समाचारं

दशकिलोमीटर्-पर्यन्तं रॉकेट-पुनर्प्राप्तिम् अवाप्नुत! चीनस्य वाणिज्यिकं एयरोस्पेस् उद्योगः स्पेसएक्स् इत्यस्य नूतनं सफलतां गृह्णाति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य स्पेसएक्स्-इत्यस्य तुलनां कृत्वा मम देशस्य वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनी प्रथमवारं दशकिलोमीटर्-परिमितस्य रॉकेटस्य पुनर्प्राप्तिम् अवाप्तवती अस्ति ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के १२:०० वादने मम देशे जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रे ब्लू एरो एरोस्पेस् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन स्वतन्त्रतया विकसितः ज़ुके-३ वीटीवीएल-१ पुनःप्रयोज्यः ऊर्ध्वाधर-उड्डयन-पुनर्प्राप्ति-परीक्षण-बाणः प्रक्षेपितः आक्सीजन-मीथेन-रॉकेट-प्रक्षेपणस्थानकं सफलतया प्रक्षेपितम्, यत्र वाणिज्यिक-वायु-अन्तरिक्ष-कम्पन्योः प्रथमं दशकिलोमीटर्-पर्यन्तं ऊर्ध्वाधर-उड्डयन-अवरोहणं, पुनरागमन-उड्डयन-परीक्षणं च प्राप्तम्

अस्य उड्डयनपरीक्षणमिशनस्य सफलता चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगे पुनः उपयोगयोग्य-प्रक्षेपण-वाहन-प्रौद्योगिक्यां प्रमुखं सफलतां चिह्नयति । ब्लू एरो एरोस्पेस् इत्यनेन उक्तं यत् आगामिषु वर्षत्रयेषु बृहत्क्षमतायुक्तं, न्यूनलाभयुक्तं, उच्चावृत्तियुक्तं, पुनःप्रयोगयोग्यं च अन्तरिक्षप्रक्षेपणं प्राप्तुं शक्यते इति

"दशकिलोमीटर्-स्तरस्य एतत् पुनर्प्राप्ति-मिशनं महत् महत्त्वपूर्णम् अस्ति। एतत् सम्पूर्ण-बाणात् अधिकं चुनौतीपूर्णम् अस्ति। द्वितीयः प्रज्वलनम् अतीव कठिनम् अस्ति।" उपर्युक्तः निवेशकः प्रथम-वित्तीय-सम्वादकं प्रति अवदत्, "आशासे नील-बाणः भवितुम् अर्हति चीनस्य व्यापारात् बहिः प्रथमतरङ्गः एरोस्पेस् उद्योगे उद्यमाः” इति ।

प्रथमवारं वायुतले गौणप्रज्वलनं प्राप्य

ब्लू एरो एरोस्पेस् इत्यस्य अनुसारं चीनदेशे प्रथमवारं एतत् मिशनं भवति यत् वायुतले ऊर्ध्वाधर-उड्डयन-अवरोहण-पुनरागमन-रॉकेटः प्रज्वलितः अस्ति, तथा च एतेन "ग्रिड्-पतवार-शीतल-वृत्ति-नियन्त्रण-इञ्जिन" इति संयुक्त-मार्गदर्शनं नियन्त्रणं च ट्रांसोनिक-वाहने प्राप्तम् उच्चगतिशीलदाबवातावरणं, तथा च उच्च-उच्चतायां वास्तविकसमये पवनमरम्मतप्रौद्योगिक्याः अभियांत्रिकी-अनुप्रयोगस्य तकनीकीसत्यापनम्।

झुके-३ इति ब्लू एरो एरोस्पेस् इत्यस्य अग्रिमपीढीयाः पुनः उपयोगयोग्यः रॉकेट् अस्ति । चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता ब्लू एरो एरोस्पेस् इत्यस्य प्रासंगिकस्रोताभ्यः ज्ञातवान् यत् ब्लू एरो एरोस्पेस् इत्यस्य अग्रिमः सोपानः रॉकेटं कक्षायां स्थापयितुं प्रयत्नः भविष्यति, अग्रिमः सोपानः रॉकेटं पुनः प्राप्तुं उड्डयनं प्रति प्रत्यागन्तुं च भविष्यति।

"अस्मिन् वर्षे आरम्भे ज़ुके-३ इत्यनेन योजनापदे प्रारम्भिकप्रोटोटाइप्-पदे संक्रमणं सम्पन्नम् अस्ति । २०२५ तमे वर्षे प्रथमं उड्डयनं कृत्वा २०२६ तमे वर्षे एकचरणस्य पुनर्प्राप्तिः पुनः उपयोगं च कर्तुं योजना अस्ति एयरोस्पेस् इति उक्तम्।

