समाचारं

किङ्ग्डाओनगरे महिलानां डिजिटलसशक्तिकरणं प्रति केन्द्रितं एससीओ महिलामञ्चः आयोजितः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, किङ्ग्डाओ, ११ सितम्बर् (हु याओजी तथा वाङ्ग यू) शङ्घाईसहकारसङ्गठनस्य महिलामञ्चः ११ दिनाङ्के शाण्डोङ्गस्य किङ्ग्डाओनगरे उद्घाटितः। अस्मिन् मञ्चे १५० तः अधिकाः चीनदेशीयाः विदेशीयाः च अतिथयः आकृष्टाः, येषु महिलानां क्षेत्रे आदानप्रदानं साझेदारी च गभीरं कर्तुं च "अङ्कीयसशक्तिकरणं अर्थव्यवस्थायां महिलानां सहभागिता च" केन्द्रीकृताः आसन्
उद्घाटनसमारोहे चीनीयराज्यपार्षदः अखिलचीनमहिलासङ्घस्य अध्यक्षा च चेन् यिकिन् चीनराष्ट्रपतिस्य शी जिनपिङ्गस्य अभिनन्दनपत्रं पठित्वा भाषणं कृतवती। सा अवदत् यत् चीनदेशः एससीओ-मध्ये सर्वैः पक्षैः सह अस्ताना-शिखर-सम्मेलने राष्ट्रप्रमुखैः प्राप्तं सहमतिम् कार्यान्वितुं, "शंघाई-भावनाम्" अग्रे सारयितुं, महिलानां आदान-प्रदानं सहकार्यं च गभीरं कर्तुं, महिलानां शक्तिं अधिकं एकीकृत्य, अधिकं कर्तुं च कार्यं करिष्यति | विभिन्नेषु देशेषु महिलानां कारणानां विकासाय योगदानं, तथा च एकस्य उत्तमसमाजस्य निर्माणं प्रवर्धयितुं साझाभविष्यस्य निकटः एससीओ समुदायः।
चेन् यिकिन् इत्यनेन दर्शितं यत् अयं मञ्चः "अङ्कीयसशक्तिकरणं अर्थव्यवस्थायां महिलानां सहभागिता च" इति विषये केन्द्रितः अस्ति, तस्य महत्त्वं च महत् अस्ति । एससीओ-देशेषु महिलानां उत्तम-लाभार्थं डिजिटल-कौशलस्य लोकप्रियीकरणं, समान-अङ्कीय-अवकाशाः, मैत्रीपूर्णं डिजिटल-वातावरणं च प्रवर्तयितुं आवश्यकम् अस्ति
११ सितम्बर् दिनाङ्के शाण्डोङ्ग-नगरस्य किङ्ग्डाओ-नगरे शङ्घाई-सहकार-सङ्गठनस्य महिला-मञ्चस्य उद्घाटनं जातम् । वाङ्ग यू द्वारा चित्रितम्
ईरानी-उपराष्ट्रपतिः बेहरूज-अजरः स्वभाषणे अवदत् यत् डिजिटलयुगात् उत्पन्नाः नूतनाः प्रौद्योगिकयः महिलानां कृते विश्वे स्वस्वरं प्रकटयितुं अवसराः सृज्यन्ते। अतः सर्वैः पक्षैः महिलानां अङ्कीयसशक्तिकरणस्य विकासं गम्भीरतापूर्वकं गृहीत्वा अङ्कीयविभाजनम् इत्यादीनां आव्हानानां प्रतिक्रियां दातव्या।
बेहरुज-अजारः प्रस्तावम् अयच्छत् यत् एससीओ-रूपरेखायाः अन्तर्गतं महिलानां सेवायै अनुभवानां आदान-प्रदानार्थं सफलानां आदर्शानां प्रवर्धनार्थं च डिजिटल-मञ्चं स्थापयितुं शक्यते, येन अधिकाः जनाः उन्नतशिक्षायाः आनन्दं लब्धुं शक्नुवन्ति, तथा च क्षेत्रीयसहकाररूपरेखां स्थापयितुं प्रासंगिकसहायकनीतीनां विकासे च सहायतां कर्तुं शक्नुवन्ति।
शङ्घाईसहकारसङ्गठनस्य महासचिवः झाङ्ग मिंग् इत्यस्य मतं यत् अद्यतनस्य सुस्तवैश्विक-आर्थिक-पुनर्प्राप्तेः गहन-आर्थिक-संरचनात्मक-समायोजनस्य च सन्दर्भे अर्थव्यवस्थायाः डिजिटल-परिवर्तने भागं ग्रहीतुं महिलानां प्रोत्साहनं समर्थनं च 19.1 विभिन्नदेशेषु, तथा च अन्तर्राष्ट्रीयक्षेत्रीय अर्थव्यवस्थानां स्थायिविकासे योगदानं ददाति प्रगतेः महत्त्वपूर्णं व्यावहारिकं महत्त्वम् अस्ति।
झाङ्ग मिंग इत्यनेन उक्तं यत् एससीओ-सदस्यराज्येषु डिजिटल-अर्थव्यवस्थायां महिलानां सहभागिता प्रारम्भे एव आरब्धा, क्षेत्राणां विस्तृतश्रेणीं कवरं करोति, अस्ति च अधः। डिजिटलसशक्तिकरणस्य, आर्थिकविकासे महिलानां सहभागितायाः च प्रवर्धने एससीओ-संस्थायाः निहिताः लाभाः, समृद्धः अनुभवः च अस्ति ।
शङ्घाईसहकारसङ्गठनस्य महिलामञ्चे १५० तः अधिकाः चीनदेशीयाः विदेशीयाः च अतिथयः आगतवन्तः । वाङ्ग यू द्वारा चित्रितम्
"सर्व-चीन-महिला-सङ्घस्य ताजिकिस्तानस्य महिला-परिवार-कार्य-समित्याः च मध्ये सहकार्यस्य सहमति-ज्ञापनम्" तथा च "सर्व-चीन-महिला-सङ्घस्य बेलारूसी-महिला-सङ्घस्य च मध्ये सहकार्यस्य ज्ञापनम्" (२०२४-२०२७) इत्यादीनि दस्तावेजानि ) मञ्चस्य समये हस्ताक्षरं कृतवन्तः।
अस्य मञ्चस्य सह-आयोजकत्वं अखिलचीनमहिलासङ्घः, शङ्घाईसहकारसङ्गठनस्य सद्-परिसर-मैत्री-सहकारसमित्या, शाण्डोङ्ग-प्रान्तीयजनसर्वकारः, शङ्घाईसहकारसङ्गठनसचिवालयः च सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया