समाचारं

हुआङ्ग रेन्क्सुनः - एनवीडिया आवश्यके सति tsmc परित्यक्तुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेन्-ह्सुन् हुआङ्ग

ifeng.com technology news 12 सितम्बर् दिनाङ्के बीजिंगसमये एनवीडिया इत्यस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग इत्यनेन बुधवासरे गोल्डमैन् सैच्स् प्रौद्योगिकीसम्मेलने उक्तं यत् चिप् फाउण्ड्री इत्यस्मिन् टीएसएमसी दूरं अग्रे अस्ति, परन्तु आवश्यके सति एनवीडिया अन्येभ्यः आपूर्तिकर्ताभ्यः आदेशान् स्थानान्तरयितुं शक्नोति।

हुआङ्ग रेन्क्सुन् इत्यनेन उक्तं यत् एनवीडिया स्वस्य महत्त्वपूर्णचिप्स-उत्पादनार्थं tsmc इत्यस्य उपरि बहुधा अवलम्बते यतोहि चिप्-निर्माणक्षेत्रे tsmc दूरं अग्रे अस्ति । परन्तु एनवीडिया कम्पनीयाः प्रौद्योगिक्याः अधिकांशं स्वगृहे एव विकसयति, अन्येभ्यः आपूर्तिकर्ताभ्यः आदेशान् स्थानान्तरयितुं समर्थः भवितुम् अर्हति । परन्तु तत् कृत्वा चिप् गुणवत्तायाः न्यूनता भवितुम् अर्हति इति अपि सः अवदत् ।

"tsmc इत्यस्य लचीलापनं अस्माकं आवश्यकतानां प्रतिक्रियां दातुं क्षमता च अविश्वसनीयः अस्ति" इति हुआङ्गः अवदत् "अतः वयं तान् चिप्स् निर्मातुं ददामः यतोहि ते एतावन्तः उत्तमाः सन्ति, परन्तु अवश्यमेव आवश्यकतानुसारं अन्ये आपूर्तिकर्तान् अन्वेष्टुं शक्नुमः।

चिप्-आपूर्ति-अभावेन ग्राहकाः कुण्ठिताः अभवन्, ग्राहकैः सह तनावः अपि उत्पन्नः इति अपि सः अवदत् । "चिप्स् इत्यस्य माङ्गलिका एतावता महती अस्ति, सर्वे प्रथमं चिप्स् प्राप्तुं इच्छन्ति, सर्वे सर्वाधिकं चिप्स् प्राप्तुं इच्छन्ति" इति सः अवदत् "सम्भवतः अधिकाः ग्राहकाः सन्ति ये इदानीं भावुकाः सन्ति। तत् दत्तम्। ग्राहकसम्बन्धः अस्ति तनावग्रस्ताः वयं माङ्गल्याः पूर्तये यथाशक्ति प्रयत्नशीलाः स्मः” इति ।

बहुप्रेक्षितानां ब्लैकवेल् आर्किटेक्चरचिप्स् विषये हुआङ्ग रेन्क्सन् इत्यनेन उक्तं यत् ब्लैकवेल् चिप्स् इत्यस्य माङ्गल्यं प्रबलम् अस्ति तथा च आपूर्तिकर्तानां उत्पादनं तत् गृह्णाति।

बुधवासरस्य समापनपर्यन्तं एनवीडिया इत्यस्य शेयरमूल्यं ८.१५% वर्धमानं ११६.९१ डॉलरं यावत् अभवत्, यत् षट् सप्ताहेषु एकदिवसीयस्य बृहत्तमं वृद्धिः अभवत् । २०२३ तमे वर्षे २३९% वर्धमानस्य अनन्तरम् अस्मिन् वर्षे एन्विडिया इत्यस्य शेयरमूल्यं दुगुणाधिकं जातम् । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।