समाचारं

2024 dongfeng yipai eπ007 दैनिक व्यावहारिकता परीक्षण रिपोर्ट

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्गफेङ्ग-अन्तर्गतं मुख्यधारा-नवीन-ऊर्जा-ब्राण्ड्-रूपेण यद्यपि डोङ्गफेङ्ग-यिपाई-इत्येतत् दीर्घकालं यावत् स्थापितं नास्ति तथापि स्वस्य तान्त्रिक-शक्तेः आधारेण क्रमशः eπ007, eπ008 इति द्वौ मॉडलौ प्रक्षेपितौ, उभयम् अपि विपणेन मान्यतां प्राप्तवन्तौ विशेषतः, eπ007 दृढतया १५०,०००-२००,०००-वर्गस्य शुद्धविद्युत्मध्यमस्य बृहत्वाहनानां च शीर्ष ३ विक्रयसूचौ अस्ति, तथा च अनेकेभ्यः उपयोक्तृभ्यः मान्यतां प्राप्तवान् अतः दैनन्दिनव्यावहारिकतायाः दृष्ट्या कारस्य कथं भवति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।

परीक्षण वाहन: 2024 dongfeng yipai eπ007 620pro संस्करण

आधिकारिक मार्गदर्शक मूल्य: 179,600 युआन

1. कार्यात्मकविन्यासपरीक्षणलिङ्कः

2024 dongfeng yipai eπ007 चालकस्य आसनस्य कुञ्जीरहितप्रवेशकार्यस्य समर्थनं करोति कुञ्जीम् वाहनस्य समीपे आनयन्तु तथा च द्वारस्य हन्डलस्य संवेदनक्षेत्रं स्पृशन्तु, ततः द्वारस्य हस्तकं स्वयमेव पॉप अप भविष्यति। इदं ज्ञातव्यं यत् मूल्याङ्कनकारः इंडक्शन उद्घाटनस्य समर्थनं न करोति दूरनियन्त्रणकुंजी, ब्लूटूथकुंजी वा चालकस्य द्वारहन्डलस्य प्रेरणक्षेत्रं स्पृश्य वा अनलॉकिंग् तथा लॉकिंगं पूर्णं कर्तुं आवश्यकम्।

2024 dongfeng yipai eπ007 इत्यस्य ट्रङ्क् टेलगेट् कारस्य अन्तः केन्द्रीयनियन्त्रणपर्दे, कारस्य अन्तः स्वरस्य, बाह्यबटनस्य, रिमोट् कण्ट्रोल् कुञ्जीनां च उद्घाटनस्य समर्थनं करोति, एतत् सरलं तथा च संचालितुं सुविधाजनकं भवति, परन्तु किञ्चित् खेदजनकं यत् एतत् न करोति समर्थन किक अथवा प्रेरण उद्घाटन।

अग्रे ट्रंकस्य स्विचस्थानं चालकस्य आसनस्य अधः वामभागे भवति तत् उद्घाटयितुं भवन्तः स्विचं द्विवारं आकर्षयितुं, ततः अग्रे ट्रंकस्य ढक्कनं उत्थापयितुं शक्नुवन्ति । संचालनस्य समये द्वयजलीय-उत्थापक-समर्थनस्य मध्यमभारस्य च कारणेन उद्घाटनं बन्दीकरणं च सुलभं भवति ।

उपभोक्तृणां कृते दहलीजस्य स्तरः किञ्चित्पर्यन्तं वाहनस्य उपरि आरुह्य अवतरितुं च सुविधां निर्धारयति । परीक्षणपरिणामानां अनुसारं २०२४ तमस्य वर्षस्य डोङ्गफेङ्ग यिपाई eπ007 इत्यस्य भूमिनिर्गमनं ३९० मि.मी.

2. आरामविन्यासपरीक्षालिङ्कः

समीक्षाकारस्य अग्रे आसनानि सर्वाणि विद्युत्समायोजनस्य समर्थनं कुर्वन्ति, मुख्यचालकस्य आसने अपि आसनस्मृतिकार्यस्य पञ्च सेट् अपि प्रदाति, यत् अतीव सुविधाजनकम् अस्ति तदतिरिक्तं अग्रे आसनेषु तापनं, वायुप्रवाहः, शिरःपाठस्पीकरः इत्यादीनि कार्याणि अपि सन्ति । दुर्भाग्येन आसनमालिशं (केवलं चालकस्य आसनस्य कृते) कार्यं केवलं शीर्ष-अन्त-माडल-मध्ये सुसज्जितं भवति, सौभाग्येन, निम्नतम-माडल-विहाय अन्ये सर्वे मॉडल् वैकल्पिकाः सन्ति, उपयोक्तारः स्व-आवश्यकतानुसारं चयनं कर्तुं शक्नुवन्ति

