समाचारं

आर्थिक दैनिकः : वृद्धत्वस्य दबावं विकासस्य चालकशक्तिं परिणमयन्तु

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनसंख्यायाः वृद्धत्वस्य विषये वयं न हल्केन ग्रहीतुं शक्नुमः, न च नकारात्मकरूपेण वक्तुं शक्नुमः । वृद्धानां उत्पादानाम् अनुसन्धानं विकासं प्रचारं च सुदृढं कर्तुं, वृद्धानां परिचर्यासेवानां परिदृश्यान् निरन्तरं समृद्धं कर्तुं, गुणवत्तानिरीक्षणं सुदृढं कर्तुं, रजत-अर्थव्यवस्थायाः विस्तारं गुणवत्तासुधारं च सशक्ततया प्रवर्धयितुं, विविधानि, विभेदितानि, व्यक्तिगत-आवश्यकतानि च उत्तमरीत्या पूर्तयितुं च आवश्यकम् अस्ति .

सद्यः एव प्रकाशितं "२०२३ तमे वर्षे नागरिककार्याणां विकासस्य सांख्यिकीयबुलेटिनम्" दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते देशस्य ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या २९६.९७ मिलियनं भविष्यति, यत् कुलजनसंख्यायाः २१.१% भागः भविष्यति ६५ वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या २१६.७६ मिलियनं भविष्यति, यत् कुलजनसंख्यायाः २१६.७६ मिलियनं भवति । मम देशः "१४ तमे पञ्चवर्षीययोजनायाः" अवधिस्य अन्ते अर्थात् २०२५ तमे वर्षे मध्यमवृद्धावस्थायां प्रविशति इति बहुधा पूर्वानुमानं कृतम् अस्ति, परन्तु मध्यमवृद्धावस्थायाः समाजः पूर्वमेव आगतः इति स्पष्टम्।

वैश्विकजनसंख्याविकासे वृद्धत्वं वस्तुनिष्ठप्रवृत्तिः अस्ति । प्रजननक्षमतायाः न्यूनता, आयुःविस्तारः च जनसंख्यावृद्धौ प्रमुखौ कारकौ स्तः । यद्यपि विभिन्नेषु देशेषु जराप्रक्रिया समन्वयिता नास्ति तथापि सामान्यतया सा त्वरिता भवति । संयुक्तराष्ट्रसङ्घेन प्रकाशितस्य सद्यः एव प्रकाशितस्य "विश्वजनसंख्यासंभावनाः २०२४: परिणामानां सारांशः" इति भविष्यवाणी अस्ति यत् २०७० तमस्य दशकस्य अन्ते विश्वे ६५ वर्षाणि अपि च अधिकवयसः जनानां संख्या १८ वर्षाणाम् अधः जनानां संख्यायाः अपेक्षया अधिका भविष्यति

मम देशस्य जनसंख्यायाः वृद्धत्वे "अधिकं वृद्धत्वं, शीघ्रं वृद्धत्वं" इति लक्षणम् अस्ति । प्रथमं, मम देशः अद्यत्वे विश्वे सर्वाधिकं वृद्धानां देशः अस्ति द्वितीयः, अयं विलम्बेन आरब्धः परन्तु शीघ्रमेव प्रगतिम् अभवत् मध्यमवृद्धः समाजः तृतीयः "धनवान् भवितुं पूर्वं धनं प्राप्नुत" इति । वृद्धावस्थायाः गभीरता आर्थिकसामाजिकविकासाय बहुविधाः आव्हानाः आनयिष्यति। एकतः जनसंख्यायाः वृद्धावस्थायां श्रमस्य आपूर्तिः न्यूनीभवति, यस्य उपभोक्तृमागधा, औद्योगिकसंरचना, सम्भाव्य आर्थिकवृद्धिदरः च महत्त्वपूर्णः प्रभावः भविष्यति अपरपक्षे सामाजिकसुरक्षा, चिकित्सासेवा इत्यादीनां मूलभूतसार्वजनिकसेवानां प्रदातुं समग्रसमाजस्य उपरि दबावः वर्धयिष्यति, परिवारपेंशनस्य भारं च वर्धयिष्यति।

जनसंख्यायाः वृद्धत्वस्य विषये वयं न हल्केन ग्रहीतुं शक्नुमः, न च नकारात्मकरूपेण वक्तुं शक्नुमः । दलकेन्द्रीयसमित्या राज्यपरिषद् च जनसंख्यावृद्धेः सक्रियप्रतिक्रियायाः राष्ट्रियरणनीत्यां उन्नतिं कृतवती, नीतिव्यवस्थायां च निरन्तरं सुधारः कृतः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्तयितुं" जनसङ्ख्याविकासरणनीत्यां सुधारं कर्तुं प्रस्तावयति यत्र वृद्धावस्थायाः, जन्मदरस्य न्यूनतायाः च प्रतिक्रियायाः विषये केन्द्रितं भवति, जनसंख्यासेवाव्यवस्थायां सुधारः करणीयः इति सम्पूर्णजनसंख्या सम्पूर्णं जीवनचक्रं च, उच्चगुणवत्तायुक्तजनसंख्याविकासं च प्रवर्धयन्ति . राज्यपरिषदः नवमस्य विशेषाध्ययनकार्यक्रमस्य हाले एव आवश्यकताः सन्ति यत् जनसंख्यावृद्धेः प्रतिक्रियायाः आर्थिकसामाजिकविकासस्य प्रवर्धनेन सह संयोजनं करणीयम्, सेवाः, निधिः, संस्थागतप्रतिश्रुतिः च सुदृढाः करणीयाः, जनसंख्यावृद्धेः सक्रियरूपेण प्रतिक्रियां दत्त्वा नूतनविकासगतिः संवर्धयितुं च।

