समाचारं

एतत् मेदः खादित्वा भवतः आयुः वर्धयितुं शक्यते! विशेषज्ञाः अनुशंसितसेवनराशिं आकर्षयन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारः विशेषज्ञः : चीन कृषिविश्वविद्यालयस्य खाद्यविज्ञानं पोषणं च अभियांत्रिकीविद्यालये सहायकप्रोफेसरः झू यी

ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता शि जी

जरा मन्दं कर्तुं योग्यानि आहारपदार्थानि खादन्तु। अधुना एव "frontiers of nutrition" इति पत्रिकायाः ​​मम देशे एकः नूतनः अध्ययनः प्रकाशितः यस्मिन् ज्ञातं यत् प्रतिदिनं १.१ ग्रामं ओमेगा-३ मेदः अम्लस्य सेवनेन वृद्धावस्थायाः विलम्बस्य प्रभावः प्राप्तुं शक्यते।

ओमेगा-३ वसा अम्लानि सामान्यानि असंतृप्तवसा अम्लानि सन्ति ये रक्तचापं न्यूनीकर्तुं, लिपिड् न्यूनीकर्तुं, शोथस्य विरुद्धं युद्धं कर्तुं, मस्तिष्कस्य स्वास्थ्यं च निर्वाहयितुं साहाय्यं कर्तुं शक्नुवन्ति । मानवस्य हार्मोनस्य, अन्तःजातीयपदार्थानां च संश्लेषणे अपि अयं अत्यावश्यकः पोषकः अस्ति । परन्तु मानवशरीरं स्वयमेव ओमेगा-३ मेदः अम्लस्य संश्लेषणं कर्तुं न शक्नोति, अतः आहारस्य माध्यमेन पूरकं भवितुमर्हति ।

आहारस्य ओमेगा-3 फैटी एसिड् सेवनस्य त्वरितं फेनोटाइपिकं वृद्धत्वं (अकालवृद्धत्वं वा चट्टानसदृशं वृद्धत्वं) च अधिकं स्पष्टीकर्तुं बीजिंगक्रीडाविश्वविद्यालयस्य शोधकर्तारः राष्ट्रियस्वास्थ्यपोषणपरीक्षासर्वक्षणस्य (nhanes) २०,००० प्रतिभागिभ्यः आँकडान् एकत्रितवन्तः परीक्षणं कृतम्, प्रश्नावलीद्वारा तेषां आहारसूचना एकत्रिता, ओमेगा-३ वसा अम्लस्य (अल्फा-लिनोलेनिक अम्लस्य, डीएचए, ईपीए इत्यादीनां सहितं) कुलसेवनस्य गणना कृता विश्लेषणेन ओमेगा-३ वसाम्लस्य सेवनस्य त्वरितं फेनोटाइपिकं वृद्धत्वस्य च मध्ये विलोमः सहसम्बन्धः ज्ञातः । अन्येषु शब्देषु, ओमेगा-३ मेदः अम्लस्य सेवनस्य प्रत्येकं यूनिट् वृद्धेः कृते त्वरितं फेनोटाइपिकं वृद्धत्वं औसतेन ०.०७१ यूनिट् न्यूनीकरोति यदा दैनिकं सेवनं १.१०३ ग्रामं यावत् भवति तदा आयुः विस्तारयितुं सर्वाधिकं अनुकूलं भवति नूतनसंशोधनेन एतदपि ज्ञातं यत् लिंगं, आयुः, जातिः, उच्चरक्तचापः इत्यादयः कारकाः ओमेगा-३ वसाम्लानां वृद्धावस्थाविरोधी प्रभावं प्रभावितं कर्तुं शक्नुवन्ति। अस्य अर्थः अस्ति यत् भिन्न-भिन्न-जनसमूहेषु व्यक्तिगत-आहार-मार्गदर्शनस्य आवश्यकता भवति ।

चीनकृषिविश्वविद्यालयस्य खाद्यविज्ञानस्य पोषणइञ्जिनीयरिङ्गस्य च विद्यालयस्य सहायकप्रोफेसरः झू यी "ग्लोबल टाइम्स् हेल्थ क्लायन्ट्" इति संवाददात्रे अवदत् यत्, "ओमेगा-३ फैटी अम्लस्य सेवनार्थं चीनीयपोषणसङ्घः न्यूनातिन्यूनं २५० मिग्रा प्रतिव्यक्तिं प्रतिदिनं अधिकतमं च २,००० मिग्रा , उपर्युक्ताध्ययनेन प्रस्तावितं १.१ ग्रामस्य दैनिकं सेवनं अनुशंसितपरिधिमध्ये अस्ति” इति ।