ब्लू एरो एरोस्पेस् इत्यस्य निवेशकः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे कम्पनी बृहत्रूपेण राजस्वं प्राप्तुं शक्नोति, यत्र मुख्यं राजस्वं न्यूनकक्षायाः उपग्रहप्रक्षेपणात् भविष्यति।

इदं मिशनं जनवरी २०२४ तमे वर्षे ब्लू एरो एयरोस्पेस् इत्यनेन कृतस्य १०० मीटर् उड्डयनपरीक्षणमिशनस्य अनन्तरं बृहत्-परिमाणस्य तरल-आक्सीजन-मीथेन-पुनःप्रयोज्य-रॉकेटस्य ऊर्ध्वाधर-उड्डयन-अवरोहण-पुनर्प्राप्त्यर्थं प्रमुख-प्रौद्योगिकीनां उन्नत-सत्यापनम् अस्ति गतमासे प्रक्षेपणकाले विकारस्य कारणेन अस्य मिशनस्य समाप्तिः अभवत् ।

वाणिज्यिक-वायु-अन्तरिक्षं "धन-दहन-" उद्योगः अस्ति, प्रत्येकं असफलतायाः अर्थः अस्ति यत् महत् निवेशः अपव्ययः भवति । "यदि कम्पनी राजस्वं जनयति चेदपि अनुसन्धानविकासपरीक्षासु व्ययः अधिकः भविष्यति, तथा च मुख्यं पूंजीनिवेशस्य निरन्तरनिवेशस्य उपरि अवलम्बनं भवति।

मेगा-नक्षत्रप्रक्षेपणव्ययस्य न्यूनीकरणं कुर्वन्तु

वाणिज्यिक-वायु-अन्तरिक्ष-क्षेत्रे एकः वरिष्ठः व्यक्तिः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् - "मम देशस्य पुनःप्रयोग्य-रॉकेट-प्रौद्योगिक्यां एषा पुनःप्रयोगः महत्त्वपूर्णा प्रगतिः अस्ति । पुनः-उपयोग्य-रॉकेट्-इत्यस्य अर्थः अस्ति यत् भविष्ये उपग्रह-प्रक्षेपणस्य व्ययः महती न्यूनीभवति, प्रक्षेपणस्य आवृत्तिः च वर्धते .

मेगा-नक्षत्रस्य अवधारणा प्रथमवारं अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) इत्यनेन प्रस्ताविता आसीत् यस्य स्वामित्वं प्रौद्योगिकी-उद्यमी एलोन् मस्क् इत्यस्य "स्टारलिङ्क्" योजना अस्ति सम्प्रति अस्माकं देशे बहवः वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनयः अपि "स्टारलिङ्क्"-इत्यस्य चीनीय-संस्करणं परिनियोजयन्ति, परन्तु अद्यापि रॉकेटस्य प्रक्षेपण-क्षमतायां, प्रक्षेपण-व्ययस्य च सुधारस्य स्थानं वर्तते

स्पेसएक्स् इत्यस्य "फाल्कन ९" इत्यस्य प्रथमचरणस्य रॉकेटं पूर्वमेव समुद्रे पुनः प्राप्तुं शक्यते तथा च भविष्यस्य प्रक्षेपणमिशनस्य कृते पुनः नवीनीकरणं कर्तुं शक्यते रॉकेटस्य पुनः उपयोगः स्पेसएक्स् इत्यस्य हस्ताक्षरस्य चालः अस्ति, यत् रॉकेटस्य प्रक्षेपणव्ययस्य न्यूनीकरणे सहायकं भवति

बेइडौ-३ उपग्रहप्रणाल्याः मुख्यनिर्माता लिन् बाओजुन् इत्यनेन मम देशस्य एयरोस्पेस् प्रौद्योगिकी विश्वस्य अग्रणीस्तरं द्रुतगत्या गृह्णाति इति बोधयति स्म, परन्तु अद्यापि व्ययस्य दृष्ट्या महत् अन्तरं वर्तते। आँकडानां उद्धृत्य सः अवदत् यत् १किलोग्रामस्य उपग्रहस्य वर्तमानस्य घरेलुप्रक्षेपणव्ययः प्रायः १०,००० अमेरिकीडॉलर् अस्ति । starlink" इति बहु न्यूनम् अस्ति। अधिकं, अस्माकं कृते अद्यापि सुधारस्य बहु स्थानं वर्तते।

जनसूचनानुसारं स्पेसएक्स् इत्यस्य एकस्य न्यूनकक्षायाः उपग्रहस्य प्रक्षेपणार्थं केवलं प्रायः ७५०,००० अमेरिकीडॉलर् व्ययः भवति । "यदा उपग्रहप्रक्षेपणस्य संख्या निश्चितपरिमाणं प्राप्नोति तदा तत् निरन्तरं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च द्रुतप्रक्षेपणजालीकरणं प्राप्तुं शक्नोति। स्पेसएक्स् इदानीं स्केलप्रभावं उत्पादयति।" अस्माकं देशस्य रॉकेट्-वाहनक्षमतायां अधिकं सुधारः करणीयः इति अपि सः अवदत् ।