मुख्यचालकस्य आसनस्य परीक्षणे २०२४ तमस्य वर्षस्य dongfeng yipai eπ007 इत्यस्य चालकस्य आसनस्य अग्रभागस्य अन्तः च मध्ये दूरी २७०mm अस्ति, यत् समानस्तरस्य उपरितनस्तरस्य अस्ति आसनस्य समायोज्ययात्रा तुल्यकालिकरूपेण विस्तृता अस्ति, यत् अधिकांशं चालकं तृप्तं कर्तुं शक्नोति।

बहु-कार्यात्मकं सुगतिचक्रं मैनुअल् उपरि अधः समायोजनं + अग्रे पृष्ठे च समायोजनं समर्थयति वास्तविकमापनस्य अनुसारं सुगतिचक्रस्य अग्रे पृष्ठे च समायोज्यदूरता 35mm भवति, यत् समानस्तरस्य निम्नस्तरस्य भवति down adjustment angle 9.7° भवति, यत् समानस्तरस्य मध्यस्तरीयस्तरस्य भवति ।

2024 dongfeng yipai eπ007 पृष्ठीय आसनानि त्रीणि शिरः आश्रमाणि प्रदाति तथापि मध्यवर्ती शिरः आश्रयः समायोजनस्य समर्थनं न करोति तथा च पूरकः द्वयोः पार्श्वयोः अपेक्षया कठिनतरः अस्ति, यस्य मध्ययात्रिकस्य सवारी आरामस्य उपरि निश्चितः प्रभावः भविष्यति

अग्रे केन्द्रस्य बाहुपाशः नियमितरूपेण आकारेण विशालः च भवति, तथा च मृदुचर्मणा अपि वेष्टितः भवति, यत् स्पर्शने अधिकं सहजं भवति यद्यपि बाहुपाठः अग्रे पश्चात् च गतिं कोणसमायोजनं च न समर्थयति तथापि चालकः चालनकाले तस्मिन् कोणौ स्थापयितुं शक्नोति ।

3. बहुमाध्यमविन्यासपरीक्षालिङ्कः

कारमध्ये usb चार्जिंग इन्टरफेस् इत्यस्य दृष्ट्या 2024 dongfeng yipai eπ007 कुलम् 4 usb चार्जिंग इन्टरफेस् इत्यनेन सुसज्जितम् अस्ति अग्रपङ्क्तौ 1 usb type-a तथा 1 usb type-c अन्तरफलकेन सुसज्जितम् अस्ति, तथा च पृष्ठभागे वातानुकूलनम् अस्ति outlet 1 usb type-a तथा 1 usb type-c interface इत्यनेन अपि सुसज्जितम् अस्ति । usb चार्जिंग-अन्तरफलकस्य स्थानस्य उचित-निर्माणस्य कारणात्, अग्रे पृष्ठे च पङ्क्तौ द्वौ प्रकारौ usb type-a तथा type-c-अन्तरफलकस्य प्रावधानस्य कारणात्, एतत् भिन्न-भिन्न-यन्त्राणां चार्जिंग-आवश्यकताम्, तस्य व्यावहारिकं च पूर्तयितुं शक्नोति प्रदर्शनं विलक्षणम् अस्ति। तदतिरिक्तं मूल्याङ्कनकारः १२v शक्ति-अन्तरफलकेन अपि सुसज्जितः अस्ति ।

तदतिरिक्तं वयं चार्जिंग-अन्तरफलकस्य वोल्टेजस्य धारा च परीक्षितवन्तः अग्रे usb type-a चार्जिंग-अन्तरफलकस्य वोल्टेजः धारा च क्रमशः 5.04v तथा 0.97a आसीत्; v तथा 0.97a क्रमशः 2.19a.

अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे

1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि

2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु

3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि

4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि

वास्तविकपरीक्षणानन्तरं २०२४ तमस्य वर्षस्य dongfeng yipai eπ007 इत्यस्य बुद्धिमान् स्वरपरस्परक्रियाप्रणाली सनरूफं उद्घाटयितुं विहाय सर्वाणि प्रासंगिकानि कार्याणि ज्ञातुं संचालितुं च शक्नोति (सर्वमाडलाः विहङ्गमसनरूफेन सुसज्जिताः सन्ति यत् उद्घाटयितुं न शक्यते), प्रतिक्रियावेगः च द्रुतगतिः भवति तदतिरिक्तं, एषा प्रणाली स्वरमुक्तजागरणशब्दाः, चतुर्क्षेत्रीयस्वरक्षेत्रजागरणपरिचयः, वक्तुं दृश्यमानं, इशारानियन्त्रणं च इत्यादीनां कार्याणां समर्थनं करोति

