समाचारं

यूरोपीयसङ्घस्य अन्तः वायुदिशि परिवर्तनम् : स्पेनदेशस्य प्रधानमन्त्रिणः उपक्रमस्य अनन्तरं जर्मनीदेशः चीनस्य शुल्कस्य पुनर्मूल्यांकनस्य आह्वानस्य समर्थनं करोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं ११ सितम्बर् दिनाङ्के जर्मनीदेशस्य चान्सलरः श्कोल्ज् स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् इत्यनेन सह यूरोपीयसङ्घं चीननिर्मितविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं योजनां परित्यज्य आह्वानं कृतवान्

स्पेनदेशस्य प्रधानमन्त्री सञ्चेज्

यतः यूरोपीयसङ्घः योजनानुसारं चीनीयविद्युत्वाहनेषु अस्थायीशुल्कं स्थापयिष्यामि इति घोषितवान् तदा बहवः यूरोपीयनेतारः चीनदेशं गतवन्तः, परन्तु अस्मिन् सप्ताहे सञ्चेज् प्रथमः यूरोपीयनेता अभवत् यः यूरोपीयसङ्घं प्रासंगिकव्यापारपरिपाटानां पुनर्विचारं कर्तुं आह। प्रायः मुख्यधारायां यूरोपीयसङ्घस्य नीतिमतैः सह सङ्गतिं कृत्वा राजनेतुः कृते एतत् दुर्लभम् अस्ति ।

यूरोपीयसङ्घः आगामिमासे अन्तिमनिर्णयं करिष्यति यत् शुल्कस्य विषये अग्रे गन्तव्यम् वा इति। यदि यूरोपीयसङ्घस्य ६५% जनसंख्यायाः प्रतिनिधित्वं कुर्वन्तः १५ सदस्यराज्याः नूतनशुल्कस्य विरुद्धं मतदानं कुर्वन्ति तर्हि यूरोपीय-आयोगः उपायं त्यक्तुं बाध्यः भविष्यति ।

बुधवासरे सञ्चेज् इत्यनेन उक्तं यत्, "प्रत्यक्षतया वक्तुं शक्यते यत् अस्माभिः एतस्य निर्णयस्य पुनर्विचारः करणीयः, न केवलं सदस्यराज्येषु, अपितु यूरोपीय-आयोगस्य अपि प्रवक्ता स्टीफेन् हेबेस्ट्रेट् स्पेनस्य कदमस्य स्वागतं कृतवान्, "एषा अस्माकं साधारणी अग्रेसरणी" इति।

यूरोपीयसङ्घस्य बृहत्तमसदस्यराज्यद्वयस्य विरोधं दृष्ट्वा यूरोपीयआयोगेन तत् गम्भीरतापूर्वकं ग्रहीतव्यं, येन चीनेन सह अस्मिन् विषये तस्य वार्तायां प्रभावः भवितुम् अर्हति।

जर्मनी-स्पेन्-देशयोः शुल्क-भंवर-मध्ये न पतितुं महत्-वित्तीय-प्रोत्साहनं वर्तते । फोक्सवैगन एजी, बीएमडब्ल्यू एजी इत्यादीनां जर्मनीदेशस्य वाहननिर्मातृणां व्यापारविवादस्य सर्वाधिकं क्षतिः भविष्यति यतः तेषां २०२२ तमे वर्षे चीनदेशाय ४६ लक्षं वाहनानि विक्रीताः।

स्पेनदेशः यूरोपीयसङ्घस्य द्वितीयः बृहत्तमः कारनिर्माता अस्ति तथा च स्वस्य विद्युत्वाहन-उद्योगस्य विकासाय चीनीयनिवेशं आकर्षयितुं प्रयतते - अस्य कारणस्य एकं कारणं यत् सञ्चेज् अस्मिन् सप्ताहे चीनदेशं गच्छति।

जर्मनी-स्पेन्-देशौ एव यूरोपीयसङ्घस्य वृत्तेः विषये संशयिताः न सन्ति । स्वीडिश-देशस्य प्रधानमन्त्री उल्फ् क्रिस्टर्सन् अपि चीनव्यापारविषये कठोरं वृत्तिम् न स्वीकुर्वन्तु इति चेतावनीम् अयच्छत् । मेमासे सः अवदत् यत् यूरोपीयसङ्घः "वैश्विकव्यापारस्य क्षतिं न कर्तव्यः" इति, "जर्मनी-स्वीडेन्-सदृशानां औद्योगिकदेशानां कृते अग्रे गन्तुं मार्गः नास्ति यत् वयं परस्परं उत्पादान् अवरुद्धयामः" इति च अवदत्

चीनदेशस्य यूरोपीयसङ्घस्य च अधिकारिणः अस्मिन् मासे अन्ते मिलित्वा शुल्कस्य प्रभावात् पूर्वं सौदान् प्राप्तुं शक्नुवन्ति वा इति अन्वेषणं करिष्यन्ति इति विषये परिचिताः जनाः अवदन्। परन्तु यूरोपीयसङ्घः अवदत् यत् एतादृशं किमपि समाधानं विश्वव्यापारसङ्गठनस्य नियमानाम् अनुपालनेन अनुदानस्य अन्तर्निहितविषयान् सम्बोधयितुं च आवश्यकं भविष्यति।

यूरोपीयसङ्घस्य सदस्यराज्येभ्यः अक्टोबर्-मासस्य अन्ते यावत् शुल्कस्य विषये अग्रे गन्तुं वा मतदानं कर्तुं समयः अस्ति । यदि एतान् उपायान् अवरुद्ध्य प्रभावी बहुमतं निर्मातुं न शक्यते तर्हि यूरोपीय-आयोगः ३० अक्टोबर्-पर्यन्तं शुल्कानां विषये अन्तिमनियमान् प्रकाशयिष्यति, शुल्कं च पञ्चवर्षपर्यन्तं प्रभावी भविष्यति