परन्तु सन याट्-सेन् विश्वविद्यालयस्य शोधकर्तारः अस्मिन् वर्षे मेमासे ब्रिटिश मेडिकल जर्नल् मेडिसिन् इत्यस्मिन् प्रासंगिकं शोधं प्रकाशितवन्तः, यत्र ज्ञातं यत् हृदयरोगं विना जनानां कृते ओमेगा-३ फैटी अम्लस्य नियमितरूपेण पूरकत्वेन प्रथमस्य कृते हृदयरोगस्य विकासस्य जोखिमः वर्धते time. एतत् दृष्ट्वा झू यी इत्यनेन सुझावः दत्तः यत् अतिरिक्तपूरकद्रव्याणां सेवनात् पूर्वं प्रथमं ओमेगा-३ मेदः अम्लस्य अभावस्य प्रमाणं पुष्टयितुं सर्वोत्तमम् अस्ति तथा च भवान् हृदयरोगस्य जोखिमे स्थितः व्यक्तिः अस्ति वा इति।

झू यी इत्यनेन उक्तं यत् आधुनिकजनानाम् आहारस्य मध्ये ओमेगा-६ मेदः अम्लस्य सेवनं मानवस्य चयापचयस्य कृते आवश्यकं परिमाणं दूरं अधिकं भवति, यदा तु ओमेगा-३ मेदः अम्लस्य सेवनं अत्यल्पं भवति, येन द्वयोः अनुपातस्य गम्भीरः असन्तुलनः भवति विश्वस्वास्थ्यसङ्गठनस्य अनुशंसानाम् अनुसारं ओमेगा-६ वसाम्लानां ओमेगा-३ वसाम्लानां च इष्टतमः अनुपातः ४:१ भवति । अतः ओमेगा-३ मेदः अम्लस्य सम्यक् पूरकं कुर्वन् ओमेगा-६ मेदः अम्लस्य सेवनमपि नियन्त्रितं कृत्वा सुवर्णानुपातं प्राप्तव्यम्

ओमेगा-६ मेदः अम्लानि सामान्यतया मक्का, सोयाबीन्, शूकरमांसम्, गोमांसम्, कुक्कुटमांसम् (कुक्कुटं, बकम् इत्यादि), अण्डेषु, दुग्धजन्यपदार्थेषु च दृश्यन्ते, यदा तु ओमेगा-३ वसाम्लानि अधिकतया सोयाबीन्, नट्स्, पेरिल्लाबीजतैलेषु दृश्यन्ते , तथा वनस्पतिभोजनेषु गहने समुद्रमत्स्येषु च सनबीजतैलम्।

यदि भवान् दैनन्दिनजीवने ओमेगा-३ वसाम्लानां सेवनं वर्धयितुम् इच्छति तर्हि झू यी प्रतिदिनं पेरिल्ला बीजतैलस्य, सनबीजस्य तैलस्य च उपयोगं दैनिकतैलरूपेण अनुशंसति, यथा ३ अखरोटं च ताम्बूलम् । आहारपूरकस्य तुलने गहनसमुद्रस्य मत्स्यतैलस्य इत्यादीनां आहारपूरकस्य प्रभावस्य विषये वर्तमानसंशोधनपरिणामाः आदर्शाः न सन्ति । अतः झू यी इत्यनेन एकस्य पोषकद्रव्यस्य सेवनस्य उपरि बलं दत्तस्य अपेक्षया स्वस्थजीवनशैली, सन्तुलित आहारपद्धतिः च अधिकं महत्त्वपूर्णा इति बोधयति स्म । अतिलिपिडेमिया-रोगिणां कृते यदि ते आदर्शं रक्तस्लिपिड् लक्ष्यं प्राप्तुम् इच्छन्ति तर्हि तेषां दैनिकभोजने अधिकानि ओमेगा-३ मेदः अम्लानि पूरयितुं अतिरिक्तं तेषां वैद्यस्य निर्देशानुसारं औषधं सेवितुं अपि आवश्यकम् अस्ति ▲

सम्पादकः डेङ्ग यू

मुख्य सम्पादक : झांग फांग