समाचारं

स्पेनस्य प्रधानमन्त्री सांचेजः - स्पेन-चीनयोः मध्ये हरित-आर्थिक-सहकार्यं प्रवर्धयन्तु, सांस्कृतिक-आदान-प्रदानं च गहनं कुर्वन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् ८ सितम्बर् तः ११ सितम्बर् पर्यन्तं चीनदेशस्य आधिकारिकयात्राम् करिष्यति। १० दिनाङ्के सञ्चेज् शङ्घाईनगरे चीन-स्पेन्-व्यापार-मञ्चे भागं गृहीतवान्, शाङ्घाई-स्पेनिश-सांस्कृतिककेन्द्रस्य (instituto cervantes) अनावरणसमारोहे भागं गृहीतवान्, यत् आर्थिक-व्यापार-आदान-प्रदानं सांस्कृतिक-आदान-प्रदानं च अधिकं सुदृढं कर्तुं देशद्वयस्य प्रचारार्थं प्रतिबद्धम् आसीत्

चीन-स्पेन-व्यापार-मञ्चे भागं गृहीत्वा सञ्चेज् द्वयोः देशयोः सम्बन्धे हरित-आर्थिक-सहकार्यस्य महत्त्वं बोधयन् भविष्ये सहकार्यं अधिकं प्रभावी भवितुम् अर्हति इति प्रस्तावम् अयच्छत् |.

१० सितम्बर् दिनाङ्के स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीन-स्पेन् व्यापारमञ्चे भाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता फाङ्ग झे

सञ्चेज् विशेषतया वर्तमानजटिल-अन्तर्राष्ट्रीय-व्यापार-स्थितेः विषये चर्चां कृतवान्, चीनीय-विद्युत्-वाहनानां उपरि यूरोपीय-सङ्घस्य शुल्कस्य आरोपणस्य प्रतिक्रियारूपेण सः अवदत् यत् - "स्पेन्-देशः समाधानं अन्वेष्टुं विश्वव्यापारसंस्थायाः ढाञ्चे संवादस्य आह्वानं करोति । अस्माभिः आर्थिक-व्यापार-सम्बन्धानां विकासः करणीयः, परिहारः च कर्तव्यः व्यापारयुद्धानि, यतः एतत् हानिकारकं it’s not good for the whole world.”

सञ्चेज् इत्यनेन साक्षीकृत्य स्पेन-सर्वकारेण चीन-एन्विजन-ऊर्जा-कम्पनी-लिमिटेड् इत्यनेन सह हाइड्रोजन-ऊर्जा-सहकार्य-सम्झौते हस्ताक्षरं कृतम् । सम्झौतेः अनुसारं एन्विजन स्पेनदेशे शून्य-कार्बन-हाइड्रोजन-ऊर्जा-औद्योगिक-उद्यानस्य निर्माणं करिष्यति, हाइड्रोजन-ऊर्जा-उपकरण-कारखानानां, हरित-हाइड्रोजन-उद्योग-शृङ्खलायाः च विन्यासं करिष्यति, स्पेन्-देशे, यूरोप-देशे च कार्बन-तटस्थ-परिवर्तने, नूतनानां हरित-औद्योगिक-प्रणालीनां निर्माणे च सहायतां करिष्यति .

सांस्कृतिकविनिमयस्य दृष्ट्या सञ्चेज् शङ्घाई-स्पेनिश-सांस्कृतिककेन्द्रस्य (instituto cervantes) अनावरणसमारोहे भागं गृहीतवान् ।

सः अवदत् यत् - "स्पेन-चीनयोः भाषाशिक्षणस्य सांस्कृतिकविनिमयस्य च सामान्यं बलं न केवलं द्विपक्षीयसम्बन्धस्य विकासाय अनुकूलं भवति, अपितु प्रशान्तसागरस्य पारं सेतुः अपि निर्माति, चीनदेशं लैटिन-अमेरिका-कैरिबियन-देशयोः सह सम्बद्धं करोति।

इन्स्टिट्यूटो सेर्वन्टेस् इति स्पेनदेशेन १९९१ तमे वर्षे निर्मितं सार्वजनिकसंस्था अस्ति ।२००६ तमे वर्षे बीजिंगनगरे स्पेन्देशस्य सांस्कृतिककेन्द्रस्य (instituto cervantes) स्थापनायाः अनन्तरं चीनदेशे अस्याः संस्थायाः द्वितीयकेन्द्रेण शङ्घाईनगरे स्पेनदेशस्य सांस्कृतिककेन्द्रं (instituto cervantes) उद्घाटितम् (संवाददाता तांग सिकी) २.

(सिन्हुआ न्यूज एजेन्सी)

प्रतिवेदन/प्रतिक्रिया