समाचारं

अग्रणी एंकरः नकली-वीडियो-विक्रयं करोति, पलटति च विशेषज्ञाः : दण्डः अतीव लघुः भवति तथा च पर्यवेक्षणं विलम्बं करोति, अतः अराजकतां नियन्त्रयितुं कठिनं भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

● अन्तर्जाल-प्रसिद्धानां कृते लाइव-प्रसारणस्य समये नकली-वस्तूनाम् विक्रयणं किमर्थम् एतावत् सामान्यम् ? यदि उत्पादस्य समस्या अस्ति तर्हि अन्तर्जालस्य प्रसिद्धस्य एंकरस्य कीदृशं दायित्वं वहितव्यम्?

● अन्तर्जाल-प्रसिद्धाः स्पष्टतया वदन्ति यत् ते मालम् आनयन्ते सति "विक्रेता न" सन्ति तथा च "अस्य उत्पादस्य विक्रेता सः भण्डारसञ्चालकः अस्ति यस्य शॉपिंग-लिङ्कः अस्ति, न तु एषः लाइव-प्रसारण-कक्षः "वास्तविक-कक्षात्" मुक्ताः भवितुम् अर्हन्ति वा तथा त्रीणि" दायित्वं क्षतिपूर्तिं कुर्वन्ति?

● लाइव स्ट्रीमिंगस्य नूतनव्यापारप्रतिरूपस्य कृते वर्तमानकानूनानि पर्याप्तरूपेण स्पष्टानि न सन्ति विज्ञापनप्रवक्तुः विक्रेतुश्च मध्ये एंकरस्य परिचयः धुन्धला भवति, येन उत्तरदायित्वविभाजनं कठिनं भवति।

● लाइव स्ट्रीमिंग मञ्चेषु अधिकं कठोरं आन्तरिकदण्डतन्त्रं स्थापनीयम्। येषां लंगरानाम् "पलटनस्य" इतिहासः अस्ति, तेषां कृते यातायातस्य, प्रचारस्य च प्रतिबन्धाः सेट् कर्तुं शक्यन्ते

● शीर्ष-लंगरं पर्यवेक्षणस्य केन्द्रं कुर्वन्तु। तृतीयपक्षीयगुणवत्तामूल्यांकनसंस्थायाः परिचयं कृत्वा वयं प्रमुखैः लंगरैः आनयितानां उत्पादानाम् पूर्वपरीक्षणं कुर्मः।

□ अस्माकं संवाददाता झाओ ली

अद्यैव एकः व्यावसायिकः नकली-विरोधी एकः भिडियो प्रकाशितवान् यत् अन्तर्जाल-प्रसिद्धेन "क्रेजी लिटिल् याङ्ग" इत्यनेन आनयितानां नकली "xianduoyu" कच्चा कटितगोमांसरोलानां कृते ५,००,००० युआन् दण्डः कृतः अस्ति। संयोगवशं "मेक ए फ्रेण्ड् लाइव रूम" इत्यस्य अपि नकलीवस्तूनाम् समस्यायाः सामना करणीयः अस्ति .

ऑनलाइन-शॉपिङ्ग् अनेकेषां जनानां दैनन्दिनजीवनस्य भागः जातः, अनेके शीर्ष-अङ्कर्-जनाः च क्रमेण स्वस्य उत्पादानाम् "उल्टा" कृतवन्तः, येन समाजे व्यापकचिन्ता उत्पन्ना जनाः पृच्छितुं न शक्नुवन्ति यत् अन्तर्जाल-प्रसिद्धानां एंकर-जनाः किमर्थं बहुधा नकली-उत्पादानाम् विक्रयं कुर्वन्ति ? यदि उत्पादस्य समस्या अस्ति तर्हि अन्तर्जालस्य प्रसिद्धस्य एंकरस्य किं उत्तरदायित्वं वहितव्यम्? किं दण्डः युक्तः ? ऑनलाइन-शॉपिङ्ग्-युगे उपभोक्तृ-अधिकारस्य रक्षणं कथं कर्तव्यम् ?

