समाचारं

भविष्ये गृहाणां मूल्ये महती वृद्धिः न भविष्यति अथवा उपभोक्तृवस्तूनि भविष्यन्ति: विपण्यप्रवृत्तौ उपभोक्तृमानसिकतायां च द्वयं परिवर्तनम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-स्थितौ परिवर्तनेन चीन-देशस्य अचल-सम्पत्-विपण्यस्य गहन-समायोजनेन च एकः महत्त्वपूर्णः प्रवृत्तिः उद्भवति यत् भविष्ये गृहानाम् मूल्यं पूर्ववत् न वर्धते, अपितु क्रमेण परिवर्तनं भवति उपभोक्तृ-उत्पादः । एतत् मतं न केवलं उद्योगविशेषज्ञैः व्यापकरूपेण स्वीकृतं भवति, अपितु साधारणग्राहकानाम् मध्ये गहनचर्चा अपि प्रेरयति ।

भविष्ये गृहाणां मूल्ये महती वृद्धिः न भविष्यति अथवा उपभोक्तृवस्तूनि भविष्यन्ति: विपण्यप्रवृत्तौ उपभोक्तृमानसिकतायां च द्वयं परिवर्तनम्

अचलसम्पत्विपण्यस्य नवीनं सामान्यम्

यदा चीनदेशेन १९९८ तमे वर्षे आवासीयव्यापारीकरणसुधारः आरब्धः तदा आरभ्य २० वर्षाणाम् अधिककालं यावत् अचलसम्पत्विपण्ये द्रुतविकासस्य अवधिः अभवत् अस्मिन् काले निवेश-उत्पादानाम् मूल्यनिर्धारण-तर्कस्य चालनेन गृहमूल्यानि निरन्तरं उच्छ्रिताः अभवन्, येन बहवः जनानां कृते स्वधनवर्धनस्य महत्त्वपूर्णं साधनं जातम् परन्तु आर्थिकवृद्धेः मन्दतायाः, निवासिनः आयस्य मन्दवृद्धेः, सर्वकारीयनियन्त्रणनीतीनां निरन्तरं सुदृढीकरणेन च अचलसम्पत्विपण्यं विकासस्य नूतनपदे प्रवेशं कर्तुं आरब्धम् अस्ति

नॉर्थईस्ट सिक्योरिटीजस्य मुख्यः अर्थशास्त्री फू पेङ्गः अद्यतनसाक्षात्कारे अवदत् यत् आगामिषु १०-१५ वर्षेषु यदि गृहस्य मूल्यं पूर्ववत् न वर्धते तर्हि तस्य धारणव्ययः अत्यन्तं अधिकः भविष्यति। एककोटिमूल्यं गृहं उदाहरणरूपेण गृहीत्वा यदि धारणव्ययः २% यावत् भवति तर्हि भवद्भिः वर्षे २,००,००० शुल्कं दातव्यं भविष्यति । एषः आकङ्कः निःसंदेहं बहुभ्यः परिवारेभ्यः महत् भारः अस्ति, येन निवेशरूपेण गृहाणि महत्त्वपूर्णतया न्यूनानि आकर्षकाणि भवन्ति ।