समाचारं

अमेरिकीमाध्यमाः : चीनदेशस्य कम्पनयः २०,००० डॉलरात् न्यूनेन मूल्येन विद्युत्काराः कथं निर्मातुं शक्नुवन्ति?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के अमेरिकी मार्केटप्लेस् जालपुटे एकः लेखः, मूलशीर्षकः : चीनदेशः कथं विद्युत्कारं निर्मातुम् अर्हति येषां विक्रयणं २०,००० डॉलरात् न्यूनं भवति?चोङ्गकिङ्ग्-नगरस्य सवारी-साझेदारी-चालकः झाङ्ग-फेङ्ग्लियनः स्थानीय-पर्यटन-मार्गदर्शकरूपेण दुगुणं कार्यं करोति, पर्यटकान् याङ्गत्से-नद्याः पार्श्वे सुन्दरं दृश्यं द्रष्टुं नेति चीनस्य बृहत्नगरेषु एतादृशानां बहूनां वाहनानां इव झाङ्गस्य अपि विद्युत्कारः अस्ति - चीनदेशे निर्मितः byd इति । झाङ्गस्य कारः परिपूर्णः नास्ति किन्तु अतीव व्यावहारिकः अस्ति। झाङ्गः १,३०,००० युआन् (प्रायः १८,००० डॉलर) मूल्येन एतत् कारं क्रीतवन् । अमेरिकादेशे सस्तीतमस्य विद्युत्कारस्य मूल्यं प्रायः २९,००० डॉलरं भवति । कारकसंयोजनेन चीनदेशः न्यूनलाभयुक्तानां विद्युत्वाहनानां उत्पादनं कर्तुं शक्नोति, यत्र तीव्रघरेलुप्रतिस्पर्धा, अनुदानं, न्यूनवेतनं, व्यापकं आपूर्तिशृङ्खला च सन्ति
चीनदेशे प्रायः १०० विद्युत्वाहनब्राण्ड् सन्ति । प्रचलति मूल्ययुद्धेन विद्युत्वाहनानां मूल्यं न्यूनीकृत्य केचन स्थानीयब्राण्ड्-संस्थाः विदेशेषु विस्तारं कर्तुं प्रेरिताः । यूरोपीयसङ्घः, अमेरिकादेशः, कनाडादेशः च तर्कयन्ति यत् चीनदेशे निर्मिताः विद्युत्वाहनानि अनुदानद्वारा अन्यायपूर्णं लाभं प्राप्नुवन्ति । चीनदेशः एतादृशान् आरोपान् अङ्गीकुर्वति तथा च डम्पिंगविरोधी अन्वेषणद्वारा प्रतिहत्याम् अकरोत् नवीनतमः उपायः कनाडादेशात् आयातितस्य रेपबीजस्य विषये डम्पिंगविरोधी अन्वेषणं आरभ्यते। चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनीयकम्पनयः दीर्घकालीनप्रयत्नैः विशिष्टाः सन्ति। २० वर्षाणाम् अधिककालात् आरभ्य चीनीयकम्पनयः नवीन ऊर्जायाः क्षेत्रे अनुसन्धानविकासयोः औद्योगिकविन्यासयोः च निवेशं निरन्तरं कुर्वन्ति, तेषां स्वकीयाः अद्वितीयाः लाभाः निर्मिताः, यत्र प्रौद्योगिकी-नवीनीकरण-लाभाः, उत्पादनं, आपूर्ति-शृङ्खला-लाभाः च सन्ति , तथा विपण्यपारिस्थितिकीलाभान्।
न केवलं चीनदेशस्य आन्तरिकवाहननिर्मातारः एव अस्य लाभं प्राप्नुवन्ति । चीनसर्वकारः शाङ्घाईनगरे कारखानस्य निर्माणार्थं टेस्ला-क्लबस्य प्राधान्यशर्ताः अपि प्रदाति । टेस्ला भित्त्वा चीनदेशे लाभप्रदः भवितुम् अर्हति इति जनान् दर्शितवान् ।
चीनस्य श्रमशक्तिः कर्मठः अपि च तुल्यकालिकरूपेण न्यूनवेतनयुक्तः अपि अस्ति, अन्यत् कारणं यत् टेस्ला, चीनीयब्राण्ड् च अधिकाधिकं किफायती विद्युत्वाहनानां उत्पादनं कर्तुं समर्थाः सन्ति चाङ्गशा-नगरे जनाः अनन्तधारायां byd-नियुक्तिकेन्द्रं प्रति आगच्छन्ति, येषु बहवः अन्यस्थानात् सूटकेस्-वाहनानि आगच्छन्ति । यदि ते नियुक्ताः भवन्ति तर्हि ते कम्पनीछात्रावासस्थाने निवसितुं शक्नुवन्ति, परदिने कार्यं आरभुं शक्नुवन्ति। वु उपनामकः कार-सङ्घटन-कर्मचारिणः अवदत् यत् - "अहं मासे प्रायः ७,००० युआन्-रूप्यकाणि अर्जयितुं शक्नोमि" इति । परन्तु न्यूनाधिकाः चीनदेशीयाः युवानः कारखानेषु कार्यं कर्तुम् इच्छन्ति। तस्य प्रतिक्रियारूपेण निर्मातारः वेतनं वर्धयित्वा क्रमेण कारखानानि स्वचालितं कृतवन्तः, येन चीनस्य श्रमलाभः शनैः शनैः क्षीणः अभवत् ।
सम्भवतः चीनस्य सर्वाधिकं लाभः अस्ति यत् तया एकः व्यापकः आपूर्तिशृङ्खला निर्मितः अथवा "ऊर्ध्वाधरः एकीकरणं" (उपरि-अधः-आपूर्ति-शृङ्खलानां) प्राप्तः । उद्योगस्य अन्तःस्थजनाः वदन्ति यत् ऊर्ध्वाधर एकीकरणस्य अर्थः अस्ति यत् कारकम्पनयः एव विद्युत्वाहनानां प्रमुखघटकानाम् आपूर्तिकर्ताः सन्ति। यदि भवान् विद्युत्वाहनानां महत्तमघटकानाम् नियन्त्रणं कर्तुं शक्नोति तर्हि भवान् स्वस्य मूल्यनिर्धारणशक्तिं महत्त्वपूर्णतया वर्धयितुं शक्नोति । (चीनीकम्पनयः) अधिकान् प्रौद्योगिकीकेन्द्रितान् क्रेतान् आकर्षयन्ति, चीनीयविद्युत्वाहनानां अग्रिमतरङ्गः अधिकस्मार्टयन्त्रैः सुसज्जितः भविष्यति तथा च ते विदेशीयविद्युत्वाहनानां अपेक्षया सस्ताः भविष्यन्ति। (लेखिका जेनिफर पार्कर, अनुवादितः cui xiaodong)
प्रतिवेदन/प्रतिक्रिया