समाचारं

नॉर्वेदेशस्य प्रधानमन्त्री द पेपर इत्यस्य उत्तरं दत्तवान् यत् नॉर्वे यूरोपीयसङ्घस्य सदस्यः नास्ति, चीनीयविद्युत्वाहनानां एकपक्षीयरूपेण अनुमोदनं न करिष्यति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नॉर्वे यूरोपीयसङ्घस्य सदस्यः नास्ति, अस्माकं (यूरोपीयसङ्घेन सह) साधारणव्यापारनीतिः नास्ति। अतः नॉर्वेदेशः एकपक्षीयरूपेण (चीनीविद्युत्वाहनानां उपरि) प्रतिबन्धं न करिष्यति चीनदेशस्य आधिकारिकयात्रायां टेलरः शङ्घाईनगरे एकस्मिन् कार्यक्रमे द पेपर (www.thepaper.cn) इत्यस्मै अवदत्।
राज्यपरिषदः प्रधानमन्त्री ली किआङ्ग इत्यस्य आमन्त्रणेन स्टेलरः ९ सितम्बर् तः ११ सितम्बर् पर्यन्तं चीनदेशं गतः । २०२४ तमे वर्षे चीन-नॉर्वे-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ७० वर्षाणि पूर्णानि सन्ति, स्टेलरस्य यात्रा द्वयोः देशयोः महत्त्वपूर्णसम्बन्धस्य पुष्ट्यर्थं, हरितरूपान्तरणादिषु प्राथमिकताक्षेत्रेषु सहकार्यं अधिकं सुदृढं कर्तुं च अवसरः अस्ति
नार्वेदेशस्य प्रधानमन्त्री स्टेलरस्य साक्षात्कारः द पेपर इत्यादिभिः माध्यमैः शाङ्घाईनगरे अभवत्
२० अगस्त दिनाङ्के यूरोपीय-आयोगेन चीनदेशे विद्युत्-वाहनानां अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-निर्णय-सूचनायाः प्रारम्भिक-प्रकाशनं प्रकाशितम्, यत्र उत्पादितानां शुद्ध-विद्युत्-वाहनानां उपरि १७% तः ३६.३% पर्यन्तं पञ्चवर्षीयं प्रतिकारशुल्कं स्थापनीयम् इति अनुशंसितम् चीनदेशे यूरोपीयसङ्घः च चीनदेशे। चीनदेशस्य वाणिज्यमन्त्रालयस्य जालपुटे १० सितम्बर् दिनाङ्के वार्तानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् यद्यपि वयं अन्तिमप्रकाशनं सहमताः वा स्वीकुर्वितुं वा न शक्नुमः तथापि वयं सर्वाधिकं निष्कपटतां धारयामः तथा च घर्षणानाम् समाधानार्थं परिश्रमं करिष्यामः इति आशास्महे संवादस्य परामर्शस्य च माध्यमेन परस्परं स्वीकृतिं च अन्वेष्टुम्। चीनदेशः यूरोपीयसङ्घस्य सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयोः पक्षयोः साधारणहितस्य अनुरूपं विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं च भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते तथा व्यापारसम्बन्ध।
११ सेप्टेम्बर् दिनाङ्के उपर्युक्तं वक्तव्यं कुर्वन् स्टेलरः इदमपि प्रकटितवान् यत् सः चीनपक्षाय अवदत् यत् यूरोपीयसङ्घेन उत्थापितानां प्रश्नानाम् उत्तरं दातव्यं यतोहि "अनुदानस्य, वाहननिर्माणपद्धतीनां च विषये केचन विषयाः सन्ति" तथा च "चीनदेशः एतस्य अवसरस्य उपयोगं कर्तुं अर्हति एतेषां प्रश्नानाम् उत्तरं ददातु।"