अनेके विशेषज्ञाः नियमशासनदैनिकस्य संवाददात्रेण सह साक्षात्कारे अवदन् यत् मालम् आनेतुं लाइव-प्रसारणस्य मूलतत्त्वं एंकराः सन्ति, तेषां रुचिः मालविक्रयेण सह निकटतया सम्बद्धा अस्ति मालविक्रयणं कुर्वन्तः लंगराः नकलीवस्तूनाम् विक्रयणं कुर्वन्ति इति बहुवारं उजागरिताः, येन लंगरदायित्वविभागः, कानूनीविलम्बः, पर्यवेक्षणस्य कठिनता इत्यादीनां समस्यानां श्रृङ्खला प्रकाशिता अस्ति शीर्ष-लंगरं पर्यवेक्षणस्य प्रमुखलक्ष्यरूपेण गणयितुं, अधिक-कठोरदण्ड-तन्त्रं स्थापयितुं, शीर्ष-लंगरैः आनयितानां उत्पादानाम् पूर्व-परीक्षणं कर्तुं तृतीयपक्षीय-गुणवत्ता-मूल्यांकन-एजेन्सी-प्रवर्तनं च अनुशंसितम् अस्ति इत्यादि उत्तरदायित्वैः दायित्वैः च मालम् आनयन्तः लंगराः कानूनीदायित्वस्य उपरि "कठिनशापः" स्थापितः अस्ति ।

अन्तर्जाल-प्रसिद्धानां नकली-उत्पादानाम् विक्रयणं न असामान्यम्

कानूनी दायित्वं इति विभक्तम् अस्ति

अन्तर्जालस्य १० कोटिभ्यः अधिकप्रशंसकैः सह प्रमुखः एंकरः "क्रेजी लिटिल् याङ्ग्" इति लाइव् प्रसारणकक्षे नकलीवस्तूनाम् विक्रयणस्य आरोपः आसीत् । व्यावसायिक-नकली-विरोधिनां कृते स्वस्य लाइव-प्रसारण-कक्षेषु नकली-विक्रयणस्य उजागरीकरणस्य आधारः अस्ति: किङ्ग्शान-मण्डलस्य, वुहान-मण्डलस्य, हुबेई-प्रान्तस्य बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यनेन १६ जुलाई-दिनाङ्के "प्रशासनिक-दण्ड-निर्णयः" जारीकृतः: "क्रेजी लिटिल याङ्ग-भ्राता sold "xianduoyu" beef rolls for 89.9 4-पाउण्ड्-भारस्य संकुलं कच्चा गोमांसम् इति न मन्यते स्म, "xian duoyu" इत्यस्मै ५,००,००० युआन् दण्डः अपि कृतः ।

सार्वजनिकसूचनाः दर्शयति यत् "क्रेजी लिटिल् याङ्ग ब्रदर" लाइव् प्रसारणकक्षे ४०,००० तः अधिकाः गोमांसरोलः विक्रीतवान्, यस्य कुलविक्रयमात्रा ३.८७ मिलियन युआन् इत्यस्मात् अधिकः अभवत् "क्रेजी लिटिल् ब्रदर याङ्ग" इत्यनेन बहुवारं बोधितं यत् सः विक्रीतवान् गोमांसस्य रोलः "असिंथेटिकः, अ-जल-इञ्जेक्शन्, अ-स्प्लाइस्, अ-लवणयुक्तः, अ-एडिटिव् च" इति मालम् आनयन्, एतानि लेबल्-पत्राणि च नामसु स्थापयति स्म विक्रीतानाम् उत्पादानाम् । अनेकाः उपभोक्तारः “विशुद्धप्राकृतिक” उत्पादानाम् आदेशं सटीकरूपेण ददति ।

वस्तुतः अन्तर्जाल-प्रसिद्धानां काले काले नकली-उत्पाद-विक्रयणस्य शङ्का भवति ।

अस्मिन् वर्षे अगस्तमासस्य अन्ते एकः उपभोक्ता ७० लक्षाधिकप्रशंसकैः सह अन्तर्जाल-प्रसिद्धस्य लाइव-प्रसारण-कक्षात् रेशम-रजतस्य क्रीतवान् इति वार्ताम् अङ्गीकृतवान् युआन्, परन्तु केवलं ७९.९ युआन् मूल्येन विक्रयति, केवलं सर्वेषां कृते।" एतत् मूल्यं भङ्गयतु।" परन्तु मालस्य प्राप्तेः अनन्तरं उपभोक्तृभिः ज्ञातं यत् उत्पादस्य अनुरूपतायाः प्रमाणपत्रं, निर्मातुः पता, सम्पर्कसङ्ख्या वा नास्ति ते तत् परीक्षणार्थं तृतीयपक्षसेवासंस्थां प्रति प्रेषितवन्तः उपभोक्ता ग्राहकसेवायाः सह संवादं कृतवान्, अन्यः पक्षः केवलं धनवापसीयै उत्पादं प्रत्यागन्तुं सहमतः ।

अद्यैव तियानजिन् हेक्सी-जिल्ला-जनन्यायालयेन एकस्मिन् ऑनलाइन-लाइव-प्रसारण-कक्षे नकली-वस्तूनाम् विक्रयणं सम्बद्धं प्रकरणं श्रुतम्, एंकरः न्यूनमूल्येषु विविधानि नकली-ब्राण्ड्-प्रसाधनसामग्रीणि क्रीतवान्, लघु-वीडियो-एप्स-माध्यमेन लाइव-प्रसारण-माध्यमेन प्रचारितवान्, तानि च विक्रीतवान् विपण्यमूल्यापेक्षया महत्त्वपूर्णतया न्यूनमूल्येषु नकलीप्रसाधनसामग्रीणां मूल्यं २,००,००० युआन्-अधिकम् आसीत् । अन्ते लंगरस्य ३ वर्षाणां कारावासस्य दण्डः, ३ वर्षाणां निलम्बनं, २५०,००० युआन् दण्डः च दत्तः ।

यदि लंगरः लाइव प्रसारणकक्षे कठिनतया उद्घोषयति, प्रचारेन सह असङ्गतानि, अथवा नकली अपि उत्पादानि विक्रयति तर्हि तस्य कानूनी उत्तरदायित्वं वहितुं आवश्यकता अस्ति वा?

"लंगरैः अनुशंसितवस्तूनाम् उल्लङ्घनस्य विषये विद्यमाननियमेषु विनियमेषु च स्पष्टाः प्रावधानाः नास्ति, तथा च न्यायार्थं विज्ञापनकानूनस्य प्रत्यक्षसन्दर्भं दातुं कठिनम्। अस्मिन् विषये वयं लंगरानाम् विशिष्टस्थित्याः आरम्भं कर्तुं शक्नुमः मालम् आनयितुं तेषु कानूनी नियमाः आरोपयितुं व्यवहारः "उत्तरदायित्वं स्पष्टं कर्तव्यम्" इति चीनस्य रेन्मिन् विश्वविद्यालयस्य विधिविद्यालये सहायकप्रोफेसरः तान् त्रयः वर्गेषु विभजति।

एकं “समर्थनम्” लंगरम् अस्ति । अस्य प्रकारस्य लंगरस्य एव लोकप्रियतायाः यातायातस्य च निश्चिता प्रमाणं भवति, तथा च व्यापारिकस्य उत्पादानाम् प्रचारार्थं स्वकीयानां लोकप्रियतायाः आकर्षणस्य च उपयोगं करोति एंकरस्य व्यापारिणां च कानूनी सम्बन्धः "विज्ञापनसमर्थन" अनुबन्धसम्बन्धस्य लक्षणैः सह सङ्गतः भवति वर्तमान समये, बृहत्संख्याकाः शीर्षस्थाः एंकराः, प्रदर्शनकलातारकाः च उत्पादानाम् प्रचारार्थं लाइव प्रसारणं कुर्वन्ति, यत् तुल्यकालिकरूपेण विशिष्टा स्थितिः अस्ति यत्र ते उत्पादानाम् प्रचारार्थं प्रवक्तारूपेण कार्यं कुर्वन्ति, तेषां उत्पादानाम् प्रचारस्य व्यवहारः विज्ञापनप्रवक्तानां प्रासंगिकप्रावधानानाम् अधीनः भवति विज्ञापनकानूने यदि उपभोक्तृणां हानिः भवति तर्हि विज्ञापनदाता संयुक्तं अनेकदायित्वं च वहति;

