समाचारं

पुनः मानवीय अभिलेखं भङ्गयन्! एकस्मिन् समये १९ जनाः कक्षायां सन्ति, चीनदेशात्, अमेरिकादेशात्, रूसदेशात् च

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रोस्कोस्मोस् इत्यनेन ११ दिनाङ्के स्वस्य आधिकारिकजालस्थले घोषितं यत् रूसी "सोयुज् एमएस-२६" इति अन्तरिक्षयानं तस्याः रात्रौ अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कृतवान् एतावता एकस्मिन् समये अन्तरिक्षे निम्नपृथिवीकक्षायां कुलम् १९ जनाः सन्ति, येन २०२३ तमस्य वर्षस्य मेमासे स्थापितं एकस्मिन् समये अन्तरिक्षे निम्नपृथिवीकक्षायां १७ जनानां अभिलेखं अतिक्रम्य पुनः नूतनं अभिलेखं स्थापितं मानव-इतिहासस्य मध्ये ।
▲अन्तरिक्षयात्रिकाः सोयुज् ms-26 इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आरुह्य गच्छन्ति । विजुअल् चाइना इत्यस्य अनुसारम्
आँकडानुसारं एते १९ जनाः चीनदेशस्य, अमेरिकादेशस्य, रूसदेशस्य च सन्ति । तेषु रूसी "सोयुज् ms-26" इति मानवयुक्तं अन्तरिक्षयानं रूसी-अन्तरिक्षयात्रिकौ अलेक्सी ओव्चिनिन्, इवान् वैग्नर् च, अमेरिकन-अन्तरिक्षयात्री डोनाल्ड पेट्टिट् च वहति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्थित्वा ते ४२ वैज्ञानिक-प्रयोगान् कर्तुं योजनां कुर्वन्ति, २०२५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिने पृथिव्यां पुनः आगन्तुं निश्चिताः सन्ति ।
नासा-संस्थायाः अन्तरिक्षयात्रिकाः मैथ्यू डोमिनिकः, माइकल बैराट्, जेनेट् एप्स्, ट्रेसी काल्ड्वेल् डायसनः च, तथैव रूसी-अन्तरिक्षयात्रिकाः निकोले चब्, ओलेग् · कोनोनेन्को, अलेक्जेण्डर् ग्रेबियोन्किन् च अद्यापि अभियानस्य ७१ सदस्यत्वेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मिशनं कुर्वन्ति नासा-संस्थायाः मते अस्मिन् वर्षे एप्रिलमासे अस्य दलस्य सदस्याः स्वस्य कार्यस्य आरम्भं कृतवन्तः, अस्मिन् मासे पुनः आगमिष्यन्ति इति अपेक्षा अस्ति ।
तदतिरिक्तं अमेरिकन-अन्तरिक्षयात्रिकाः बुच् विल्मोर्, सुनी विलियम्स च, ये बोइङ्ग्-स्टारलाइनर्-विमानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नीतवन्तः परन्तु अटन्तः आसन्, ते अपि अद्यापि अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सन्ति आगामिवर्षे spacex’s dragon इति अन्तरिक्षयानेन पुनरागमनस्य योजना अस्ति इति कथ्यते ।
तस्मिन् एव काले चत्वारः अव्यावसायिकाः अन्तरिक्षयात्रिकाः - अमेरिकनः अरबपतिः जेरेड् आइजैकमैन्, स्पेसएक्स् अभियंताः सारा गिलिस्, स्कॉट् पोटिक्, अन्ना मेनन् च अद्यैव स्पेसएक्स् इत्यस्य "ड्रैगन" इत्यनेन उड्डीयन्ते स्म अन्तरिक्षयानं मानवतायाः प्रथमव्यापारिकं अन्तरिक्षयात्रायै अन्तरिक्षं प्रति प्रस्थितवान्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीनदेशस्य अन्तरिक्षयात्रिकाः ये गुआङ्गफू, ली काङ्ग्, ली गुआङ्गसु च अस्मिन् वर्षे एप्रिलमासे शेन्झौ १८ मानवयुक्तं अभियानं कर्तुं आरब्धवन्तः, तथा च चीनस्य "तिआङ्गोङ्ग" अन्तरिक्षस्थानके २६ एप्रिल दिनाङ्के ५:०४ वादने सफलतया अवतरितवन्तः ।अन्तरिक्षयात्रिकाः तथा शेन्झौ १७ तमे मिशनस्य चालकदलः कक्षायां पुनः एकीकृतः । ३० एप्रिल दिनाङ्के शेन्झोउ १७ इत्यस्य अन्तरिक्षयात्रिकदलः सुरक्षिततया पृथिव्यां प्रत्यागतवान् । कथ्यते यत् एप्रिलमासस्य २५ दिनाङ्के शेन्झौ १८ अन्तरिक्षयानस्य कक्षायां प्रक्षेपणात् आरभ्य ये गुआङ्गफू, ली कोङ्ग्, ली गुआङ्गसु इति त्रयः अन्तरिक्षयात्रिकाः चतुर्मासाभ्यः अधिकं कालात् कक्षायां स्थिताः सन्ति चीन-मानवयुक्त-अन्तरिक्ष-इञ्जिनीयरिङ्ग-कार्यालयेन चीन-अन्तरिक्ष-स्थानकस्य नवीनतमं भिडियो ८ सितम्बर्-दिनाङ्के प्रकाशितम् ।सम्प्रति त्रयः अन्तरिक्षयात्रिकाः उत्तम-शारीरिक-मानसिक-स्थितौ सन्ति, तथा च विविधाः प्रयोगाः परीक्षणकार्यं च व्यवस्थितरूपेण क्रियन्ते
▲सीसीटीवी न्यूज के अनुसार छवि
रेड स्टार न्यूज रिपोर्टर ली जिनरुई व्यापक सिन्हुआ न्यूज एजेन्सी (रिपोर्टर गुओ झोंगझेंग, लियू काई)
सम्पादक झांग क्सुन उत्तरदायी संपादक गुआन ली
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया