समाचारं

सुरक्षापरिषद् सर्वसम्मत्या सूडानदेशे प्रतिबन्धानां विस्तारस्य संकल्पं पारितवती, चीनदेशः च तस्य वचनं कृतवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ११ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् सर्वसम्मत्या सूडानप्रतिबन्धानां विस्तारविषये प्रस्तावम् अङ्गीकृतवती, यत्र सूडानप्रतिबन्धसमितेः कार्यकालः २०२५ तमस्य वर्षस्य सितम्बरमासस्य १२ दिनाङ्कपर्यन्तं विस्तारितः

संयुक्तराष्ट्रसङ्घस्य स्थायिमिशनस्य जालपुटस्य अनुसारं 11 सितम्बरदिनाङ्के स्थानीयसमये सुरक्षापरिषद्द्वारा सूडानदेशस्य प्रतिबन्धानां मसौदे मतदानस्य अनन्तरं व्याख्यात्मकं भाषणं कृतवान् यस्य पूर्णपाठः निम्नलिखितरूपेण अस्ति।

राष्ट्रपति:

सूडानदेशे सार्धवर्षाधिकं यावत् द्वन्द्वः प्रचलति, अद्यापि स्थितिः क्षीणतायाः लक्षणं न दृश्यते, स्थानीयमानवतावादीनां स्थितिः निरन्तरं क्षीणतां प्राप्नोति, तथा च बहूनां निर्दोषाः नागरिकाः युद्धादिकं बहुविधं आव्हानं अनुभवन्ति , प्राकृतिकविपदाः, रोगाः च । वर्तमानपरिस्थितौ प्रासंगिकप्रतिबन्धानां विस्तारः, किञ्चित्पर्यन्तं, अवैधशस्त्राणां युद्धक्षेत्रे निरन्तरं प्रवाहं निवारयितुं साहाय्यं करिष्यति तथा च स्थले स्थितेः शीतलीकरणं, न्यूनीकरणं च प्रवर्धयिष्यति अन्तर्राष्ट्रीयसमुदायस्य अपेक्षाः सुरक्षापरिषदः महत्त्वपूर्णदायित्वं च। अतः चीनदेशः तस्य प्रस्तावस्य मसौदे पक्षे मतदानं कृतवान् यत् केवलं मतदानं कृतम् आसीत् ।

वयं पुनः द्वन्द्वस्य पक्षद्वयं आह्वानं कुर्मः यत् ते देशस्य जनानां च हितं प्रथमं स्थापयन्तु, अन्तर्राष्ट्रीयमानवतावादीनां कानूनानां कठोररूपेण पालनं कुर्वन्तु, नागरिकानां नागरिकसुविधानां च अधिकतमं रक्षणं कुर्वन्तु, अधिकं हानिं विनाशं च परिहरन्तु |. आशास्ति यत् सर्वे सदस्यराज्याः संकल्पे निर्धारितस्य शस्त्रप्रतिबन्धस्य पालनम् करिष्यन्ति, सूडानदेशे युद्धविरामस्य हिंसाविरामस्य च कृते संयुक्तरूपेण रचनात्मकभूमिकां निर्वहन्ति, सूडानस्य स्थायिशान्तिं प्रति प्रत्यागन्तुं व्यावहारिकसाहाय्यं च प्रदास्यन्ति।

तस्मिन् एव काले चीनदेशः बहुवारं बोधयति यत् प्रतिबन्धाः साधनम्, न तु अन्त्यम्, कूटनीतिकप्रयत्नानाम् विकल्पः न भवितुम् अर्हन्ति, किं पुनः केषुचित् देशेषु राजनैतिकदबावस्य साधनम्। वर्तमान समये सुरक्षापरिषद् द्वन्द्वस्य पक्षद्वयस्य मध्ये संवादं सम्पर्कं च प्रवर्धयितुं राजनैतिकसमाधानं च अन्वेष्टुं अधिकशक्तिं समर्पयेत् तत्सह सूडानस्य मानवीयप्रतिक्रियाक्षमतासु सुधारं कर्तुं मानवीयसंकटस्य क्षयः न भवेत् इति च साहाय्यं कर्तव्यम्। अस्मिन् क्रमे अन्तर्राष्ट्रीयसमुदायेन सूडानस्य संप्रभुतायाः प्रादेशिकअखण्डतायाः च आदरः करणीयः, सूडानसर्वकारात् अधिकं समर्थनं सहकार्यं च प्राप्तव्यम् लेखनदेशत्वेन अस्माभिः सूडान-सर्वकारस्य उचितचिन्तानां, आग्रहाणां च पूर्णतया सम्मानः करणीयः, सर्वेषु पक्षेषु प्रभावीरूपेण सहमतिः वर्धनीया, राजनैतिकस्वार्थानां मिश्रणं च परिहरितव्यम् |.

धन्यवादः अध्यक्षः।

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीमिशनस्य जालपुटस्य स्क्रीनशॉट्