कुतः नूतना गतिः आगच्छति ? आर्थिक-सामाजिक-विकासस्य सम्पूर्ण-प्रक्रियायां सकारात्मक-वृद्धावस्थायाः, स्वस्थ-वृद्धावस्थायाः च अवधारणायाः एकीकरणात् आरभ्य, वृद्धावस्थायाः समाजस्य, वृद्धानां, तेषां जीवनस्य च अधिकसकारात्मकदृष्ट्या दृष्ट्या , तथा जीवनसेवाः।

“वृद्धानां पर्याप्तं समर्थनं भवति” “वृद्धानां चिकित्सासेवा अस्ति” इति विषये वयं निरन्तरं परिश्रमं करिष्यामः । वृद्धजनसंख्यायाः तीव्रविकासेन, गृहेषु आकारस्य न्यूनीकरणेन, रिक्तनीडीकरणेन च समग्रसमाजस्य वृद्धानां परिचर्यासेवानां माङ्गल्यं वर्धितम्, विशेषतः वृद्धानां भोजनसहायतायाः, चिकित्सासहायतायाः, सफाईसहायतायाः च आवश्यकताः वर्धिताः गृहे सामुदायिकसंस्थानां समन्वयं कृत्वा चिकित्सास्वास्थ्यसेवासंयोजनं कृत्वा वृद्धानां परिचर्यासेवाप्रणाल्याः निर्माणं त्वरितं कर्तुं, स्थानीयपरिस्थित्यानुसारं ग्रामीणवृद्धपरिचर्यासेवाजालेषु सुधारं कर्तुं, सार्वभौमिकस्य, मूलभूतस्य, तथा व्यापकपरिचर्यासेवासु, बहुस्तरीयबहुस्तरीयपरिचर्यासेवासु सुधारं च त्वरितुं वयं पेन्शनबीमाव्यवस्थायाः समर्थनं करिष्यामः तथा च सार्वजनिकसुविधानां वृद्धावस्था-अनुकूलरूपान्तरणं प्रवर्धयिष्यामः।

“वृद्धावस्थायाः कृते किमपि कर्तुं” “वृद्धावस्थायां विनोदं कर्तुं” च वयं निरन्तरं परिश्रमं करिष्यामः । जरा जीवनस्य महत्त्वपूर्णः चरणः अस्ति यस्मिन् अद्यापि किमपि साधयितुं, प्रगतिः, सुखी च भवितुम् अर्हति । मम देशस्य वृद्धजनसंख्यायाः गुणवत्ता पूर्वं यथा आसीत् तथा नास्ति विशेषतः अनेकेषां वृद्धानां सामाजिकभागित्वस्य प्रबलभावना अद्यापि वर्तते, "वृद्धानां कृते किमपि करणीयम्" इति संस्थागतं गारण्टीं सुदृढं कर्तुं आवश्यकम् तथा वृद्धानां मुख्यभूमिकायाः ​​पूर्णं क्रीडां दातुं, तथा च युवानां स्वस्थवृद्धानां च समर्थनं स्वैच्छिकरूपेण स्वक्षमतायाः अन्तः च, ते स्वस्य अनुभवस्य, ज्ञानस्य, कौशलस्य, अन्यलाभानां च उपयोगं कृत्वा परिवारस्य, समुदायस्य निर्माणे भागं गृह्णन्ति तथा समाज। वृद्धानां कृते उपयुक्तानि डिजिटलप्रौद्योगिकीनि उत्पादानि च विकसितानि येन तेषां उत्तमं डिजिटलजीवनं आलिंगयितुं साहाय्यं भवति।

रजत अर्थव्यवस्थां विकसयन्तु, वृद्धसमाजस्य क्षमतां च उपयुज्यताम्। जनसंख्यावृद्धिः गतिशीलप्रक्रिया अस्ति । मध्यमवृद्धियुक्तेन समाजेन वरिष्ठ-देखभाल-उत्पादानाम् सेवानां च गुणवत्तायाः उच्चतर-आवश्यकताः अग्रे स्थापिताः सन्ति, वरिष्ठ-देखभाल-उत्पादानाम् अनुसन्धानं विकासं च प्रचारं च सुदृढं कर्तुं, वरिष्ठ-देखभाल-सेवा-परिदृश्यानां निरन्तरं समृद्धीकरणं, गुणवत्ता-पर्यवेक्षणं सुदृढं कर्तुं, विस्तारं सशक्ततया प्रवर्तयितुं च आवश्यकम् अस्ति तथा रजत अर्थव्यवस्थायाः गुणवत्तासुधारः, तथा च विविधीकरणस्य, विभेदितानां, व्यक्तिगतानाम् आवश्यकतानां आवश्यकताः उत्तमरीत्या पूरयितुं च।

प्रत्येकं कुले वृद्धाः सन्ति, सर्वे वृद्धाः भविष्यन्ति। अद्य वृद्धानां साहाय्यं करणं श्वः सर्वेषां साहाय्यं करणीयम् इति अर्थः।