समीक्षाकारः अग्रे कपधारकस्य पुरतः मोबाईलफोनस्य वायरलेस् चार्जिंगपैड् इत्यनेन सुसज्जितः अस्ति, यस्य चार्जिंगशक्तिः ५०w अस्ति, शीतलनवेण्ट् इत्यनेन च सुसज्जितम् अस्ति मोबाईल-फोन-चार्जिंग-पैड्-इत्यस्य युक्तियुक्तः डिजाइनः अस्ति, तथा च कार्यं चालू-निष्क्रान्तं च कर्तुं शक्यते, येन अतीव सुविधाजनकं भवति ।

4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः

उपभोक्तृभिः सह निकटतया सम्बद्धस्य अन्तरिक्षपरीक्षारूपेण पूर्वपरीक्षणचालनलेखे "नवीनशक्तयः भयं विना परीक्षणचालनं dongfeng yipai eπ007 शुद्धविद्युत्संस्करणं" अस्माभिः तस्य सवारीस्थानस्य अनुभवः कृतः, अस्मिन् समये वयं दैनन्दिनजीवनात् एव तस्य उपयोगं करिष्यामः समानमात्रायां भण्डारणस्थानस्य सुविधायाः च समीक्षां कुर्वन्तु।

कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ शीशकाः, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ स्कन्ध-पुटं, १ धूपचक्षुषः युग्मं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च .

वास्तविकपरीक्षणानन्तरं २०२४ तमे वर्षे dongfeng yipai eπ007 इत्यस्य कुलम् १४ भण्डारणस्थानानि (कपधारकाणि विहाय) सन्ति, ये समानस्तरस्य परीक्षितानां मॉडलानां मध्यभागे, उपरि च सन्ति उपर्युक्तानां नियतवस्तूनाम् कृते समर्पितं स्थानं नास्ति इति सूर्यचक्षुषः व्यतिरिक्तं अन्ये नियतवस्तूनि उपयुक्तस्थानेषु स्थापयितुं शक्यन्ते, येन वस्तूनाम् अभिगमनं अतीव सुलभं भवति

ट्रंकस्य दृष्ट्या २०२४ तमस्य वर्षस्य डोङ्गफेङ्ग यिपाई eπ007 इत्यस्य समग्रं उत्तमं प्रदर्शनं भवति, यत्र सपाटतलस्य डिजाइनः अस्ति तथा च आवरणस्य अधः पर्याप्तमात्रायां भण्डारणटङ्कः अस्ति, यत् भण्डारणस्थानं विस्तारयति तदतिरिक्तं पृष्ठभागस्य आसनानि समग्ररूपेण अधः कृत्वा स्थापयितुं शक्यन्ते, पृष्ठभागे च हैचबैक् डिजाइनं स्वीकुर्वति, यत् बृहत्वस्तूनि स्थापयितुं अतीव सुलभं भवति

मूल्याङ्कनकारस्य मूलभूतमूल्यानां विषये वयं वास्तविकमापनमपि कृतवन्तः ५९०मि.मी.

5. सुरक्षाविन्यासपरीक्षणलिङ्कः

वाहनस्य अग्रे पृष्ठे च दृश्यपरीक्षायां वाहनस्य सर्वाणि आसनानि स्वस्य निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति

अग्रे दृष्टिक्षेत्रपरीक्षायां वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् ढेर-बैरलस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं ढेरस्य बैरलस्य अग्रभागस्य च अन्तिमः मापितः आँकडा २m आसीत्, यत् समानस्तरस्य परीक्षितमाडलयोः मध्ये मध्यपरिधिषु आसीत्

पृष्ठदृश्यपरीक्षायां पिलबाल्टी अद्यापि स्थिररूपेण स्थापिता आसीत्, ततः यानं यावत् पिलबल्टीयाः उपरितनधारं न अवलोकयितुं शक्यते स्म तावत् यावत् पृष्ठदृश्यस्य मापितं दूरं १०.७ मीटर् आसीत्, यत् मध्यतः आसीत् -समानस्तरस्य परीक्षितमाडलयोः मध्ये निम्नस्तरः।

बाह्यपृष्ठदृश्यदर्पणस्य दृष्टिक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति

2024 dongfeng yipai eπ007 इत्यस्य वाम-दक्षिण-बाह्य-पृष्ठ-दर्पणयोः साधारण-चक्षुषः उपयोगः भवति same level.दृष्टिक्षेत्रं अस्ति अन्धक्षेत्रं लघुतरम्।

परीक्षणकाले विपर्यय-रडारः १.४५ मीटर्-दूरे पृष्ठतः वस्तूनि ज्ञातुं शक्नोति स्म, रडार-शक्ति-प्रदर्शनं च तुल्यकालिकरूपेण उत्तमम् आसीत् । पूर्वपरीक्षानुभवस्य आधारेण निरन्तरं गुञ्जनपदं ०.२५ मीटर् यावत् समीपे भवति, तथैव दैनन्दिनप्रयोगाभ्यासानां समीपे भवति । वास्तविकमापनदत्तांशतः न्याय्यं चेत् २०२४ तमस्य वर्षस्य dongfeng yipai eπ007 इत्यस्य रिवर्सिंग् रडारः ०.३ मीटर् दूरे निरन्तरं बीपं करोति, यत् परीक्षणानुभवमूल्यात् किञ्चित् भिन्नम् अस्ति

२०२४ तमे वर्षे dongfeng yipai eπ007 इत्येतत् ३६०-डिग्री-विहङ्गम-प्रतिबिम्बेन सुसज्जितम् अस्ति, समग्र-प्रतिबिम्ब-गुणवत्ता च स्पष्टा अस्ति । चित्रे पारदर्शी चेसिस्, 3d प्रदर्शनप्रभावाः, बहुकोणदृश्यं, तथा च विपर्ययसहायकरेखा इत्यादीनि कार्याणि अपि प्रदाति या सुगतिमार्गस्य अनुसरणं कर्तुं शक्नोति, यत् चालकस्य पार्किङ्गं कर्तुं अधिकतया सहायतां कर्तुं शक्नोति

दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-मोर्चा भवति अस्मिन् समये वाहनस्य सुगति-लचीलता अतीव महत्त्वपूर्णा भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं ज्ञात्वा खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं २०२४ dongfeng yipai eπ007 इत्यस्य u-turn कर्तुं न्यूनतमं मार्गविस्तारः १०.५m भवति, यत् तस्मिन् एव वर्गे मध्यपरिधिस्तरस्य अस्ति

सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति २०२४ तमस्य वर्षस्य dongfeng yipai eπ007 चतुर्णां द्वारेषु उपरि आन्तरिकहन्डलैः सुसज्जितं नास्ति, यत् न्यूनसुविधाजनकम् अस्ति ।

6. चार्जिंग परीक्षणम्

वास्तविकपरीक्षायां चालनमार्गः राजमार्गः + नगरीयद्रुतमार्गः, आरामविधिः, वातानुकूलनम् तृतीयगियार्, २०°c, न्यूनगतिशक्तिपुनर्प्राप्तिः, मीटर् ४१कि.मी.पर्यन्तं वाहनचालनदूरं दर्शितवान्, बैटरीजीवनं च ७९कि.मी is, प्रत्येकं १कि.मी.यात्रायाः कृते औसतं क्रूजिंग्-परिधिः १.९कि.मी.

वयं सामुदायिकस्य द्रुतचार्जिंगस्थानकस्य (शिखरविद्युत्-उपभोगस्य) उपयोगेन १० मिनिट्-पर्यन्तं चार्जिंग्-दक्षतायाः परीक्षणं कृतवन्तः, बैटरी १९% तः २५% यावत् चार्जिता, तथा च क्रूजिंग्-परिधिः ४१कि.मी वाहनसङ्गणकेन अनुमानितः समयः ।

सारांशः - १.

अस्य व्यावहारिकपरीक्षायाः आधारेण २०२४ तमस्य वर्षस्य dongfeng yipai eπ007 इत्यनेन भण्डारणस्थानस्य, usb चार्जिंग-अन्तरफलकस्य संख्यायाः, प्रकारस्य च दृष्ट्या, उभयतः बाह्य-पृष्ठदृश्य-दर्पणस्य च दृष्टिक्षेत्रस्य दृष्ट्या उत्तमं प्रदर्शनं कृतम्, येन दैनिककारस्य अनुभवः उत्तमः अभवत् परन्तु अद्यापि एतादृशाः क्षेत्राणि सन्ति येषां अनुकूलनं करणीयम्, यथा चतुर्णां द्वारेषु उपरि द्वारहस्तकस्य अभावः, कारस्य पृष्ठभागे विशालः अन्धबिन्दुः च समग्रतया तस्य दैनन्दिनव्यावहारिकता अपेक्षायाः अनुरूपं भवति, कारक्रयणे प्राथमिकता च दातुं शक्यते ।