सम्प्रति अस्माकं देशे बहवः निजीरॉकेटकम्पनयः पुनःप्रयोगयोग्यमार्गान् विकसयन्ति, परन्तु अधुना यावत् कोऽपि वास्तवतः पुनःप्रयोगयोग्यं न प्राप्तवान् ।

स्पेसएक्स् इत्यस्य तुलने ब्लू एरो एरोस्पेस् इत्यस्य एतत् उड्डयनपरीक्षणमिशनं रॉकेटस्य पुनः उपयोगस्य सत्यापनम् अकरोत् । ब्लू एरो एरोस्पेस् इत्यनेन उक्तं यत् प्रथमस्य उड्डयनानन्तरं परीक्षणरॉकेटस्य स्थितिं पुनः निरीक्ष्य पुनः पुनः उपयोगस्य परिस्थितौ स्टेनलेस स्टील रॉकेटस्य शरीरसंरचनायाः, इञ्जिनस्य, रॉकेट-वाहितस्य एवियोनिक्स-उपकरणस्य च कार्यक्षमतायाः सत्यापनम् अकरोत्, पुनः उपयोगयोग्य-रॉकेट्-विषये सूचनाः च सञ्चितः .झुके-3 इत्यस्य विश्वसनीयतां, गो-अराउण्ड्-दक्षतां च सुधारयितुम् निरीक्षणस्य, अनुरक्षणस्य च अनुभवस्य महत्त्वम् अस्ति ।

यिडोङ्ग एयरोस्पेस् इत्यस्य संस्थापकः मुख्यकार्यकारी च शेन् यान् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् "उपग्रहप्रक्षेपणस्य व्ययस्य न्यूनीकरणाय वयं मस्कस्य विचारान् सन्दर्भयितुं शक्नुमः, यत् न्यूनतमस्य डिजाइनस्य उपयोगः करणीयः, यथासम्भवं अधिकानि रॉकेट् पुनःप्रयोगः करणीयः" इति

शेन् यान् इत्यस्य मतं यत् उच्चव्ययेन प्रत्येकस्य प्रक्षेपणस्य सफलतां सुनिश्चितं करणं स्थायित्वं न भवति, तथा च असफलतायाः सहिष्णुता अधिक आर्थिकलाभैः, विपण्यमूल्येन च उत्पादानाम् पालिशं कर्तुं अधिकं अनुकूला भवति "स्पेस्एक्स् प्रत्येकं प्रक्षेपणं सफलं न भवति। असफलतानां कृते ज्ञातस्य अनुभवस्य आधारेण अस्ति यत् अन्ततः सफलतां प्राप्तुं शक्नोति सः अवदत् यत्, "वाणिज्यिक-वायु-अन्तरिक्षस्य क्षेत्रे अस्माकं धैर्यपूर्ण-पूञ्जस्य आवश्यकता अस्ति।"

अनुकूलनीतयः प्लस् पूंजीसशक्तिकरणम्

वैश्विक-अङ्कीकरण-गुप्तचर-प्रक्रियायाः चालनं कुर्वन् वाणिज्यिक-वायु-अन्तरिक्षं महत्त्वपूर्णं इञ्जिनं भवति । विभिन्नदेशानां विमानक्षमतायां स्पर्धा सर्वकारीयस्तरात् निजीविमानक्षेत्रपर्यन्तं विस्तारिता अस्ति ।

१० सितम्बर् दिनाङ्के स्थानीयसमये स्पेसएक्स् इत्यनेन मानवतायाः प्रथमं निजीं “अन्तरिक्षयात्रा”-मिशनं प्रारब्धम्, यत् वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनीयाः कृते अन्यत् प्रमुखं माइलस्टोन् चिह्नितम् । स्पेसएक्स् नासा-संस्थायाः महत्त्वपूर्णः आपूर्तिकर्ता अभवत् ।

अस्माकं देशः वाणिज्यिक-वायु-अन्तरिक्ष-क्षेत्रस्य विकासाय अपि सक्रियरूपेण प्रवर्धयति, स्थानीय-सरकारैः च सघनरूपेण अनुकूल-नीतयः प्रवर्तन्ते |. गतवर्षस्य अन्ते शङ्घाई-नगरेण "व्यावसायिक-वायु-अन्तरिक्ष-विकासस्य प्रवर्धनार्थं शाङ्घाई-कार्ययोजना च अन्तरिक्ष-सूचना-उद्योगस्य उच्चभूमिः (२०२३-२०२५)" (अतः परं "योजना" इति उच्यते) जारीकृता, प्रस्तावितं यत् २०२५ तमे वर्षे नगरं रॉकेट्, उपग्रह, भूस्थानकात् आरभ्य टर्मिनल् यावत् सर्वं कवरं कृत्वा एकं व्यापकं जालं निर्मास्यति।

