समाचारं

राष्ट्रपतिः कार्यभारं स्वीकृत्य प्रथमवारं विदेशयात्रायै इरान्-देशं गन्तुं चितवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
११ सितम्बर् दिनाङ्के, स्थानीयसमये, २.इराणस्य राष्ट्रपतित्वेन प्रथमविदेशयात्रायै इराणस्य राष्ट्रपतिः पेजेशिज्यान् इराक्-राजधानी बगदाद्-नगरम् आगतः ।इराकस्य प्रधानमन्त्री सूदानी आगन्तुकस्य पेजेश्चियान् इत्यस्य स्वागतं बगदाद-अन्तर्राष्ट्रीयविमानस्थानके कृतवान् ।
अस्मिन् भ्रमणकाले पेजेश्चियान् इराकस्य राष्ट्रपतिना, प्रधानमन्त्रिणा अन्यैः उच्चस्तरीयैः अधिकारिभिः सह मिलित्वा बगदाद्, बसरा, नजफ, कर्बला, एर्बिल इत्यादीनां स्थानानां भ्रमणं करिष्यति इति कथ्यते।अस्मिन् काले इराक्-इरान्-देशयोः सहकार्यसम्झौतेषु, सहमतिपत्रेषु च हस्ताक्षरं भविष्यति, येषु अर्थव्यवस्था, व्यापारः, सुरक्षा, संस्कृतिः, संचारः च इत्यादीनि बहवः क्षेत्राणि समाविष्टानि सन्ति
१० तमे स्थानीयसमये, २.इराणस्य विदेशमन्त्री अरघची इत्यनेन उक्तं यत् इराणस्य राष्ट्रपतिना प्रथमयात्रायै इराक्-देशस्य चयनेन द्वयोः देशयोः भ्रातृमैत्री प्रदर्शिता।. सः अवदत् यत् इरान् क्षेत्रीयतनावानां निवारणाय इराकस्य मध्यस्थतायाः उपक्रमस्य स्वागतं करोति तथा च इराक-इरान्-योः मध्ये विविध-आर्थिक-व्यापार-सहकार्यस्य अपि स्वागतं करोति |. इरान्-इराक्-देशयोः सीमायां सुरक्षाविषये अरघ्ची इत्यनेन दर्शितं यत् द्वयोः देशयोः सम्बन्धः समीचीनदिशि गच्छति, सीमासुरक्षां निर्वाहयितुम् आतङ्कवादस्य निवारणाय च द्वयोः देशयोः मिलित्वा कार्यं भविष्यति। (मुख्यालयस्य संवाददाता मि चुन्जे)
प्रतिवेदन/प्रतिक्रिया