समाचारं

जर्मनीदेशः प्रमुखसाधनानाम् वितरणं विलम्बयति, रूसीकम्पनीद्वारा निर्मितः तुर्कीदेशस्य परमाणुविद्युत्संस्थानः चीनदेशात् उपकरणानि क्रीणाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] तुर्कीदेशस्य "दैनिकप्रातःकाले समाचारः" इति प्रतिवेदनानुसारं ११ सितम्बरदिनाङ्के तुर्कीदेशस्य ऊर्जाप्राकृतिकसंसाधनमन्त्री अल्पस्लान् बायराक्टरः तस्मिन् दिने अवदत् यत् जर्मनसीमेन्स ऊर्जाकम्पनीद्वारा प्रमुखसाधनविकासे विलम्बस्य कारणात् द तुर्कीदेशस्य प्रथमस्य परमाणुविद्युत्संस्थानस्य निर्माणं वितरणसमयेन प्रभावितं भवितुम् अर्हति, परियोजनायाः ठेकेदारः रोसाटोम् च चीनदेशात् उपकरणक्रयणं प्रति परिवर्तनं कृतवान् अस्ति

बायराक्टर् इत्यनेन प्रकटितं यत् तुर्कीदेशस्य अक्कुयु परमाणुविद्युत्संस्थानस्य प्रथमस्य रिएक्टरस्य निर्माणकार्यस्य ९०% अधिकं कार्यं सम्पन्नम् अस्ति, परन्तु केचन बाह्यकारकाः परमाणुविद्युत्संस्थानस्य निर्माणे कष्टानि आनयन्ति। सः अवदत् यत् सीमेन्स ऊर्जा परमाणुविद्युत्संस्थानसम्बद्धानां प्रमुखसाधनानाम् आपूर्तिं कर्तुं उत्तरदायी अस्ति, परन्तु जर्मनकम्पनी व्याख्यां विना प्रेषणं विलम्बितवती।

"एतेषां उपकरणानां उपयोगः निर्माणस्थलेषु विद्युत्सञ्चारार्थं भवति। दुर्भाग्येन एतेन निर्माणप्रगतिः मन्दः भविष्यति। कम्पनी एतादृशं राजनैतिकं निर्णयं कृतवती यस्य विषये कानूनी आधारः नास्ति तथा च अन्तर्राष्ट्रीयप्रतिबन्धेन प्रभाविता नास्ति। यदि एषा कार्यवाही रूसदेशाय अनुमोदनं कर्तुं भवति तर्हि तुर्कीदेशः अपि भृशं प्रभावितः भविष्यति” इति बायरक्तरः अवदत्।

अस्मिन् वर्षे मार्चमासे तुर्किये-नगरस्य निर्माणाधीनस्य अक्क्युयु-परमाणुविद्युत्संस्थानस्य आईसी-चित्रम्

बैराक्तारः "सीमेन्स-उपकरणं रूसदेशं प्रति निर्यातयिष्यते" इति आरोपं अङ्गीकृतवान्, "परमाणुविद्युत्संस्थानपरियोजनातः रूसस्य लाभस्य उपयोगः रूस-युक्रेन-सङ्घर्षाय भविष्यति" इति तुर्कीदेशे उपयुज्यतेयुक्रेनदेशे विग्रहः'आरोपाः विरोधाभासाः सन्ति।' " " .

सः अवदत् यत् सीमेन्स एनर्जी इत्यनेन अस्य कृते "मूल्यं दातव्यम्", तुर्की-सर्वकारः तुर्की-देशेन सह वर्षाणां सहकार्यं कृत्वा अपि कम्पनीं दण्डं दातुं विचारयितुं शक्नोति। सः अपि अवदत् यत् - "एषा मनोवृत्तिः अस्मान् भविष्येषु परियोजनासु तेषां स्थितिं प्रश्नं जनयिष्यति" इति ।

बायराक्टर् इत्यनेन तुर्की-माध्यमेभ्यः अपि प्रकाशितं यत् परमाणु-विद्युत्-संयंत्रस्य ठेकेदारः रोसाटोम् इत्यनेन सह एतादृशाः उपकरणाः क्रेतुं शक्यन्ते “अस्माकं समीपे अन्ये विकल्पाः सन्ति ।

प्रतिवेदने उल्लेखितम् अस्ति यत् तुर्की-राष्ट्रपतिः एर्दोगान् जुलै-मासे नाटो-शिखरसम्मेलनस्य अनन्तरं अवदत् यत् जर्मनी-देशः अक्कुयु-परमाणुविद्युत्संस्थानस्य कृते आवश्यकानां केषाञ्चन उपकरणानां निर्यातं अवरुद्धवान्, येन एते उपकरणाः सीमाशुल्के एव तिष्ठन्ति। सः तस्मिन् समये विशेषविमानेन मीडियाभ्यः अवदत् यत् - "एतत् अस्मान् बहु कष्टं जनयति। मया द्विपक्षीयसमागमस्य समये जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य स्मरणं कृतम्।"

अक्कुयु परमाणुविद्युत्संस्थानम् दक्षिणतुर्कीदेशस्य मेर्सिन् प्रान्ते स्थितम् अस्ति, अस्य परिकल्पना, निर्माणं च रोसाटोम् इत्यनेन कृतम् । अक्कुयु परमाणुविद्युत्संस्थानस्य प्रथमः रिएक्टरः २०२५ तमे वर्षे उपयोगाय स्थापयितुं निश्चितः अस्ति, अवशिष्टाः रिएक्टर् २०२८ तमे वर्षे समाप्तेः पूर्वं उपयोगाय स्थापिताः भविष्यन्ति पूर्णतया कार्यान्वितं कृत्वा परमाणुविद्युत्संस्थानस्य वार्षिकविद्युत्निर्माणं ३५ अरबकिलोवाट्घण्टापर्यन्तं भविष्यति इति अपेक्षा अस्ति, यत् तुर्कीदेशस्य विद्युत्माङ्गस्य १०% भागं पूरयितुं शक्नोति

"दैली मॉर्निंग न्यूज" इति पत्रिकायां उक्तं यत् तुर्कीदेशस्य २०५३ तमे वर्षे शुद्धशून्य उत्सर्जनस्य लक्ष्यस्य प्राप्तौ परमाणु ऊर्जा महत्त्वपूर्णां भूमिकां निर्वहति, अतः तुर्कीदेशः अक्कुयु परमाणुविद्युत्संस्थानस्य निर्माणानन्तरं देशस्य अन्ययोः स्थानयोः नूतनानि परमाणुविद्युत्संस्थानानि निर्मातुम् अपि योजनां करोति

अमेरिकादेशस्य ब्लूमबर्ग् इत्यस्य मतं यत् तुर्कीदेशः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं प्रयत्नस्य अनन्तरं रूसीकम्पनयः तुर्कीदेशस्य परमाणुविद्युत्संस्थाननिर्माणार्थं चीनदेशात् उपकरणानि क्रीतवन्तः इति

तुर्कीदेशस्य सत्ताधारी न्यायविकासपक्षस्य प्रवक्ता उमर चेलिक् इत्यनेन तृतीये दिनाङ्के पुष्टिः कृता यत् तुर्कीदेशेन आधिकारिकतया ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतम् अस्ति यत् “अस्माकं राष्ट्रपतिना बहुवारं उक्तं यत् तुर्कीदेशः सर्वेषु महत्त्वपूर्णेषु मञ्चेषु भागं ग्रहीतुं आशां कुर्वन् अस्ति, वयं च ब्रिक्स-सङ्घः भवितुम् आशास्महे देशः सदस्याः।”

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।