समाचारं

आघातः - "यूरोपस्य सर्वाधिकं खतरनाकः पुरुषः"?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य सैक्सोनी-थुरिन्जिया-राज्येषु सितम्बर्-मासस्य प्रथमदिनाङ्के समाप्ते संसदीयनिर्वाचने सुदूरदक्षिणपक्षीयविकल्पदलेन ऐतिहासिकं सफलतां प्राप्तवती, येन न केवलं जर्मनराजनैतिकक्षेत्रे आघातः उत्पन्नः, अपितु अन्तर्राष्ट्रीयसमुदाये अपि बहु ध्यानं आकर्षितवान्
यथा वयं सर्वे जानीमः, १९२० तमे दशके जर्मनीदेशस्य सुदूरदक्षिणपक्षीय, जातिवादी, नाजीविचाराः थुरिन्जियादेशे एव उत्पन्नाः । इतिहासः केवलं पुनरावृत्तिं न करोति, परन्तु एकशताब्द्याः अनन्तरं पूर्वजर्मनीदेशे पुनः सुदूरदक्षिणपक्षीयः दलः "निर्णायकरूपेण प्रभावशालिनी" राजनैतिकशक्तिः अभवत्, अद्यापि विश्वाय दीर्घकालीन-इतिहासस्य झलकं ददाति
आघातेन परिवर्तनं जातम्। ९ सेप्टेम्बर् दिनाङ्के जर्मनीदेशस्य आन्तरिकभूमिमन्त्री फेसेर् इत्यनेन जर्मनीदेशस्य सर्वेषु स्थलसीमासु पासपोर्टनिरीक्षणं पुनः आरभ्यत इति आदेशः दत्तः यत् वीजां विना जर्मनीदेशे प्रवेशस्य संख्या न्यूनीभवति
इतिहासस्य पृष्ठभागः
थुरिन्जियादेशे इतिहासस्य पुनर्लेखनं भवति । संसदीयनिर्वाचने जर्मनीदेशस्य विकल्पः ३२.८% मतैः प्रथमस्थानं प्राप्तवान्, पुरातनः प्रमुखः दलः क्रिश्चियन डेमोक्रेटिक यूनियन (क्रिश्चियन डेमोक्रेटिक यूनियन) २३.६% मतैः द्वितीयस्थानं प्राप्तवान्, नूतनः वामपक्षीयः दलः "वागेन्क्नेक्ट् एलायन्स्" १५.८ मतैः च स्थानं प्राप्तवान् % तृतीयं।
सैक्सोनी-देशे क्रिश्चियन-डेमोक्रेटिक-सङ्घः ३१.९% मतैः प्रथमस्थानं प्राप्तवान्, जर्मनी-देशस्य विकल्पः च ३०.६% मतैः द्वितीयस्थानं प्राप्तवान् "वागेन्क्नेक्ट्-सङ्घटनम्" प्रथमवारं निर्वाचने भागं गृहीत्वा ११.८% आसनानि प्राप्तवान्, सफलतया प्रवेशं कृतवान् राज्यस्य संसदः .
वैकल्पिकदलस्य उल्कापातात्मकः उदयः आश्चर्यजनकः अस्ति, तथैव जर्मनीदेशस्य सत्ताधारीसङ्घस्य त्रयाणां दलानाम् निराशाजनकं प्रदर्शनं च। थुरिन्जियादेशे जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य सोशल डेमोक्रेटिक पार्टी ६.१% मतैः सह कष्टेन एव स्वपीठं धारयति स्म सैक्सोनी, सोशल डेमोक्रेटिक पार्टी ( ७.३%), ग्रीन पार्टी (५.१%) च राज्यसंसदं कष्टेन एव प्रविष्टाः, ततः पुनः लिबरल् डेमोक्रेटिक पार्टी हारितवती ।
एकस्मिन् शब्दे किं जगत् परिवर्तितम् ? न्यूनातिन्यूनं पूर्वजर्मनीदेशे ।
एतयोः राज्ययोः निर्वाचनेषु सर्वाधिकं आकर्षणं निःसंदेहं afd-सङ्घस्य द्रुतगतिना उदयः अस्ति । यतो हि afd इत्यस्य मतस्य प्रायः एकतृतीयभागः अस्ति, अतः प्रासंगिककायदानानुसारं संसदे "बाधकारी अल्पसंख्यकं" निर्मातुं शक्नोति अस्य अर्थः अस्ति यत् afd इत्यस्य संसदे परिवर्तनशीलकानूनम् इत्यादीनां प्रमुखविषयाणां वीटो कर्तुं क्षमता अस्ति अस्मिन् निर्वाचने यथार्थतया विपक्षदलात् वास्तविकशक्तियुक्तराजनैतिकदलरूपेण परिणतम् अस्ति। विशेषतः थुरिन्जियादेशे राज्यस्य afd-नेता ब्योर्न् हॉक् इत्यनेन परिणामः "ऐतिहासिकः विजयः" इति उक्तम् ।
अत्र मया ब्योर्न् हॉक् इत्यस्य परिचयः करणीयः अस्ति यथा अल्टरनेटिव् फ़ॉर् आफ्रिका पार्टी इत्यस्य दिग्गजः इति नाम्ना हॉक् इत्यनेन २०१९ तः जर्मन-इतिहासः, आप्रवासननीतिः, राष्ट्रवादः च सम्मिलिताः बहवः टिप्पण्याः कृताः ।जर्मन-मेनिन्गेन् प्रशासनिकन्यायालयेन तस्य वर्णनं कृतम् अस्ति यत्... "फासिस्ट् "" इति । अस्मिन् वर्षे मे-मासतः जुलै-मासपर्यन्तं केवलं कतिपयेषु सप्ताहेषु एव हाउक्-महोदयः प्रतिबन्धित-नाजी-नारानां प्रयोगस्य कारणेन हल्ले-जिल्लान्यायालयेन द्विवारं दोषी इति निर्णीतः । क्रोएशियादेशस्य "मॉर्निङ्ग पोस्ट्" इति माध्यमैः हॉक् इत्यस्य "यूरोपस्य सर्वाधिकं खतरनाकः पुरुषः" इति अपि उक्तम् ।
एतत् न निराधारम्। जर्मन-इतिहासकारः जेन्स्-क्रिश्चियन वैग्नर् इत्यनेन उक्तं यत् यद्यपि वर्तमानपृष्ठभूमिः १९३३ तमे वर्षे यदा नाजी-दलस्य सत्तां प्राप्तवती तस्मात् भिन्ना अस्ति तथापि इतिहासे अद्यापि आश्चर्यजनकसादृश्यानि सन्ति १९२९ तमे वर्षे थुरिन्जियनराज्यनिर्वाचने अपि नाजीदलः प्रथमवारं राज्यसंसदं प्रविष्टवान् केवलं चतुर्वर्षेभ्यः अनन्तरं हिटलरः जर्मनीदेशस्य कुलपतित्वेन निर्वाचितः । फासिज्मस्य धुन्धलेन आच्छादितः इतिहासः ८० वर्षाणाम् अपि न्यूनाः अभवन्, यूरोपीयजनानाम् गुरुसामूहिकस्मृतिः पुनः जागृता
युवानां असुरक्षाः
स्विट्ज़र्ल्याण्ड्देशस्य neue zürcher zeitung इत्यनेन टिप्पणी कृता यत्, “afd इत्यस्य विजयस्य जयजयकारः सिद्धयति यत् आन्तरिकगुप्तचरसंस्थानां प्रतिवेदनैः, राजनैतिकविरोधिनां चेतावनीभिः, देशस्य जनानां च विषये चिन्तितैः सम्पादकीयैः वा बहवः मतदातारः न प्रेरिताः भविष्यन्ति the afd has already it is a पूर्वजर्मनीदेशे निर्णायकराजनैतिकबलम्।" जनमतविश्लेषणस्य मतं यत् सर्वैः मुख्यधाराराजनैतिकदलैः निपीडितस्य अपि afd प्रवृत्तिं बक कृत्वा दृढं पदस्थानं प्राप्तुं समर्थः अभवत् तस्य कारणं कारणानां संयोजनेन अस्ति:
प्रथमं जनाः आप्रवासननीतिषु सुरक्षाविषयेषु च चिन्तिताः सन्ति । अस्मिन् वर्षे आरम्भात् जर्मनीदेशे बहुधा छूरेण आक्रमणं भवति, यत् afd कृते "जादूसहायकं" जातम् । विशेषतः सोलिङ्गेन्-नगरे अगस्तमासस्य २३ दिनाङ्के छूरेण आक्रमणेन त्रयः जनाः मृताः, अष्टौ च घातिताः ।
सैक्सोनी-थुरिन्जिया-देशयोः मतदाताः सामान्यतया मन्यन्ते यत् पारम्परिकदलानि एतेषां विषयेषु प्रभावीरूपेण निवारणं कर्तुं असफलाः अभवन्, येन afd-सङ्घस्य कट्टरपंथी विदेशीयभयस्य वृत्तेः अधिकं समर्थनं प्राप्तम् afd इत्यनेन आप्रवासनस्य वर्धनस्य विषये मतदातानां चिन्तानां पूंजीकरणं कृत्वा तत्सम्बद्धानां सामाजिकविषयाणां च लाभः कृतः, येन एते विषयाः स्वस्य अभियानस्य केन्द्रं कृत्वा सफलाः अभवन्।
द्वितीयं आर्थिकनीतिषु मतदातानां असन्तुष्टिः च । पूर्वजर्मनीदेशः एकः प्रदेशः अस्ति यः परम्परागतरूपेण उद्योगस्य कृषिस्य च उपरि अधिकं अवलम्बितवान् अस्ति, तस्य आर्थिकविकासस्य स्तरः पश्चिमस्य स्तरात् चिरकालात् पृष्ठतः अस्ति ऊर्जासंकटस्य महङ्गानि च पृष्ठभूमितः पूर्वीयक्षेत्रे बहवः मतदातारः स्वस्य आर्थिकभविष्यस्य विषये चिन्ता। निर्वाचनप्रचारस्य समये afd द्वारा प्रवर्धितानां आर्थिकनीतीनां मध्ये लघुमध्यम-आकारस्य उद्यमानाम् साधारणश्रमिकवर्गस्य च जनानां उपरि करभारस्य न्यूनीकरणं, यूरोपीयसङ्घस्य बजटे जर्मनीदेशस्य योगदानं न्यूनीकर्तुं, अधिका आर्थिकस्वायत्ततायाः पुनर्स्थापनं, वैश्वीकरणस्य विरोधः, घरेलुबाजाराणां रक्षणं च अन्तर्भवति तथा उद्योगाः पूर्वप्रदेशे मतदातानां आर्थिकमागधाः एवं मतदातानां समर्थनं प्राप्तवन्तः।
तृतीयः संघीयसर्वकारस्य राजनैतिक-अभिजातवर्गस्य च विषये मतदातानां अविश्वासः । पूर्वजर्मनीदेशस्य मतदातानां पश्चिमजर्मनीदेशस्य राजनैतिक अभिजातवर्गस्य विषये चिरकालात् अविश्वासः अस्ति, पुनः एकीकरणस्य ३० वर्षाणाम् अभावेऽपि पूर्वे मतदातारः अद्यापि संघीयस्तरस्य स्वस्वरस्य पर्याप्तमूल्यं न प्राप्नुवन्ति, हाशियाकृते राज्ये च इति अनुभवन्ति संघीय कुण्ठां तत् प्रेरितं भवति यत् बहवः मतदातारः संघीयसर्वकारः इति पश्यन्ति यत् नीतयः प्रवर्तयितुं विशेषतः आप्रवासस्य अर्थव्यवस्थायाः च विषये अप्रभावी अभवत्, प्रतिज्ञां च पूरयितुं असफलः अभवत् afd इत्यनेन एतस्य पूर्णं लाभं गृहीतम्, विद्यमानराजनैतिकव्यवस्थायाः आलोचनां कृत्वा संघीयसर्वकारेण राजनैतिकसंभ्रान्तैः च मोहभङ्गं कृतवन्तः मतदाताः सफलतया आकृष्टाः।
चतुर्थं, वैकल्पिकपक्षस्य रणनीत्या युवानां समर्थनं प्राप्तम् अस्ति । थुरिन्जियादेशे ३० वर्षाणाम् अधः ३५% मतदातारः एएफडी-पक्षस्य मतदानं कृतवन्तः, यत् २०१९ तमस्य वर्षस्य निर्वाचनस्य अपेक्षया १०% अधिकं, राजनैतिकदलेभ्यः दूरं च अग्रे अस्ति । वैकल्पिकदलः टिकटोक् इत्यादिषु मञ्चेषु विशेषतया उत्तमं प्रदर्शनं करोति अस्य न केवलं सामाजिकमाध्यमसञ्चालनस्य उत्तरदायी समर्पिताः कर्मचारिणः सन्ति, अपितु सः स्वयमेव "समस्यानां समाधानं कर्तुं शक्नोति इति दलः" इति बिलम् अङ्कयति, युवानां समक्षं च घोषयति , "अहं भवतः पालनं करिष्यामि। सर्वं सुष्ठु भविष्यति", यत् जर्मनीदेशस्य युवानां वर्तमानस्य असुरक्षायाः महतीं प्रतिक्रियां ददाति एषः लाभः अन्येषु पारम्परिकराजनैतिकदलेषु नास्ति।
"यदि भवन्तः समस्यायाः समाधानं कर्तुं न शक्नुवन्ति तर्हि वर्गात् बहिः गच्छन्तु इति निष्कासनं भविष्यति!"
निर्वाचनस्य परिणामः "दुःखदः" आसीत् । जर्मनीदेशस्य चान्सलरः श्कोल्ज् इत्यनेन उक्तं यत् "जर्मनीदेशस्य विकल्पः जर्मनीदेशस्य क्षतिं करोति। एतेन अर्थव्यवस्थाः दुर्बलतां जनयति, समाजं विभजति, अस्माकं देशस्य प्रतिष्ठां च क्षतिं करोति।
सैक्सोनी-थुरिन्जिया-देशयोः निर्वाचनेन जर्मनी-राजनेतारः, मीडिया च दक्षिणपक्षीय-शक्तीनां उदयस्य, भविष्यस्य राजनैतिक-स्थितेः च विषये अतीव चिन्तिताः अभवन् निर्वाचनानन्तरं यत् अमित्रवातावरणं उत्पद्येत तस्य कारणेन निवेशकाः निवेशं त्यक्ष्यन्ति इति आर्थिकसमुदायः चिन्तितः अस्ति। जर्मन आर्थिकविशेषज्ञपरिषदः अध्यक्षा मोनिका श्नित्जर इत्यस्याः कथनमस्ति यत् राज्यसंस्थाः शैक्षिकसंस्थाः च पूर्वमेव कर्मचारिणां अभावस्य सामनां कुर्वन्ति, विशेषतः कुशलप्रवासस्य विरुद्धं afd इत्यस्य रुखं दृष्ट्वा, तथा च स्थितिः तीव्रताम् अवाप्नोति, येन थुरिन्जिया-सैक्सोनी-कम्पनयः ए योग्यव्यापारिणां वैश्विकप्रतियोगितायां हानिः।
जर्मन-आर्थिक-संशोधन-संस्थायाः निदेशकः मार्सेल्-फ्रात्शरः अपि एतादृशीमेव चिन्ताम् अव्यक्तवान् यत् सः मन्यते यत् वैकल्पिकपक्षस्य नीतयः व्यापारसंरक्षणवादं प्रवर्धयन्ति, आप्रवासनं न्यूनीकरोति, मुक्ततां विविधतां च न्यूनीकरोति, तेषां कारणेन कम्पनीनां कुशलकार्यकर्तृणां च बहिर्वाहः भवितुम् अर्हति इति कम्पनयः दिवालिया भूत्वा तस्य परिणामेण स्थानान्तरणं कर्तुं शक्नुवन्ति।
उद्योगस्तरस्य afd विजयस्य चिन्ता अपि वर्धमाना अस्ति । जर्मन एसोसिएशन फ़ॉर् इन्फॉर्मेशन टेक्नोलॉजी, टेलिकम्युनिकेशन्स् एण्ड् न्यू मीडिया इत्यस्य अध्यक्षः राल्फ विन्टरगास्ट् इत्यनेन उक्तं यत् जर्मनीदेशः "मुक्तः अभिनवः च देशः" एव तिष्ठेत् तथा च एएफडी एतेषां मूल्यानां प्रतिनिधित्वं न करोति इति। "सैक्सोनीनगरे योजनाकृतः अर्धचालककारखानः विदेशीयप्रतिभां विना कार्यं न करिष्यति।"
परन्तु एतयोः निर्वाचनयोः मध्ये स्वयं श्कोल्ज्, सत्ताधारी गठबन्धनस्य च अधिकानि आव्हानानि अभवन् । श्कोल्ज् इत्यस्य नेतृत्वे सोशल डेमोक्रेटिक पार्टी निर्वाचने दुर्बलं प्रदर्शनं कृतवान्, सत्ताधारी गठबन्धनस्य अन्ययोः दलयोः (ग्रीन पार्टी, लिबरल् डेमोक्रेटिक पार्टी च) निर्वाचनपरिणामेन श्कोल्ज् इत्यस्य नेतृत्वक्षमतायाः विषये जनमतस्य संशयः तीव्रः अभवत्
एकं प्रत्यक्षतमं परिणामं सत्ताधारीसङ्घस्य आन्तरिकविवादस्य तीव्रता अस्ति । एकतः त्रयः दलाः पेन्शनसुधारादिविविधविषयेषु परस्परं आरोपं कुर्वन्ति; , अन्यथा तस्य नेता लिण्ड्नर् पदं त्यक्तव्यम् । केचन विश्लेषकाः दर्शितवन्तः यत् यद्यपि वर्तमानस्थितिः अद्यापि अस्पष्टा अस्ति तथापि यदि एतयोः निर्वाचनयोः पराजयेन जर्मन-शासकसङ्घस्य विघटनं भवति तर्हि जर्मनीदेशेन शीघ्रनिर्वाचनं कर्तव्यं भविष्यति।
जर्मन-टीवी-स्थानकं २ टिप्पणीं कृतवान् यत्, "(शासकसङ्घटनेन) सिद्धं कर्तव्यं यत् ते समस्यानां समाधानं कर्तुं शक्नुवन्ति, कार्यवाही कर्तुं च क्षमता अस्ति। यदि ते एतत् कर्तुं न शक्नुवन्ति तर्हि तेषां वर्गात् बहिः गन्तुं, अथवा पूर्वमेव निष्कासनं कर्तव्यम्।
अद्यापि गोलिका किञ्चित्कालं यावत् उड्डीयेत
विजयी afd तथा जर्मनीदेशस्य मुख्यधाराराजनैतिकदलयोः कृते एषः कठिनयात्रायाः आरम्भः एव।
एएफडी-पक्षस्य कृते यद्यपि थुरिन्जिया-देशे निर्वाचने विजयं प्राप्य संसदे बृहत्तमः दलः अभवत् तथापि तस्य अर्धाधिकं मतं न प्राप्तम् कानूनानुसारं सः एकः एव शासनं कर्तुं न शक्नोति, अन्यैः दलैः सह शासकीयसङ्घटनं निर्मातव्यम् यतो हि जर्मनीदेशस्य सर्वेषां प्रमुखराजनैतिकदलानां स्पष्टं कृतं यत् ते स्वैः सह मन्त्रिमण्डलस्य निर्माणं कर्तुं नकारयन्ति, तदनन्तरं मन्त्रिमण्डलस्य निर्माणार्थं वार्तायां महतीः आव्हानाः भविष्यन्ति, अद्यापि अज्ञातं यत् ते सफलतया शासनं प्राप्तुं शक्नुवन्ति वा इति
यदि afd सर्वकारं निर्मातुं असमर्थः भवति तर्हि सैद्धान्तिकरूपेण राज्यस्य द्वितीयः बृहत्तमः दलः cdu "wagenknecht alliance" तथा social democratic party इत्यनेन सह, अथवा "wagenknecht alliance" इत्यनेन सह वामपक्षेण सह त्रिपक्षीयगठबन्धनं कर्तुं शक्नोति । शासन। तावत्पर्यन्तं यद्यपि afd निर्वाचने विजयं प्राप्तवान् तथापि शासनं कर्तुं असमर्थः भविष्यति तथा च "वेणुटोकरीतः जलं आनयितुं किन्तु व्यर्थम्" इति स्थितिः सम्मुखीभवति।
एतयोः निर्वाचनयोः परिणामानां प्रभावः सेप्टेम्बरमासस्य अन्ते आगामिनि ब्राण्डेन्बर्ग्-राज्यस्य संसदनिर्वाचने अपि भविष्यति, आगामिसेप्टेम्बरमासस्य जर्मनीदेशस्य सामान्यनिर्वाचने च भविष्यति। ब्राण्डेन्बर्ग्-राज्यस्य संसदीयनिर्वाचननिर्वाचनस्य वर्तमानपरिणामानां अनुसारं यूरोपस्य विकल्पः २४% इति प्रथमस्थाने अस्ति, तदनन्तरं सोशल डेमोक्रेटिकपक्षः, क्रिश्चियनडेमोक्रेटिकसङ्घः, "वागेन्क्नेच्ट् एलायन्स्" च २०% परिमितं स्थानं प्राप्नोति उभौ पूर्वीयजर्मनीदेशस्य, ब्राण्डेनबर्ग्, सैक्सोनी, थुरिन्जिया च समानाः आर्थिकसामाजिकसमस्याः सन्ति वैकल्पिकपक्षस्य सशक्तप्रदर्शनस्य ब्राण्डेन्बर्ग्-राज्यस्य निर्वाचने "मुक्त-सवार" प्रभावः भवितुम् अर्हति, येन तस्य समानफलं निरन्तरं प्राप्तुं साहाय्यं भवति
यदि ब्राण्डेनबर्ग्-नगरे एएफडी विजयी भवति तर्हि अन्येषु क्षेत्रेषु दक्षिणपक्षीय-लोकवादी-शक्तयः प्रेरयिष्यति इति वर्तमानसर्वकारेण सह असन्तुष्टिः, रूढिवादीनां नीतीनां माङ्गल्यः च एफ्डी-विस्तारं चालयितुं शक्नोति राष्ट्रव्यापीरूपेण तस्य प्रभावः अस्ति तथा च २०२५ तमे वर्षे संघीयसंसदीयनिर्वाचनस्य सज्जतायाः आधारः स्थापितः ।
अपरपक्षे, afd इत्यस्य प्रभावः क्रिश्चियन डेमोक्रेटिक यूनियन, सोशल डेमोक्रेटिक पार्टी इत्यादिषु पारम्परिकेषु मुख्यधारादलेषु निरन्तरं वर्तते, यत् पारम्परिकदलानां कृते आप्रवासनम्, ऊर्जानीतिः, युक्रेनसंकटः इत्यादिषु विषयेषु कठोरतरं रुखं ग्रहीतुं बाध्यं करिष्यति तथा यूरोपीयसङ्घस्य कार्याणि, मतदातानां हानिः निवारयितुं अधिकानि रूढिवादीनि नीतयः प्रस्तावन्ति। तावत्पर्यन्तं जर्मनराजनीत्यां विभाजनं अधिकं तीव्रं भविष्यति, संघीयसंसदीयनिर्वाचनानन्तरं सर्वकारस्य निर्माणं च अतीव कठिनं भविष्यति।
पाठ/जिआओ शुओसोङ्ग
सम्पादक/शान यु, मो है
सम्पादक/श्वेत पुस्तक, कियान्लि
स्रोतः/सिन्हुआ न्यूज एजेन्सी, अन्तर्जालः
प्रतिवेदन/प्रतिक्रिया