समाचारं

"गुटेरेस् : नेतन्याहू मम आह्वानस्य उत्तरं न दत्तवान्"।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​१२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् रायटर्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः, तस्मात् सः इजरायल्-प्रधान-सङ्घस्य सह न मिलितवान् मन्त्री नेतन्याहू वार्तालापं कृतवान्, "सः मम आह्वानस्य उत्तरं न दत्तवान्" इति।
गुटेरेस् आँकडा मानचित्र स्रोतः विदेशीयमाध्यमाः
इजरायलस्य टाइम्स् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् गतवर्षस्य सेप्टेम्बरमासे न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य महासभायाः समये नेतन्याहू गुटेरेस् इत्यनेन सह मिलितवान्। समाचारानुसारं गुटेरेस् रायटर्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् यदि नेतन्याहू न्यूयॉर्कनगरे अन्यसमागमस्य प्रस्तावः करोति तर्हि सः मिलित्वा "सुखितः" भविष्यति इति।
नेतन्याहू प्रोफाइल चित्र स्रोतः "the times of israel".
"अहं तस्य सह न सम्भाषितवान् यतः सः मम आह्वानस्य उत्तरं न दत्तवान्। परन्तु मम तस्य सह न वार्तालापस्य कारणं नास्ति, "अतः यदि सः न्यूयॉर्कनगरम् आगत्य मया सह मिलितुं पृच्छति तर्हि।" अहं करिष्यामि तस्य साक्षात्कारः सुन्दरः आसीत्” इति ।
प्रतिवेदनानुसारं यदा पृष्टः यत् "संयुक्तराष्ट्रसङ्घस्य महासभायां सहभागितायाः समये नेतन्याहू गुटेरेस् इत्यनेन सह मिलितुं योजनां करोति वा" इति तदा संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनी डैनन् इत्यनेन उक्तं यत् नेतन्याहू इत्यस्य कार्यक्रमः अद्यापि अन्तिमरूपेण न निर्धारितः।
ज्ञातव्यं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भस्य किञ्चित्कालानन्तरं गुटेरेस्-महोदयस्य द्वन्द्वविषये वचनेन इजरायल-पक्षे असन्तुष्टिः उत्पन्ना अमेरिकादेशस्य फॉक्स न्यूज इत्यादीनां माध्यमानां समाचारानुसारं गतवर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्यालेस्टाइन-इजरायल-देशयोः स्थितिविषये सभां कृतवती सभायां वदन् गुटेरेस् अवदत् यत्, "एतत् अवगन्तुं महत्त्वपूर्णं यत् हमासः कृशवायुतः आक्रमणं न करोति। प्यालेस्टिनीजनाः ५६ वर्षाणि यावत् श्वासप्रश्वासयोः कब्जेन पीडिताः सन्ति। एतत् वचनं तदानीन्तनस्य संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिस्य एर्डान् इत्यस्य विषये असन्तुष्टिः उत्पन्ना । एर्डन् समागमानन्तरं पत्रकारैः सह साक्षात्कारे अवदत् यत् "गुटेरेस् इत्यस्मै राजीनामा दातुं प्रार्थ्यते यावत् सः तत्क्षणं क्षमायाचनां न करोति" इति । तस्मिन् एव मासे २५ दिनाङ्के गुटेरेस् इत्यनेन उक्तं यत् तस्य वचनस्य दुर्व्याख्या कृता इति सः स्तब्धः अभवत् ।
यदा गुटेरेस् इत्यस्य साक्षात्कारः रायटर्-पत्रिकायाः ​​कृते कृतः तदा इजरायल-सैनिकाः गाजा-पट्टिकायां सुविधासु आक्रमणं कुर्वन्ति स्म । एनबीसी इत्यादिमाध्यमानां समाचारानुसारम् अस्मिन् मासे १२ दिनाङ्के इजरायलसेना गाजापट्टिकायां शरणार्थं प्रयुक्ते विद्यालये आक्रमणं कृतवती, यस्य परिणामेण संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः षट्कर्मचारिणः सहितं बहवः जनाः मृताः निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते (unrwa)। तस्य प्रतिक्रियारूपेण गुटेरेस् इत्यनेन ११ दिनाङ्के सामाजिकमाध्यमेषु स्थापितं यत् गाजादेशे सम्प्रति यत् घटते तत् "पूर्णतया अस्वीकार्यम्" अस्ति तथा च अन्तर्राष्ट्रीयमानवतावादीकानूनस्य एतानि गम्भीराणि उल्लङ्घनानि तत्क्षणमेव स्थगितव्यानि।
(वैश्विक संजाल) ९.
प्रतिवेदन/प्रतिक्रिया