समाचारं

ए-शेयर-विपण्यं स्थिरं कृत्वा बृहत्-परिमाणेन निजी-इक्विटी-संस्थायाः महत् वक्तव्यं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी : जटिल-आन्तरिक-बाह्य-बाजार-कारकैः प्रभावितः किञ्चित्कालं यावत् ए-शेयर-बाजारः दबावेन निरन्तरं वर्तते, येन स्वस्य संसाधन-विनियोगः, मूल्य-आविष्कारः, धन-प्रबन्धनं, निवेश-कार्यं च पूर्णतया प्रयोक्तुं कठिनं भवति विपण्यस्य विकासः, विकासः च यथापि भवतु, तस्य स्वकीयाः नियमाः सर्वदा सन्ति । इतिहासस्य अवगमनेन भविष्यस्य आविष्कारः भवति । अस्मिन् क्षणे अस्माकं क्षितिजं विस्तृतं कृत्वा शान्ततया चिन्तनं कृत्वा ए-शेयर-विपण्यस्य ऐतिहासिकस्थानं समीचीनतया ग्रहीतुं, शेयर-बजारे आपूर्ति-माङ्ग-सम्बन्धे सीमान्त-सुधारं स्पष्टतया द्रष्टुं, उपायानां श्रृङ्खलायाः सक्रियीकरणस्य प्रतीक्षां कर्तुं च साहाय्यं करिष्यति | गतिं प्राप्तुं फलं दातुं च विपण्यम्। सिक्योरिटीज टाइम्स् इत्यनेन "ए-शेयरस्य निवेशमूल्यस्य आविष्कारः" इति प्रतिवेदनानां श्रृङ्खला आरब्धा, गहनसाक्षात्कारस्य, आँकडाखननस्य च माध्यमेन, ए-शेयर-विपण्ये भवन्ति सकारात्मकपरिवर्तनानि बहुकोणात् प्रस्तुतं करोति, निर्माणस्य दृष्ट्या सहमतिः, आत्मविश्वासं वर्धयति, ए-शेयरं च मन्दतायाः बहिः स्वस्थमार्गे च संयुक्तरूपेण धक्कायति।

अस्मिन् वर्षे आरभ्य धैर्यपुञ्जस्य विषये अधिकाधिकं ध्यानं प्राप्तम् अस्ति ।

तथाकथितं "रोगीपुञ्जी" इति पूंजीरूपं निर्दिशति यत् दीर्घकालीननिवेशं प्रति केन्द्रितं भवति, स्थिरप्रतिफलं च बोधयति । पारम्परिक-अल्पकालिक-अनुमानात्मक-पूञ्ज्याः भिन्नम् अस्ति, परन्तु उद्यमानाम् दीर्घकालीन-विकास-क्षमतायां मूल्य-निर्माण-क्षमतायां च अधिकं ध्यानं ददाति । अतः वर्तमानपूञ्जीविपण्यस्य कृते धैर्यपूर्णपुञ्जस्य किं अर्थः ? ए-शेयरेषु तस्य किं गहनः प्रभावः भविष्यति ? धैर्यपूर्णपुञ्जस्य अधिकं संवर्धनं, सुदृढीकरणं च कथं करणीयम् ? अस्मिन् विषये सिक्योरिटीज टाइम्स् तथा ब्रोकरेज चाइना इत्यस्य संवाददातृभिः बीजिंग किङ्ग्हेक्वान् कैपिटल मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य अध्यक्षस्य लियू किङ्ग्शान् (अतः "किंग्हेकुआन्" इति उच्यते) इत्यस्य साक्षात्कारः कृतः

निवेशः दीर्घकालीनस्य आधारेण भवेत्

प्रतिभूति समय·दलाली चीन रिपोर्टर:एकः निवेशकः इति नाम्ना वयं धैर्यपुञ्जे "दीर्घकालीनवादस्य" विषये किमर्थं ध्यानं दातव्यम्?

किङ्घेकुआन् : १.प्रथमं, स्थूलदृष्ट्या, स्टॉक्-मध्ये निवेशस्य दीर्घकालीन-प्रतिफलनं सर्वाधिकं भवति । यद्यपि ए-शेयरस्य अल्पः इतिहासः अस्ति तथा च अपेक्षाकृतं बृहत् अल्पकालिकं उतार-चढावः अस्ति तथापि महती विकासक्षमतायुक्तस्य उदयमानस्य विपण्यस्य रूपेण विगत १९ वर्षेषु ए-शेयरस्य समग्रं वार्षिकं प्रतिफलं प्रायः ९.६% अस्ति, यत् अपेक्षया बहु अधिकम् अस्ति दीर्घकालीनसरकारीबन्धनस्य ४.३%, अल्पकालीनसरकारीबन्धनस्य ४.३% च राष्ट्रियऋणस्य २.३% महङ्गानि च ।

