् यदि स्मार्टयुगस्य प्रभावः वास्तविक अर्थव्यवस्थायां नियोजितजनानाम् उपरि च भवितुम् अर्हति तर्हि श्रमसुरक्षायाः सामाजिकवितरणस्य च दृष्ट्या सर्वकारेण नीतिसमायोजनस्य आवश्यकता भविष्यति। अस्मिन् विषये पेङ्ग वेनशेङ्ग इत्यस्य मतं यत् कृत्रिमबुद्धेः विकासेन सामाजिकसुरक्षासुधारार्थं समाजस्य समग्रक्षमता वर्धते इति अपेक्षा अस्ति। एआइ-द्वारा प्रेरिता आर्थिकवृद्ध्या उत्पादनदक्षतायाः सुधारेण च चीनस्य सामाजिकसुरक्षाव्यवस्था आगामिषु ५ तः १० वर्षेषु प्रमुखसुधारानाम् आरम्भं करिष्यति इति अपेक्षा अस्ति
(अस्मिन् लेखे intern cui yiming इत्यनेन अपि योगदानं कृतम्)
द पेपर रिसर्च इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता शाओ युआन्युआन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया