समाचारं

चीनदेशः अद्यापि विश्वस्य वैज्ञानिकमहाशक्तिः नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पेटन्ट-अनुज्ञापत्र-आयस्य दृष्ट्या २०१६ तमे वर्षे विश्वबैङ्केन प्रदत्तानि आँकडानि दर्शयन्ति यत् तस्मिन् वर्षे अमेरिका-देशस्य पेटन्ट-अनुज्ञापत्र-आयः १.२२२२२७ अमेरिकी-डॉलर् आसीत्, यदा तु चीनस्य केवलं १.१६१ अब्ज-अमेरिकीय-डॉलर् आसीत्, यत् संयुक्तराज्यसंस्था। ] .

अद्यैव "द इकोनॉमिस्ट्" इत्यनेन "चीन वैज्ञानिकमहाशक्तिः अभवत्" इति शीर्षकेण लेखः प्रकाशितः, यस्य कारणेन देशे विदेशे च उष्णविमर्शाः अभवन् । अस्य लेखस्य प्रकाशनं चीनदेशस्य अनेकेषां जनानां अपेक्षां पूरयति इति सिद्धं कर्तुम् इच्छति यत् तेन समीचीनं धनं व्ययितम्, वैज्ञानिकानां कार्यं अन्तर्राष्ट्रीय उन्नतस्तरस्य इति सिद्धं करणीयम्, सामान्यजनानाम् इन्द्रियं पूरयितुं तत्काल आवश्यकता वर्तते of honor of a great power. the economist article एतेषां आवश्यकतानां कृते आधिकारिकं समर्थनं दीयते।

परन्तु अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् द इकोनॉमिस्ट्-पत्रिकायां अयं लेखः राष्ट्रियक्षमतायाः वर्तमानस्थितेः न्याये सर्वकारं भ्रमितुं शक्नोति, येन भविष्ये वैज्ञानिक-प्रौद्योगिकी-सम्पदां दुरुपयोगः भविष्यति |. केवलं अन्तर्राष्ट्रीयस्तरेन स्वीकृतान् वैज्ञानिकमूल्यांकनसूचकान् चीनदेशे प्रयुक्त्य गलतनिष्कर्षं प्राप्तवान् ।

द इकोनॉमिस्ट् चीनं मुख्यसूचकद्वयस्य आधारेण वैज्ञानिकं महाशक्तिं वदति : प्रथमं, अत्यन्तं उद्धृतानां पत्राणां संख्या २०२२ तमे वर्षे चीनदेशे अत्यन्तं उद्धृतानां पत्राणां संख्या संयुक्तराज्यसंस्थायाः यूरोपयोः च संयुक्तरूपेण अधिका भविष्यति, द्वितीयं, प्राकृतिकसूचकाङ्कः यत् reflects the number of papers in authoritative publications , चीनदेशः २०२३ तमे वर्षे प्रकृतिसूचकाङ्के शीर्षस्थाने अस्ति, तथा च लाइडेन् विश्वविद्यालयस्य वैज्ञानिकसंशोधननिर्गमक्रमाङ्कने चीनदेशस्य ६ विश्वविद्यालयाः अथवा संस्थाः विश्वस्य शीर्षदशसु प्रवेशं कृतवन्तः।

चीनस्य वैज्ञानिकसमुदायस्य मूल्याङ्कनार्थं एतयोः सूचकयोः उपयोगेन द्वयोः महत्त्वपूर्णयोः भेदयोः अवहेलना भवति- एकः चीनस्य नवीनताव्यवस्थायाः निर्माणस्य मार्गः;

विकसितदेशेषु नवीनताव्यवस्था प्राकृतिकवृद्धिप्रक्रिया अस्ति प्रथमं विपण्य अर्थव्यवस्था, औद्योगिकप्रौद्योगिकीनवाचारः, अभियांत्रिकीसंस्कृतिः च आसीत् एतेषां भागानां उच्चविकासेन संस्थागतविज्ञानस्य आवश्यकता उत्पन्ना, ततः एव विश्वविद्यालयाः वैज्ञानिकसंशोधनसंस्थाः च उद्भूताः . एषा निर्माणपद्धतिः औद्योगिकप्रौद्योगिकीनवाचारस्य वैज्ञानिकव्यवस्थानां च मध्ये समस्यानिराकरणस्य तार्किकं स्थिरतां निर्धारयति अनेके औद्योगिकसंस्थाः विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च आयोजकाः अपि सन्ति