द्वितीयः "कन्साइन्मेण्ट् प्रकार" इति लंगरः । एषः प्रकारः एंकरः प्रायः ऑनलाइन वर्चुअल् भण्डारं उद्घाटयति, स्वयमेव उत्पादानाम् सूचीं करोति तथा च व्यापारिभिः सह मालवाहनसम्झौतेषु अथवा सहकार्यसम्झौते हस्ताक्षरं करोति, एतत् स्वयमेव निर्णयं करोति यत् का सामग्रीं प्रचारयितुं प्रकाशयितुं च, उपभोक्तृभ्यः स्वस्य प्रभावस्य विपणनक्षमतायाः च माध्यमेन शॉपिङ्गं कर्तुं मार्गदर्शनं करोति, तथा अन्ततः व्यापारिभ्यः विक्रयं प्राप्नोति। अस्मिन् काले यद्यपि लंगरः यत् उत्पादं वहति तस्य स्वामित्वं वस्तुतः न प्राप्तवान् तथापि तस्य परिचयः न केवलं विज्ञापनप्रवक्ता वा विज्ञापनदाता वा अस्ति, अपितु "एजेन्सी विक्रेता" अपि अस्ति, अतः उत्पादस्य प्रत्यक्षविक्रेता इति गणनीया एंकराः उत्पादगुणवत्ताकानूनस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य च प्रावधानानाम् अनुसारं उत्पादविक्रेतृणां कानूनीदायित्वं वहन्ति;

तृतीयः "कर्तव्य-निष्पादकः" लंगरः । एषः प्रकारः एंकरः उत्पादव्यापारिणः कर्मचारी सदस्यः अस्ति अथवा व्यापारिणा नियोजितः भवति, तस्य मालस्य लाइव स्ट्रीमिंग् कार्यकाले व्यावसायिकः व्यवहारः भवति, परन्तु कार्यपद्धतिः "अफलाइन" तः "ऑनलाइन" इति स्थानान्तरिता अस्ति अतः मालवितरणस्य कारणेन एतादृशैः लंगरैः उत्पद्यमानाः उपभोक्तृविवादाः संचालकस्य उपभोक्तुश्च कानूनीसम्बन्धस्य व्याप्तेः अन्तः भवन्ति, बाह्यकानूनीदायित्वं च वस्तुसञ्चालकस्य वह्यते

"प्रशासनिकदायित्वस्य दृष्ट्या लाइव प्रसारणकक्षः अथवा एंकरः स्वयमेव मिथ्यासूचनाः प्रकाशयति, मिथ्याप्रचारं च करोति, येन विपण्य आर्थिकव्यवस्थायाः हानिः भवति, अनुचितप्रतिस्पर्धा च भवति व्यवहारस्य दण्डः प्रशासनिकदण्डस्य दृष्ट्या कर्तुं शक्यते " इति अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः सु हाओपेङ्गः अवदत् ।

लंगराः स्पष्टाः सीमाः आकृष्यन्ते

एकस्य प्रतिदानस्य, त्रयस्य क्षतिपूर्तिस्य च उत्तरदायित्वं परिहरन्तु

नकली गोमांसरोलघटना "त्रिमेष"कम्पनीं "क्रेजी लिटिल् याङ्ग" च जनमतस्य अग्रणीं कृतवती, एतेन तेषां पूर्वं विक्रीतस्य अन्यस्य उत्पादस्य नकलीप्रकरणमपि बहिः आनयत्, यत् सीसीटीवी-संस्थायाः "३·१५" इत्यनेन उजागरितम् । तत्र सम्बद्धानां त्रयाणां कम्पनीनां उत्पादनस्य अनुज्ञापत्रं निरस्तं कृत्वा १२.८७ मिलियन युआन् दण्डः अपि कृतः । "क्रेजी लिटिल् ब्रदर याङ्ग्" एकदा एकस्याः कम्पनीयाः कृते मालम् आनयत् ।

