समाचारं

संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य आरम्भः भवति, संयुक्तराष्ट्रसङ्घस्य महासभायाः नूतनः अध्यक्षः च स्वस्य दृष्टिः व्याख्यायते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
१० तमे स्थानीयसमये, २.न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये १०९ तमे पूर्णसभायाः अनन्तरं संयुक्तराष्ट्रसङ्घस्य ७८ तमे अधिवेशनस्य समाप्तिः अभवत्, १० दिनाङ्के अपराह्णे संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रस्य आरम्भः अभवत्
१० तमे स्थानीयसमये प्रातःकाले ७८ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः समापनम् अभवत् ।७८ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फ्रांसिस् भाषणं कृतवान्, कैमरूनदेशस्य पूर्वप्रधानमन्त्री फाइलेमोन् यङ्गः संयुक्तराष्ट्रसङ्घस्य महासभायाः नूतनाध्यक्षत्वेन शपथं गृहीतवान्७८ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फ्रांसिस् स्वभाषणे चीनदेशस्य अन्येषां विकासशीलदेशानां च समर्थनार्थं कृतज्ञतां प्रकटयन् अन्तर्राष्ट्रीयसमुदायं एकीकृत्य बहुपक्षीयतायाः अभ्यासं कर्तुं आह्वानं कृतवान्।
तस्मिन् अपराह्णे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रथमा सभा अभवत् । संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रस्य अध्यक्षः फिलेमन् यङ्गः अन्तर्राष्ट्रीयसमुदायेन वैश्विकचुनौत्यैः सह निवारणार्थं सहकार्यं सुदृढं कर्तुं आह्वानं कृतवान्।
संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे अधिवेशनस्य अध्यक्षः फिलेमन यंगः - वयं संवादस्य शक्तिं सर्वान् स्वरान् श्रोतुं च दृढतया विश्वसामः |.अतः अहं न केवलं अस्माकं दृष्टिः प्राप्तुं अपितु तस्याः अतिक्रमणार्थं परिश्रमं करिष्यामि।
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे वर्तमानवैश्विकस्थितिः तीव्रा अस्ति, अतः दरिद्रतानिवृत्तिः, असमानतायाः उन्मूलनं, जलवायुसंकटस्य समाधानं च इत्यादिषु विविधक्षेत्रेषु विशिष्टसमाधानस्य आवश्यकता वर्तते इति बोधितवान्बहुपक्षीयसमाधानस्य अन्वेषणार्थं संयुक्तराष्ट्रसङ्घः अनिवार्यः मञ्चः अस्ति । अस्मिन् वर्षे पूर्वं संयुक्तराष्ट्रसङ्घस्य महासभायाः स्वीकृतस्य संकल्पानुसारं संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रात् आरभ्य सदस्यराज्येषु प्यालेस्टाइनदेशः उपविष्टुं शक्नोति।अनेकदेशानां प्रतिनिधिभिः प्यालेस्टाइनस्य स्थायीपर्यवेक्षकं संयुक्तराष्ट्रसङ्घं प्रति अभिनन्दनं कृतम् । संयुक्तराष्ट्रसङ्घस्य प्यालेस्टाइनदेशस्य स्थायीपर्यवेक्षकः मन्सूरः समागमानन्तरं स्वीकृतवान्सीसीटीवी संवाददातासाक्षात्कारे सः अवदत् यत् एषः ऐतिहासिकः क्षणः अस्ति।
संवाददाता : १.अद्यत्वे भवतः कथं भवति ?
मंसूरः, संयुक्तराष्ट्रसङ्घस्य प्यालेस्टाइनस्य स्थायी पर्यवेक्षकः : अहं महत् अनुभवामि यत् एषः ऐतिहासिकः क्षणः अस्ति तथा च "संयुक्तराष्ट्रसङ्घस्य पूर्णसदस्यः भवितुम्" अस्माकं कानूनी प्राकृतिकं च अधिकारं प्राप्तुं महत्त्वपूर्णं कदमम् अस्ति।
सीसीटीवी संवाददाता जू देझी : १.७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः उद्घाटनानन्तरं संयुक्तराष्ट्रसङ्घः प्रतिवर्षं स्वस्य व्यस्ततमसमये प्रविष्टवान् अस्ति भविष्यस्य शिखरसम्मेलनं, संयुक्तराष्ट्रसङ्घस्य महासभायाः उच्चस्तरीयविमर्शः च २२ सितम्बरदिनाङ्के आरभ्यते।शतशः प्रमुखाः भविष्यन्ति इति अपेक्षा अस्ति of state and government from around the world संयुक्तराष्ट्रसङ्घस्य मुख्यालये एकत्रिताः भविष्यन्ति येन वर्तमानवैश्विकस्थितेः विषये चर्चा भविष्यति।
प्रतिवेदन/प्रतिक्रिया