नॉर्वेदेशे विद्युत्वाहनानां विशालं विपण्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी इत्यनेन अस्मिन् वर्षे जनवरीमासे नार्वेदेशस्य मार्गसङ्घेन प्रकाशितानां आँकडानां उद्धरणं दत्तं यत् २०२३ तमे वर्षे नॉर्वेदेशे नूतनकारविक्रयस्य ८२.४% भागः विद्युत्वाहनानां भवति, यत् २०२२ तमे वर्षात् ३.१ प्रतिशताङ्कस्य वृद्धिः अस्ति ।विद्युत्वाहनानां वर्चस्वं नार्वेदेशे निरन्तरं वर्तते नवीनकारविपणनम्। "lianhe zaobao" इत्यनेन अस्मिन् मासे प्रारम्भे एव ज्ञापितं यत् नूतनानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे नॉर्वेदेशे विद्युत्वाहनस्य विक्रयः विपण्यभागस्य ९४% भागं कृतवान्, येन नूतनः विश्वविक्रमः स्थापितः
तदतिरिक्तं आँकडानुसारं गतवर्षे नॉर्वेदेशे प्रायः १२७,००० नूतनाः काराः विक्रीताः, येषु १०४,६०० विद्युत्काराः आसन् । विक्रयस्य दृष्ट्या वोल्वो, एमजी, पोलस्टार, बीवाईडी इत्यादीनां कारब्राण्ड्-समूहानां स्थानं शीर्ष-२० मध्ये अभवत् । "आर्थिकसूचना दैनिक" इत्यनेन प्रतिवेदने सूचितं यत् नॉर्वेदेशे चीनीयदूतावासस्य आर्थिकव्यापारिकपरामर्शदाता चेन् वेनलिन् इत्यस्य वर्तमानकाले नॉर्वेदेशे प्रायः १० चीनीय ऊर्जावाहनकम्पनयः सन्ति येषु सर्वाधिकं विक्रयणं भवति वोल्वो, पोलस्टार, एमजी इत्यादयः ., यस्य यूरोपीय "वंशजः" अस्ति चीनीयब्राण्ड्-मध्ये होङ्गकी, एनआईओ च क्रमेण स्वस्य विपण्यभागं वर्धयन्ति । सः मन्यते यत् जर्मनी-फ्रांस्-इत्यादीनां केषाञ्चन यूरोपीयसङ्घस्य देशानाम् विपरीतम् नॉर्वेदेशे स्थानीयकारकम्पनयः नास्ति तथा च हरितविकासस्य जलवायुपरिवर्तनस्य च विषये तस्य नीतयः चीनदेशस्य नीतयः सङ्गताः सन्ति, येन चीनदेशस्य नूतनानां ऊर्जावाहनानां कृते नार्वेदेशे समानप्रतिस्पर्धात्मकावकाशान् प्राप्तुं परिस्थितयः सृज्यन्ते विपणि। ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ९ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रपतिः शी जिनपिङ्ग् चीनदेशस्य आधिकारिकयात्रायां स्थितेन नार्वेदेशस्य प्रधानमन्त्री स्टेलर इत्यनेन सह बीजिंगनगरस्य डायओयुताई राज्यस्य अतिथिगृहे मिलितवान् सः चीनस्य नॉर्वेदेशस्य च अर्थव्यवस्थाः सन्ति इति बोधितवान् अत्यन्तं पूरकं तथा च विभिन्नक्षेत्रेषु सहकार्यं फलप्रदं फलं दत्तवान्। उभयपक्षः स्वस्वलाभान् संयोजयित्वा हरितपर्यावरणसंरक्षणं, ऊर्जापरिवर्तनं, समुद्रीयनौकायानं, कृषिमत्स्यपालनपदार्थाः, विद्युत्वाहनानि च इत्यादिषु क्षेत्रेषु व्यावहारिकसहकार्यस्य निरन्तरं विस्तारं कर्तुं शक्नुवन्ति स्टेलरः अपि अवदत् यत् नॉर्वे चीनदेशेन सह सहकार्यस्य विस्तारं कर्तुं उत्सुकः अस्ति, विशेषतः हरितविकासः, जलवायुपरिवर्तनप्रतिक्रिया, समुद्रीयनौकायानं, कृषिः, मत्स्यपालनं, मत्स्यपालनं च, नवीन ऊर्जायानानि, कृत्रिमबुद्धिः इत्यादिक्षेत्रेषु।
द पेपर रिपोर्टर झू रुन्यु तथा चेन् रुई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया