समाचारं

अस्मिन् समये लक्ष्यं चीनदेशः न, अपितु मोदी एव अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतस्य "इकोनॉमिक टाइम्स्" इति वृत्तपत्रेण १० दिनाङ्के ज्ञापितं यत् भारतस्य मुख्यविपक्षी काङ्ग्रेसपक्षः अदानीसमूहस्य आलोचनां कृतवान् यत् सः चीनदेशे सहायककम्पनीं स्थापयति, भारतस्य राष्ट्रियसुरक्षायाः प्रादेशिकसार्वभौमत्वस्य च विषये अतीव चिन्तितः इति दावान् अकरोत्। भारतस्य इकोनॉमिक टाइम्स् इति पत्रिकायाः ​​अनुसारं अदानी समूहेन स्वीकृतं यत् तस्य सिङ्गापुराधारितसहायककम्पनीषु एकया मुख्यतया आपूर्तिश्रृङ्खलासमाधानं परियोजनाप्रबन्धनसेवाश्च प्रदातुं चीनदेशे अदानी ऊर्जा (शंघाई) कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणं कृतम्। भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेता रमेशस्य उद्धृत्य प्रतिवेदने उक्तं यत् चीनदेशे पूर्व एशियायां च अदानीसमूहस्य पूर्वक्रियाकलापाः अतीव संदिग्धाः आसन् यथा यथा अदानी चीनदेशे निवेशं गभीरं करोति तथा तथा मोदी चीनदेशस्य "दोषप्रदानात्" "क्षमाकरणं" कर्तुं परिवर्तितः। समर्थनम्‌"।

रमेशः दावान् अकरोत् यत् विगतकेषु वर्षेषु अदानीसमूहस्य विदेशनिवेशेन भारतस्य राष्ट्रहितस्य क्षतिः अभवत्, भारते नकारात्मकपरिणामाः च आगताः। रमेशः आरोपितवान् यत् अदानीसमूहस्य वाणिज्यिकहितं भारतस्य विदेशनीतिहितात् अग्रे स्थापयित्वा वैश्विकमञ्चे भारतस्य अपूर्वविघ्नाः अभवन्।

भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रोफाइल चित्राणि भारतीयमाध्यमेभ्यः


वस्तुतः अदानीसमूहस्य मोदीसर्वकारस्य च काङ्ग्रेसपक्षस्य आलोचना भारतस्य आन्तरिकराजनैतिकविवादात् अधिकं उद्भूतः अस्ति, चीनेन सह तस्य अल्पः सम्बन्धः अस्ति। भारतस्य "इकोनॉमिक टाइम्स्" इति वृत्तपत्रे उक्तं यत् अमेरिकीदेशस्य सुप्रसिद्धा लघुविक्रयसंस्था हिण्डन्बर्ग् रिसर्च इत्यनेन अदानीसमूहे मिथ्याव्यापारस्य, शेयरमूल्ये हेरफेरस्य च आरोपः कृतः तदा आरभ्य काङ्ग्रेसपक्षः मोदीसर्वकारस्य आलोचनां कुर्वन् अस्ति। काङ्ग्रेसपक्षस्य अध्यक्षः हार्गे सामाजिकमञ्चे पोस्ट् कृतवान् .


विश्लेषकाः वदन्ति यत् अदानी मोदी इत्यस्य महत्त्वपूर्णः समर्थकः अस्ति तथा च मोदी इत्यस्य नीतिभ्यः बहु लाभं प्राप्तवान् भारतीयराष्ट्रीयकाङ्ग्रेसः अदानी इत्यस्य उपरि चिरकालात् लक्ष्यं कृतवान्, मूलतः मोदी इत्यस्य उपरि आक्रमणं कृत्वा प्लूटोक्रेट्-प्रवक्तारूपेण आकारं दत्तवान्, अतः मोदी इत्यस्य राजनैतिकमूलं कम्पयति।


ग्लोबल टाइम्स् इत्यस्य संवाददातृणा समीक्षितायाः सार्वजनिकसूचनायाः अनुसारं अदानी ऊर्जा (शंघाई) कम्पनी लिमिटेड् इत्यस्य पञ्जीकृतराजधानी २१ लक्षं अमेरिकीडॉलर् अस्ति तथा च तस्य मुख्यव्यापारः विद्युत्-तापस्य उत्पादनं आपूर्तिः च अस्ति कम्पनी अद्यापि व्यापारसञ्चालनं न आरब्धवती अस्ति।


फुडान विश्वविद्यालयस्य दक्षिण एशिया अनुसन्धानकेन्द्रस्य शोधकर्त्ता लिन् मिनवाङ्गः ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातारं 10, 2016 दिनाङ्के अवदत्।अदानीसमूहस्य उपरि काङ्ग्रेसपक्षस्य "बमप्रहारः" मूलतः दलविवादानाम् आधारेण अस्ति ।: मोदी-सर्वकारेण विगतकेषु वर्षेषु चीन-देशस्य प्रति शक्तिः दर्शिता, "चीन-अर्थव्यवस्थायाः विच्छेदः" इति धमकी च दत्ता, परन्तु अधुना अदानी-समूहः चीनदेशे व्यापारं उद्घाटयितुम् इच्छति।


यस्मिन् दिने काङ्ग्रेसपक्षेण चीनदेशे सहायककम्पनीं उद्घाटयितुं अदानीसमूहस्य आलोचना कृता तस्मिन् एव दिने भारतस्य विदेशमन्त्री जयशंकरः पूर्वं "चीनविषये" चर्चां कृतवान्, जर्मनीदेशस्य बर्लिननगरे "अलक्षणिकरूपेण" भारतेन "बन्दः न कृतः" इति उक्तवान् business from china." , समस्या अस्ति यत् भारतेन स्पष्टीकरणस्य आवश्यकता वर्तते यत् "केषु क्षेत्रेषु बीजिंग-नगरेण सह व्यापारं करिष्यति, केषु परिस्थितिषु च" इति । इति

ग्लोबल टाइम्स विशेष संवाददाता बाई युआन् ग्लोबल टाइम्स रिपोर्टर तांग या

प्रतिवेदन/प्रतिक्रिया