"त्रि मेष" सहसंस्थापकः लु वेन्किङ्ग् एकदा प्रतिवदति स्म यत् कम्पनीयाः घटनायाः कृते प्रासंगिकविभागेभ्यः किमपि दण्डः न प्राप्तः "घटनायाः अनन्तरं तथा च अन्वेषणस्य परिणामाः बहिः आगमनात् पूर्वं कम्पनी सक्रियरूपेण प्रतिक्रियां दत्त्वा धनवापसीं कृतवती, यत्र किन्तु न केवलं एकं प्रतिदानं त्रयः क्षतिपूर्तिः च सीमितः” इति ।

११ सितम्बर् दिनाङ्के यदा "मेक ए फ्रेण्ड् लाइव रूम" इत्यस्य आधिकारिकलेखेन "फेण्डी कासा मूनकेक्स्" इत्यस्य वर्णनं प्रकाशितम्, तदा "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिः" इति अपि उल्लेखः कृतः, यत् कम्पनी विशेषानुसन्धानं प्रारब्धवती, विक्रयणं च त्यक्तवती इति सम्बद्धाः उत्पादाः।

साक्षात्कारं कृतवन्तः विशेषज्ञानाम् अनुसारं “एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं कुर्वन्तु” इति उक्तिः दण्डात्मकक्षतिपूर्तिविषये प्रासंगिकप्रावधानात् आगता । उपभोक्तृअधिकारसंरक्षणकानूने निर्धारितं यत् यदि कश्चन संचालकः मालस्य वा सेवानां वा प्रदाने धोखाधड़ीं करोति तर्हि उपभोक्तुः अनुरोधेन उपभोक्तुः क्षतिपूर्तिं वर्धयिष्यति मालस्य क्रयणं वा सेवाप्राप्तेः व्ययः . यदि वर्धितानां क्षतिपूर्तिः ५०० युआन् इत्यस्मात् न्यूना भवति तर्हि ५०० युआन् भविष्यति ।

अतः यदि अन्तर्जाल-प्रसिद्धैः विक्रीत-वस्तूनि धोखाधड़ी-शङ्का भवन्ति तर्हि व्यवहारे उपभोक्तारः "एकस्य कृते एकं, त्रीणां कृते त्रीणि च" प्राप्तुं शक्नुवन्ति वा?

अनेके उपभोक्तारः साक्षात्कारेषु उक्तवन्तः यत् यदि ते लाइव प्रसारणकक्षे नकली तथा घटिया उत्पादाः क्रीतवन्तः तर्हि तानि प्रत्यागन्तुं शक्नुवन्ति तथा च "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं कर्तुं शक्नुवन्ति" इति साधु भविष्यति। बीजिंगनगरस्य एकः उपभोक्ता अवदत् यत् नकली उत्पादं क्रीत्वा सः "त्रयाणां कृते एकं प्रतिदानं कर्तुं" पृष्टवान् ग्राहकसेवा प्रतिक्रियाम् अददात् यत् लंगरः केवलं मालम् आनयति स्म, ततः सः "त्रयाणां कृते एकं प्रतिदानं" कर्तुं व्यापारिणः समीपं गन्तव्यम्।

संवाददातुः अन्वेषणेन ज्ञातं यत् मालम् आनयितुं व्यवहारे सम्बद्धस्य "सञ्चालकस्य" कानूनी दायित्वं हर्तुं केचन लाइव प्रसारणकक्षाः विशेषतः अन्तर्जालप्रसिद्धानां लाइव प्रसारणकक्षेषु "शब्दक्रीडाः" क्रीडन्ति स्म, "अन" इति चिह्नितवन्तः च -seller" इति उत्पादपृष्ठे। अस्य उत्पादस्य विक्रेता सः भण्डारसञ्चालकः अस्ति यस्य शॉपिंगलिङ्कः अस्ति, न तु एषः लाइव प्रसारणकक्षः" इत्यादयः शब्दाः।