"योजनायाः" अनुसारं शङ्घाई त्रीणि प्रमुखाणि उत्पादानि विकसयिष्यति: मध्यम-बृहत्-प्रक्षेपण-वाहनानां नूतन-पीढी, न्यून-लाभ-अति-एकीकृत-उपग्रहाः, बुद्धिमान् अनुप्रयोग-टर्मिनल् च, तथा च 50 वाणिज्यिक-वार्षिक-उत्पादनेन सह बैच-निर्माण-क्षमतां निर्मास्यति रॉकेट् तथा 600 वाणिज्यिक उपग्रहान् निर्मातुं " "शंघाई तारा" तथा "शंघाई एरो" इत्येतयोः लक्ष्यं कृत्वा, उपग्रहविकासाय, वाहकप्रक्षेपणाय, कक्षायां वितरणाय प्रबन्धनाय च श्रृङ्खलासेवाप्रतिरूपं प्रदामः; भूमौ इत्यादीनां स्वतन्त्रनिर्माणक्षमतानां निर्माणं प्रवर्धयामः स्टेशन, मापन तथा संचालन नियन्त्रण केन्द्र, तथा बहुसंरचना औद्योगिक निधि निर्माण , 10 प्रमुख वाणिज्यिक एयरोस्पेस उद्यमों का परिचय तथा संवर्धन, विज्ञान पर सूचीकरण योग्यता प्राप्त 5 कठोर उद्यमों तथा प्रौद्योगिकी नवीनता बोर्ड, निजी "विशेष, विशेष तथा अभिनव" लाभप्रद उद्यमानाम् एकस्य समूहस्य समर्थनं कुर्वन्ति, तथा च अन्तरिक्षसूचना उद्योगस्य परिमाणं 200 अरब युआन् अधिकं प्राप्तुं शक्नुवन्ति।

वैश्विकपुञ्जविपण्यस्य वाणिज्यिकवायुअन्तरिक्षक्षेत्रे रुचिः अपि वर्धमाना अस्ति । उपग्रहसञ्चारस्य वैश्विकमागधा यथा वर्धते तथा तथा वाणिज्यिकवायुक्षेत्रं निवेशकानां कृते चिन्ताजनकं उष्णक्षेत्रं जातम् । केचन अत्याधुनिकाः प्रौद्योगिकयः न केवलं बृहत् परिमाणं निवेशं आकर्षयन्ति, अपितु सम्बन्धितकम्पनीनां मूल्याङ्कनं निरन्तरं वर्धयितुं चालयन्ति ।

निजी एयरोस्पेस् कम्पनी स्पेसटाइम् दाओयु इत्यस्य मुख्यकार्यकारी अधिकारी वाङ्ग याङ्गः चीन बिजनेस न्यूज इत्यनेन सह अद्यतनसाक्षात्कारे अवदत् यत् "वाणिज्यिक एयरोस्पेस् क्षेत्रस्य कृते राष्ट्रियनीतिसमर्थनं उद्योगस्य विकासाय महत्त्वपूर्णं कारकम् अस्ति। सर्वकारस्य समर्थननीतयः शिथिलता च of market access are all for business एयरोस्पेस् उद्यमानाम् विकासेन अनुकूलं वातावरणं निर्मितम् अस्ति येन एते कारकाः मिलित्वा वाणिज्यिक एयरोस्पेस् उद्योगस्य निवेशसंभावनाः अधिकाः आशावादीः अभवन्।

सः मन्यते यत् स्पेसएक्स इत्यादयः विश्वस्य प्रमुखाः वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनयः चीनीय-व्यापारिक-वायु-अन्तरिक्ष-कम्पनीभ्यः अपि प्रेरणाम् अदातुम् अर्हन्ति । निम्नकक्षा उपग्रहाणां प्रक्षेपणं उदाहरणरूपेण गृहीत्वा वाङ्ग याङ्गः अवदत् यत् "एकतः अस्माभिः अन्यैः सह अन्तरं द्रष्टव्यं, अस्माभिः कस्यचित् विलम्बस्य सम्मुखीभवति इति स्वीकारणीयम्। अपरतः अस्माभिः सुधारार्थं परिश्रमः कर्तव्यः" इति अस्माकं उपग्रहनिर्माणक्षमता रॉकेटवाहनक्षमता च उपग्रहनक्षत्रसमूहानां सम्पूर्णं कक्षीयनियोजनं पूरयितुं अस्माभिः अत्यन्तं विश्वसनीयं न्यूनलाभयुक्तं च परिवहनं प्रदातव्यम्।”.