समाचारं

“आधुनिकीकरणे दश प्रमुखसाझेदारानाम् प्रचारार्थं हस्तं मिलित्वा आफ्रिकादेशः यत् प्रतीक्षते” इति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [जनदैनिक-अनलाईन-अन्तर्राष्ट्रीय-चैनल-तः] पुनः प्रदर्शितः अस्ति;
"चीन-आफ्रिका-सहकार्यस्य मञ्चः अतीव महत्त्वपूर्णः तन्त्रः अस्ति।" सः शिखरसम्मेलनस्य समये स्वीकृतवान् पीपुल्स डेली ऑनलाइन इत्यस्य अनन्यसाक्षात्कारे सः अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चेन न केवलं आफ्रिका-चीनयोः सम्बन्धः सुदृढः अभवत्, अपितु आफ्रिका-देशस्य विकासाय नूतनाः अवसराः अपि प्रदत्ताः |.
चीनदेशः काङ्गोदेशस्य बृहत्तमः व्यापारिकः भागीदारः निवेशस्य बृहत्तमः स्रोतः च अस्ति । २०२१ तमे वर्षे द्वयोः देशयोः "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्, येन चीन-काङ्गो-देशयोः सहकार्यं अधिकं गभीरं जातम् २०२३ तमे वर्षे राष्ट्रप्रमुखद्वयं द्वयोः देशयोः सम्बन्धं व्यापकं सामरिकसहकारीसाझेदारीरूपेण उन्नयनं करिष्यामि इति घोषितवन्तौ ।
"काङ्गोगणराज्यस्य मतं यत् 'बेल्ट् एण्ड् रोड्' इति उपक्रमस्य संयुक्तनिर्माणेन द्विपक्षीयसहकार्यं अधिकं सुदृढं भविष्यति, आफ्रिका-चीनयोः साधारणविकासे च योगदानं भविष्यति।
काङ्गो-गणराज्यस्य राजधानी किन्शासा-नगरं काङ्गो-नद्याः अधोभागस्य पूर्वतटे स्थितम् अस्ति “राष्ट्रप्रमुखद्वयेन प्राप्ताः बहवः सहमतिः कार्यान्वितः, तेभ्यः किन्शासा-प्रान्ते अपि लाभः अभवत् ।” सर्वकारीयसङ्कुलकार्यालयभवनं, सद्यः एव सम्पन्नं आफ्रिकासंस्कृतिकलाकेन्द्रपरियोजना च द्वयोः देशयोः सहकार्यस्य उज्ज्वलव्यापारपत्राणि सन्ति” इति ।
"सम्प्रति किन्शासाप्रान्तः नूतने आरम्भबिन्दौ अस्ति। चीनीयनिवेशकानां कृते वयं निश्छलं आमन्त्रणं कुर्मः। अस्मिन् नगरे आधारभूतसंरचनायाः, परिवहनस्य, वाणिज्यस्य, उद्योगस्य, ऊर्जायाः च क्षेत्रेषु सहकार्यस्य विशालं स्थानं वर्तते .
“अस्माकं विश्वासः अस्ति यत् चीनस्य सफलः विकासानुभवः आफ्रिकादेशस्य कृते बहुमूल्यं सन्दर्भं दातुं शक्नोति।”
"चीन-आफ्रिका-देशयोः संयुक्तरूपेण आधुनिकीकरणस्य प्रवर्धनार्थं दश प्रमुखाः साझेदारीः एव सन्ति येषां कृते सर्वे आफ्रिका-पक्षाः प्रतीक्षन्ते, "चीन-आफ्रिका-सहकार्यस्य मञ्चस्य ढाञ्चे वयं चीन-देशेन सह कार्यं कर्तुं प्रतीक्षामहे।" पक्षद्वयस्य सामरिकसहकार्यं प्रवर्धयितुं , व्यापकं आर्थिकसामाजिकविकासं प्रवर्तयितुं तथा च काङ्गोगणराज्यस्य जनान् उत्तमं जीवनं जीवितुं ददातु।”.
प्रतिवेदन/प्रतिक्रिया