अस्मिन् विषये बीजिंग-देहेङ्ग-कानून-संस्थायाः वकिलः वु डी इत्यनेन विश्लेषितं यत् एषः उपायः दर्शयति यत् एंकरः उत्पादस्य विज्ञापनप्रवक्तारूपेण स्वं स्थापयितुं प्रयतते, न तु विक्रेतारूपेण, यत् प्रक्रियायां व्यापकदायित्वं परिहरति उत्पादस्य आनयनस्य । परन्तु तदपि यजमानस्य दायित्वं विज्ञापनस्तरस्य अन्तः न समाप्तं भवति । मुख्यलंगराः न केवलं उत्पादानाम् विज्ञापनप्रवक्तारः भवन्ति, अपितु प्रायः वास्तविकविक्रेता वा विपणिकाः वा रूपेण कार्यं कुर्वन्ति । अस्मिन् सन्दर्भे शीर्ष-लंगरानाम् एकं सम्पूर्णं जोखिम-प्रबन्धन-तन्त्रं स्थापयितुं आवश्यकं यत् तेषां प्रचारित-उत्पादानाम् सम्भाव्य-समस्यानां मूल्याङ्कनं निवारणं च करणीयम् । एकदा उत्पादः "पलटति" तदा लंगरः आपूर्तिकर्ताना सह सम्बन्धं विच्छिन्दितुं न शक्नोति, परन्तु तदनुरूपदायित्वं स्वीकृत्य मञ्चेन व्यापारिभिः सह समस्यायाः समाधानार्थं उपभोक्तृहानिः न्यूनीकर्तुं च कार्यं कर्तव्यम्

हुआङ्ग यिन्सु इत्यस्य मतं यत् "अविक्रेता" इत्यादीनि टिप्पण्यानि योजयित्वा लंगरस्य विक्रेतुः च मध्ये उत्तरदायित्वरेखां पूर्णतया आकर्षितुं न शक्यते । वास्तविकसञ्चालने एंकरस्य भाषणं, व्यवहारः, प्रचारसामग्री इत्यादीनां प्रभावः उपभोक्तृणां क्रयणनिर्णयेषु भवितुम् अर्हति । अतः यदि उपभोक्तृअधिकारस्य हितस्य च क्षतिः भवति तर्हि अपि लंगरस्य उत्तरदायी भवितुम् अर्हति ।

"व्यावहारिकरूपेण, अनेके शीर्ष-लंगराः स्व-उत्पादानाम् पलटनस्य अनन्तरं, तेषु अधिकांशः केवलं विज्ञापन-अनुमोदनस्य दृष्ट्या संयुक्तं, अनेक-दायित्वं च स्वीकृतवान्, येन शीर्ष-लंगरस्य पलटनस्य अराजकतायाः मौलिकरूपेण निवारणं कठिनं जातम् । एतत् मुख्यतया वर्तमान-सम्बद्ध-कायदानानां कारणात् अस्ति तथा नियमाः स्पष्टतया व्यापकतया च मालम् आनयन्तः लंगरानाम् उत्तरदायित्वं न परिभाषयन्ति, तथा च लंगराः प्रायः केवलं विज्ञापनसमर्थनस्य दृष्ट्या उत्तरदायी भवन्ति, यदा तु लाइवप्रसारणेषु तेषां ग्रहणं कर्तुं शक्यमाणानां अन्येषां भूमिकानां उत्तरदायित्वस्य च अवहेलना भवति।" हुआङ्ग यिन्सुः अवदत्।

कठोरतरं दण्डतन्त्रं स्थापयन्तु

पूर्वपरीक्षणमूल्यांकने सुधारं कुर्वन्तु

"सजीवप्रसारणकक्षे यजमानः तत् ९९९ शुद्धरजतरूपेण परिचयितवान्। मया तत् क्रीत्वा स्वव्ययेन पुनः परीक्षितं तस्य परिणामः ताम्र-निकेलमिश्रधातुः अभवत् "इदं उक्तं यत् एतत् 1999 शुद्धरजतम् इति गोदामस्य विक्रयणं च कृत्वा २९.९ युआन् इत्येव न्यूनमूल्येन विविधानि बृहन्नामक्रीडाजूतानि विक्रयन्, परन्तु मया प्राप्तः मालः टैग् इत्यनेन सह आगतः।" "तेषु कश्चन अपि नासीत्" "मालविक्रये कस्यचित् बृहन्नामस्य इत्रस्य नाम उल्लिखितम् आसीत् लाइव प्रसारणकक्षं, परन्तु तत् क्रीत्वा प्रथमदृष्ट्या नकली दृश्यते स्म"... तृतीयपक्षस्य शिकायतमञ्चेषु एतादृशीः असंख्याताः शिकायतां सन्ति।

वु डी इत्यस्य दृष्ट्या लाइव् प्रसारणेषु नकलीविक्रयस्य समस्या बहुधा भवति, विशेषतः यदा शीर्षस्थाः लंगराः पुनः पुनः स्वस्य उत्पादानाम् "पलटयन्ति" मौलिकं कारणं यत् वर्तमानकानूनानि लाइव स्ट्रीमिंग् इत्यस्य नूतनव्यापारप्रतिरूपस्य कृते पर्याप्तं स्पष्टानि न सन्ति, तथा च विज्ञापनप्रवक्तृषु लंगरस्य परिचयः महत्त्वपूर्णः भवति विक्रेतृभिः सह अस्पष्टता उत्तरदायित्वविभाजनं कठिनं करोति; कानूनी उत्तरदायित्वं मञ्चस्य पर्यवेक्षणं विलम्बः, अधिकांशसमस्यानां निवारणं तेषां उजागरितस्य अनन्तरमेव भवति, तथा च ते मूलकारणात् शीर्षलंगरानाम् व्यवहारस्य प्रभावीरूपेण पर्यवेक्षणं प्रतिबन्धनं च कर्तुं असफलाः भवन्ति

क्षमायाचनां कुर्वन्तु, क्षतिपूर्तिं कुर्वन्तु वा किञ्चित्कालं यावत् प्रतिबन्धं अपि कुर्वन्तु, ततः पुनः आगच्छन्तु? केचन नेटिजनाः प्रश्नं कृतवन्तः यत् “अन्तर्जालप्रसिद्धानां विशेषतः केषाञ्चन प्रमुखानां एंकराणां कृते त्रुटिं कर्तुं व्ययः अतीव न्यूनः नास्ति वा?”

"सम्प्रति मञ्चस्य एंकरस्य दण्डः पर्याप्तं प्रबलः नास्ति इति वु डी इत्यस्य मतं यत् लाइव स्ट्रीमिंग् मञ्चेषु अधिकं कठोरं आन्तरिकं दण्डतन्त्रं स्थापनीयम्। एकदा एंकरद्वारा प्रचारितेषु उत्पादेषु गुणवत्तासमस्याः अथवा मिथ्याप्रचाराः भवन्ति तदा मञ्चेन उपायाः करणीयाः, यथा सम्बद्धानां उत्पादानाम् विडियो अपसारयितुं, मालवाहनस्य अधिकारं प्रतिबन्धयितुं, यातायातसमर्थनं न्यूनीकर्तुं, अथवा तेषां लाइवप्रसारणयोग्यतां स्थगयितुं अपि एतादृशः दण्डः न केवलं उल्लङ्घनस्य पुनरावृत्तिं न्यूनीकर्तुं शक्नोति, अपितु लंगरस्य उत्तरदायित्वस्य भावः अपि वर्धयितुं शक्नोति ।

वू डी इत्यनेन उक्तं यत् येषां लंगरानाम् "पलटनस्य" इतिहासः अस्ति, तेषां कृते मञ्चः यातायातस्य प्रचारस्य च प्रतिबन्धान् निर्धारयितुं शक्नोति, तेषां प्रचारितानां उत्पादानाम् समीक्षां वर्धयितुं च शक्नोति। तस्मिन् एव काले तृतीयपक्षीयगुणवत्तामूल्यांकनसंस्थायाः परिचयं कृत्वा वयं समस्याग्रस्तानां उत्पादानाम् विपण्यप्रवेशं परिहरितुं न्यूनीकर्तुं च प्रमुखैः लंगरैः आनयितानां उत्पादानाम् पूर्वपरीक्षणं कुर्मः।

सु हाओपेङ्गस्य मतं यत् नियामकप्रधिकारिभिः श्रेणीबद्धं पर्यवेक्षणप्रतिरूपं स्वीकृत्य शीर्षलंगरेषु ध्यानं दातव्यम्। शीर्ष-लंगरानाम् अवैधव्यवहारस्य कृते विविधाः दण्डाः, प्रतिबन्धात्मकाः उपायाः च स्वीक्रियन्ते, यथा यातायातप्रतिबन्धः, प्रसारणप्रतिबन्धः इत्यादयः, "चेतावनीरूपेण कार्यं कर्तुं एकं मारयितुं" अपि

हुआङ्ग यिन्सु इत्यनेन सुझावः दत्तः यत् प्रासंगिकविभागैः लाइव स्ट्रीमिंग-उद्योगस्य कृते कानूनानां नियमानाञ्च निर्माणं सुधारणं च त्वरितं कर्तव्यं, एंकर-मञ्चानां, व्यापारिणां अन्येषां च पक्षानाम् कानूनी उत्तरदायित्वं दायित्वं च स्पष्टीकर्तुं, नियामक-अधिकारिभ्यः कानून-प्रवर्तनस्य स्पष्ट-आधारं च प्रदातव्यम् | . सम्पूर्णशृङ्खलायां मालम् आनयन्तः लंगराः कानूनीदायित्वस्य उपरि "कठिनशापः" आरोपयितुं आवश्यकम् । मालस्य लाइव-प्रवाहस्य सम्पूर्ण-प्रक्रियायाः पर्यवेक्षणं उत्पादचयनं, लाइव-प्रसारण-सामग्री, विक्रय-उत्तर-सेवा इत्यादीनि लिङ्कानि च समाविष्टानि सम्पूर्ण-शृङ्खलायाः कानूनी उत्तरदायित्वस्य स्थापनायाः माध्यमेन सुदृढां कर्तव्या, येन " मालस्य पलटनम्" इति ।

"कानूनी-लालरेखा-परिचयस्य विषये एकतः विज्ञापन-समर्थनस्य संयुक्तं अनेकं च दायित्वं स्पष्टीकर्तुं आवश्यकम्। लाइव-प्रसारण-प्रक्रियायाः समये यदि एंकरः मिथ्या-प्रचारं करोति वा उत्पादस्य प्रभावं अतिशयोक्तिं करोति वा, तर्हि परिणामः भवति उपभोक्तृअधिकारं हितं च क्षतिं करोति, सः कानूनानुसारं विज्ञापनसमर्थनस्य संयुक्तं अनेकं च दायित्वं वहति तथा च प्रतिस्थापनस्य, प्रतिगमनस्य, भुगतानस्य वापसीस्य, हानिस्य क्षतिपूर्तिस्य च नागरिकदायित्वं, हुआङ्ग यिन्सु इत्यनेन उक्तं यत्, लंगरानाम् आवश्यकता वर्तते उत्पादानाम् अनुशंसायां सूचनानां प्रामाणिकता सटीकता च सुनिश्चितं कर्तुं तथा च उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं, उपभोक्तृणां प्रति उत्तरदायी च अन्त्यपर्यन्तं।

सः अग्रे उल्लेखितवान् यत् अस्माभिः लाइव प्रसारणवितरणार्थं उद्योगसङ्घस्य अथवा संस्थानां स्थापनां प्रवर्धनीया, उद्योगस्य आत्म-अनुशासनप्रबन्धनं सुदृढं कर्तव्यम्, उद्योगस्य मानकानि मानदण्डानि च निर्मातव्यानि, कानूनानां, विनियमानाम्, उद्योगस्य मानदण्डानां च सचेततया पालनार्थं लंगरानाम्, मञ्चानां च मार्गदर्शनं करणीयम्, तथा च... मालैः सह प्रमुखानां लंगरानाम् "पलटने" अराजकता उपभोक्तृणां वैध अधिकारानां हितानाञ्च अधिकं रक्षणं करोति तथा च लाइव स्ट्रीमिंग उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्धयति।