2024-09-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयप्रशंसकैः "टेलर स्विफ्ट्" इति नाम्ना स्नेहेन प्रसिद्धा अमेरिकनगायिका टेलर स्विफ्ट् इत्यनेन अमेरिकी-उपराष्ट्रपतिं, डेमोक्रेटिक-राष्ट्रपतिं च कमला हैरिस्-इत्यस्य राष्ट्रपतिपदार्थं प्रत्याययितुं आधिकारिकतया स्वस्य समर्थनस्य घोषणायाः अनन्तरं लक्षशः उपयोक्तारः विशालं बोधयन्तः सर्वकारीय-मतदान-जालस्थले प्लाविताः अस्य सुपरस्टारस्य प्रभावः।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं अमेरिकीसामान्यसेवाप्रशासनस्य (gsa) प्रवक्ता अवदत् यत् स्विफ्ट् इत्यनेन हैरिस् इत्यस्य समर्थने इन्स्टाग्रामे लिखितेन पोस्ट् इत्यनेन vote.gov इति जालपुटे ३,३०,००० तः अधिकाः आगन्तुकाः प्रेरिताः।
vote.gov इति संघीयसर्वकारस्य मतदानपञ्जीकरणजालस्थलं, सामान्यसेवाप्रशासनेन संचालितम् । वेबसाइट् मतदातान् स्वस्वराज्येषु प्रदेशेषु च मतदानार्थं पञ्जीकरणार्थं मार्गदर्शनं करोति, बहुधा पृष्टानां प्रश्नानां उत्तराणि च ददाति।
मंगलवासरे रात्रौ हैरिस् पूर्वराष्ट्रपति डोनाल्ड ट्रम्पयोः प्रथमविमर्शस्य निमेषेभ्यः अनन्तरं स्विफ्ट् इत्यनेन हैरिस् इत्यस्य समर्थनस्य घोषणा कृता। सा अवदत् यत् सा हैरिस् इत्यस्मै मतदानं करोति "यतोहि सा अधिकाराणां कारणानां च कृते युद्धं करोति येषां रक्षणार्थं योद्धानां आवश्यकता वर्तते इति मया मन्यते" तथा च देशस्य नेतृत्वं "शान्तेन, न तु अराजकतायाः" करणीयम् इति मन्यते
१४ वारं ग्रेमी पुरस्कारविजेता स्विफ्टस्य २८३ मिलियन इन्स्टाग्राम अनुयायिनः सन्ति ।
स्विफ्ट् स्वस्य इन्स्टाग्राम-पोस्ट्-मध्ये स्वस्य अनुयायिभ्यः vote.gov इति जालपुटस्य अनुशंसाम् अकरोत्, तेषां कृते स्वस्य शोधं कर्तुं, पूर्वमेव मतदानार्थं पञ्जीकरणं कर्तुं च प्रोत्साहितवती ।
बुधवासरे स्थानीयसमये २ वा.
स्विफ्ट् इत्यनेन vote.gov इति जालपुटे भ्रमणस्य वृद्धिः प्रथमवारं न कृता । गतवर्षे स्विफ्ट् इत्यनेन मतदानार्थं पञ्जीकरणं कर्तुं स्वप्रशंसकान् प्रेरयितुं vote.gov इति जालपुटे अपि एतादृशं लिङ्कं स्थापितं । समाचारानुसारं स्विफ्ट् इत्यस्य २०२३ तमे वर्षे प्रकाशितस्य पोस्ट् इत्यस्य एकघण्टायाः अन्तः एव साइट् इत्यत्र यातायातस्य १,२२६% वृद्धिः अभवत् ।
क्रोधः तुरङ्गः
स्विफ्ट् इत्यस्य हैरिस् इत्यस्य समर्थनेन ट्रम्पः तस्य अभियानं च क्रुद्धः अभवत् ।
बुधवासरे प्रातःकाले पत्रकारैः सह सम्भाषणं कुर्वन् ट्रम्पः अवदत् यत् स्विफ्ट् “अस्य कृते सम्भवतः विपण्यां मूल्यं दास्यति” इति।
ट्रम्पस्य रनिंग मेट् ओहायो इत्यस्य सिनेटरः जे.डी.वैन्स् इत्यनेन स्विफ्ट् इत्यस्य हैरिस् इत्यस्य समर्थनस्य प्रभावः न्यूनीकृतः ।
"वयं टेलर स्विफ्टस्य सङ्गीतस्य प्रशंसाम् कुर्मः, परन्तु अहं न मन्ये अधिकांशः अमेरिकनः, तस्याः सङ्गीतं रोचते वा न वा, तस्याः प्रशंसकाः सन्ति वा न वा, एकेन अरबपतिप्रसिद्धेन प्रभाविताः भविष्यन्ति यस्य विषये अहं मौलिकरूपेण चिन्तयामि "out of touch with the बहुसंख्यक अमेरिकनजनानाम् रुचिः विषयाः च” इति बुधवासरे मीडियासङ्गठनेन सह साक्षात्कारे वैन्स् अवदत्।
अस्मिन् वर्षे अगस्तमासे यदा एआइ-जनितैः स्विफ्ट् इत्यस्य ट्रम्पस्य समर्थनस्य नकलीचित्रं सामाजिकमाध्यमेषु प्रसारितम् आसीत् तदा ट्रम्पः स्वस्य "ट्रूथ् सोशल" इत्यत्र "अहं तत् स्वीकुर्वन् अस्मि" इति पोस्ट् कृतवान् ।
मंगलवासरे स्विफ्ट् इत्यनेन अन्तर्जालद्वारा प्रसारितानि नकलीचित्रं निरस्तं कृत्वा उक्तं यत् हैरिस् इत्यस्य समर्थनं तेषु एआइ-जनितचित्रेषु आंशिकरूपेण प्रतिक्रिया अस्ति। "मतदातृत्वेन मया अस्य निर्वाचनस्य वास्तविकयोजनानां विषये अतीव पारदर्शी भवितुम् आवश्यकम्" इति सा अवदत् ।
स्विफ्ट् २०१८ तमे वर्षे मध्यावधिनिर्वाचने डेमोक्रेट्-पक्षस्य समर्थनं कृतवान्, २०२० तमे वर्षे बाइडेन्-हैरिस्-संयोजनस्य समर्थनं च कृतवान् । सा उक्तवती यत् २०१६ तमे वर्षे राष्ट्रपतिपदस्य अभियाने यदा ट्रम्पः व्हाइट हाउस्-विजेता आसीत् तदा सार्वजनिकरूपेण स्वस्य समर्थनं न प्रकटितवती इति सा खेदं अनुभवति।
स्रोतः - फाइनेंशियल एसोसिएटेड प्रेस