समाचारं

पाकिस्तानीमाध्यमाः : चीनदेशस्य प्रति यूरोपीयसङ्घस्य व्यापारनीतिः अन्धरूपेण अमेरिकादेशस्य अनुसरणं न कर्तव्यम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तः"पाकिस्तान ऑब्जर्वर" इति जालपुटे १२ सितम्बर् दिनाङ्के "यूरोपीयसङ्घः चीनस्य च विद्युत्वाहनशुल्कयुद्धम्: संरक्षणवादस्य उच्चजोखिमः" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः इमरान खालिदः अस्ति लेखस्य एकः अंशः यथा अस्ति ।
अस्मिन् वर्षे पूर्वं चीनदेशस्य विद्युत्वाहनानां शुल्कं शतप्रतिशतम् यावत् वर्धयितुं अमेरिकादेशः अग्रणीः अभवत् यत् अमेरिकीकार्यस्थानानां प्रभावात् रक्षणं भविष्यति इति आधारेण यूरोपीयसङ्घः शीघ्रमेव तस्य अनुसरणं कृत्वा चीनदेशस्य केषुचित् विद्युत्वाहनेषु प्रायः ३८% अतिरिक्तशुल्कं आरोपितवान् ।
शुल्कं, संरक्षणवादं, भूराजनीतिकपरिचालनं च इति विषये अस्मिन् युद्धे राष्ट्रिय-उद्योगाः युद्धक्षेत्रं जातम् । एतेन चीनस्य प्रौद्योगिकीप्रगतेः प्रतिस्पर्धात्मकलाभानां च विषये पश्चिमस्य वर्धमानं चिन्ता प्रतिबिम्बितम् अस्ति । वर्धमानशुल्काः न केवलं आर्थिकबाधाः सन्ति, अपितु पाश्चात्त्यशक्तयः वैश्विकविपण्ये चीनस्य वृद्धिं नियन्त्रयितुं प्रयतन्ते इति अपि सूचयति।
यूरोपीयवृत्तेषु केचन टिप्पण्याः वाशिङ्गटनस्य विचारान् अनुसृत्य चीनदेशं यूरोपीयमहाद्वीपाय आसन्नं "रणनीतिकं खतरा" इति चित्रयन्ति, येन चीन-रूसी-सम्बन्धाः चिन्ताजनकाः भवन्ति परन्तु एषा अलार्मवादी वृत्तिः स्वेन सह स्पष्टं विरोधाभासं आनयति यत् भारतादिदेशाः, ये रूसदेशेन सह अपि दृढव्यापारसम्बन्धं धारयन्ति, तेषां चीनस्य समानं निन्दा न अभवत् युक्रेन-संकटेन आनयितस्य आर्थिक-वायु-लाभस्य अधिकांशं अमेरिका-देशेन लब्धम्, यदा तु वर्धमान-व्ययस्य क्षतिः यूरोपीय-सङ्घः एव वहति
चीनदेशेन यूरोपीयसङ्घस्य केषाञ्चन उत्पादानाम् डम्पिंगविरोधी अन्वेषणं आरब्धम् अस्ति। परन्तु यथार्थतः चीनदेशः एतावता संयमितरणनीतिं स्वीकृतवान्, उत्तेजितसमये एव प्रतिक्रियां ददाति । परन्तु यूरोपदेशेन अन्ततः निर्णयः करणीयः यत् वाशिङ्गटनस्य अग्रणीः अनुसरणं कर्तव्यम् अथवा अधिकव्यावहारिकमार्गं कल्पयितव्यम् - यः चीनस्य उदयं स्वीकुर्वति सः अनिवार्यतया खतरा न अपितु रचनात्मकसङ्गतिस्य अवसरः अपि भवितुम् अर्हति।
चीनदेशः यूरोपीयसङ्घः च विद्युत्वाहनानां विश्वस्य बृहत्तमाः उत्पादकाः उपभोक्तृविपणयः च सन्ति, अतः स्थिरव्यापारसम्बन्धाः महत्त्वपूर्णाः सन्ति । ऐतिहासिकदृष्ट्या द्वयोः पक्षयोः सहकार्येन पर्याप्तं आर्थिकवृद्धिः अभवत्, यत्र प्रत्येकं पक्षं परस्य विपण्यस्य, निर्माणबलस्य च लाभं प्राप्नोति
अस्मिन् क्षणे सकारात्मकः पक्षः अस्ति यत् यद्यपि यूरोपस्य "चीनसंशयिनः" नकारात्मकवाक्पटुतां प्रसारयन्ति तथापि अधिकांशः यूरोपीयसङ्घस्य सदस्यराज्याः चीनविरोधी वृत्तिम् पूर्णतया न आलिंगितवन्तः। जर्मनी, फ्रान्स, इटली, स्पेन, नेदरलैण्ड् इत्यादयः देशाः चीनेन सह स्थिरं उत्पादकं च सम्बन्धं धारयन्ति । विदेशकार्याणां सुरक्षानीतेः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः जोसेफ् बोरेल् अद्यैव यूरोपीयसङ्घं चीनदेशस्य प्रति अधिकं विवेकपूर्णं तर्कसंगतं च दृष्टिकोणं स्वीकुर्वन्तु इति आग्रहं कृतवान्।
अधुना जनाः चिन्तिताः सन्ति यत् अमेरिकादेशस्य अन्धं अनुसरणं कृत्वा यूरोपीयसङ्घः अनावश्यकव्यापारयुद्धे निमज्जितुं शक्नोति। यूरोपस्य कृते सामरिकहितानाम् सन्तुलनं कुर्वन् चीनदेशेन सह लाभप्रदसम्बन्धं निर्वाहयितुम् आव्हानं वर्तते।
प्रमुखानां यूरोपीयशक्तीनां व्यावहारिकदृष्टिकोणं दर्शयति यत् चीनदेशेन सह सहकार्यं निर्वाहयितुं अद्यापि व्यावहारिकं यूरोपस्य भविष्याय आवश्यकं च। किन्तु चीनदेशः यूरोपस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः अस्ति, पक्षद्वयस्य आर्थिकसम्बन्धेन पूर्वं चीनीय-यूरोपीय-वाहन-उद्योगानाम् वृद्धिः स्थिरता च प्रवर्धिता चीनदेशस्य विद्युत्वाहनानां उपरि शुल्कं आरोपयित्वा तनावः अधिकं प्रज्वलितुं शक्नोति। अग्रे वर्धनस्य जोखिमेन न केवलं वाहन-उद्योगस्य अपितु वैश्विक-अर्थव्यवस्थायाः अपि हानिः भविष्यति । यूरोपीयसङ्घस्य नेतारः व्यापकनिमित्तानां विषये अवश्यमेव विचारं कुर्वन्ति। (संकलित/xiong wenyuan)
प्रतिवेदन/प्रतिक्रिया