समाचारं

अन्तर्जालद्वारा चर्चा अस्ति यत् चाङ्गशाबैङ्कस्य उपनिदेशकस्य घरेलुहिंसायाः, धोखाधड़ीयाः च विषये तस्य पत्न्या सूचना दत्ता इति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फीनिक्स वित्तीयसमाचारः अन्तर्जालद्वारा प्रकाशितस्य एकस्य भिडियोस्य अनुसारं अद्यैव एकया महिलायाः वास्तविकनामस्य भिडियो प्रेषितः यत् तस्याः पतिः सनः, चाङ्गशाबैङ्कस्य कानूनी-अनुपालनविभागस्य उपनिदेशकः, घरेलुहिंसा, धोखाधड़ी इत्यादिषु व्यवहारेषु प्रवृत्तः इति .

संजालस्य स्क्रीनशॉट्

अन्तर्जालद्वारा प्रकाशिते भिडियोमध्ये सा महिला अवदत्, "मया पूर्वं सनस्य कारमध्ये महिलानां अन्तःवस्त्रं प्राप्तम्। कार्यसमये घण्टाकक्षं प्राप्तुं सनः कार्यालयात् ३ किलोमीटर् दूरे स्थितं होटेलम् अगच्छत्। विवाहकाले सनस्य अन्यैः सह अनुचितः सम्बन्धः आसीत्।" . , एकदा २०१२ तमे वर्षे "गारण्टी" लिखितवान्, भविष्ये यदि तस्य विपरीतलिंगस्य अन्यैः जनानां सह किमपि अनुचितं सम्बन्धं भवति तर्हि सः गृहात् निर्गमिष्यति इति

संजालस्य स्क्रीनशॉट्

सा महिला अपि वार्ताम् अभङ्गं कृतवती यत् "एकदा सूर्यः मां घरेलुरूपेण दुर्व्यवहारं कृतवान्, तस्य धनं केवलं स्वयमेव उपयोक्तुं शक्यते न तु मया। सः पूर्वमेव तलाकस्य निवेदनं कृतवान्" इति अवदत्।

संजालस्य स्क्रीनशॉट्

अस्मिन् विषये ifeng.com finance इत्यस्य "bank financial eye" इत्यनेन सत्यापनार्थं changsha bank इत्यस्य निवेशकहॉटलाइनं फ़ोनं कृतम् अन्यः पक्षः अवदत् यत्, "अस्माकं बैंके उपनिदेशकः नास्ति, केवलं उपमहाप्रबन्धकः अस्ति।

"किं एतस्य अर्थः अस्ति यत् भवतः बैंके सूर्यमहोदयः नास्ति? किं प्रतिवेदनं असत्यम्?" चाङ्गशा-बैङ्कस्य निवेशक-हॉटलाइन् उक्तवती यत्, “वयं सार्वजनिक-चैनेल्-तः अपि एतस्य विषये जानीमः, सम्प्रति प्रासंगिक-स्थितेः सत्यापनम् कुर्मः च” इति ।

सत्यापनानन्तरं प्रासंगिकाः घोषणाः निर्गताः भविष्यन्ति वा ? अन्यः पक्षः अवदत् यत्, "अस्मिन् विषये एव वरिष्ठकार्यकारीणां समावेशः नास्ति, अतः एतस्य घोषणा न भविष्यति" इति ।