अमेरिकी-शेयर-बजारस्य दीर्घः इतिहासः अस्ति बन्धकाः तथा महङ्गानि २.९% भवन्ति । अस्य पृष्ठतः मुख्यकारणानि सन्ति : प्रथमं यद्यपि अल्पकालिकं स्थूल-अर्थशास्त्रं जटिलं परिवर्तनशीलं च भवति तथापि दीर्घकालीनः समाजः अर्थव्यवस्था च सर्वदा अग्रे गच्छति दीर्घकालं यावत् सूचीकरणं कम्पनी समाजस्य औसतप्रतिफलात् अधिकं प्रतिफलस्य दरं प्राप्तुं शक्नोति।

मध्यमकालीनदृष्ट्या निवेशकानां दीर्घकालीनप्रतिफलनं कम्पनीयाः भागधारकप्रतिफलनस्य, अर्जनस्यवृद्धेः च तुल्यकालिकरूपेण सङ्गतम् अस्ति । २००५ तः २०२३ पर्यन्तं ए-शेयरस्य वार्षिकं प्रतिफलं प्रायः ९.६% भवति, यस्य मेलनं सर्वेषां ए-शेयरस्य औसत-आरओई (रिटर्न् ऑन इक्विटी) स्तरेन प्रायः १०.५% भवति, तथा च ईपीएस (प्रति-शेयर-आर्जनम्) इत्यस्य चक्रवृद्धि-दरः प्रायः भवति ६.५% । अतः निवेशचक्रं यथा दीर्घं भवति तथा निगमलाभवृद्धेः शक्तिः अधिका प्रबलं भवति, यदा तु मूल्याङ्कनस्य भूमिका महतीं न्यूनतां गच्छति अतः दीर्घकालीननिवेशकाः अल्पकालीनविपण्यभावनायाः, शेयरमूल्यानां उतार-चढावस्य च विषये बहु ध्यानं न ददति ।

सूक्ष्मदृष्ट्या व्यवसायस्य आन्तरिकं मूल्यं रियायती दीर्घकालीनमुक्तनगदप्रवाहस्य उपरि निर्भरं भवति । अस्माकं शोध-निवेश-प्रक्रियायां सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् कम्पनीयाः दीर्घकालीन-प्रतिस्पर्धायाः विश्लेषणं भवति तथा च तस्याः विकास-क्षमतायाः निर्णयः अल्पकालीन-प्रदर्शन-क्रीडा तावत् महत्त्वपूर्णा नास्ति |.

धैर्यपूर्णपुञ्जस्य संवर्धनस्य महत्त्वं दूरगामी अस्ति

प्रतिभूति समय·दलाली चीन रिपोर्टर:रोगीपुञ्जस्य सुदृढीकरणेन ए-शेयर-विपण्ये किं प्रभावः भविष्यति ?

किङ्घेकुआन् : १."रोगीपूञ्जी" इत्यस्य बहुविधाः अर्थाः सन्ति, येषु सामरिकसंसाधनविनियोगः, आर्थिकसंरचनात्मकपरिवर्तनं, पूंजीबाजारसुधारः इत्यादयः पक्षाः सन्ति । ए-शेयर-निवेशस्य कृते वयं मन्यामहे यत् दीर्घकालं यावत् क्रमेण बहुविधाः लाभाः मुक्ताः भविष्यन्ति।

प्रथमं, आणविकदृष्ट्या रोगीपुञ्जस्य निरन्तरविकासः दीर्घकालीनरूपेण ए-शेयरस्य लाभचक्रं स्थिरीकर्तुं साहाय्यं करिष्यति।धैर्यपूर्णपुञ्जस्य सुदृढीकरणं नूतनानां उत्पादकशक्तीनां विकासः च सारतः ते नूतनविकासप्रतिरूपस्य निर्माणं कुर्वन्ति तथा च मम देशस्य कुलकारकस्य उत्पादकतायां सुधारं त्वरयन्ति। पूर्वं वित्तीयचक्रस्य वर्चस्वस्य अधीनं ए-शेयरस्य लाभचक्रस्य महती उतार-चढावः भवति स्म भविष्ये यथा यथा नवीनताचक्रस्य उद्भवः भवति तथा तथा ए-शेयरस्य लाभप्रदतायां व्यवस्थितरूपेण सुधारः भविष्यति, अपि च अधिकं उच्च- गुणवत्तापूर्णाः प्रतिस्पर्धात्मकाः च कम्पनयः शक्तिशालिनः सूचीकृताः कम्पनीः उद्भवन्ति।

द्वितीयं, हरपक्षतः, रोगीपूञ्जी ए-शेयरस्य धारणा-कालस्य विस्तारं करिष्यति, यत् दीर्घकालं यावत् मार्केट्-जोखिम-प्रीमियमं न्यूनीकर्तुं साहाय्यं करिष्यतिए-शेयरस्य उच्चदीर्घकालीननिहितस्य अस्थिरतायाः कारणात्, निहितजोखिमप्रीमियमस्तरः दीर्घकालं यावत् उच्चः भवति, यत् ए-शेयरस्य मूल्याङ्कनसुधाराय स्थिरतायै च अनुकूलं न भवति भविष्ये यथा यथा धैर्यपूर्णं पूंजी वर्धते तथा तथा सकारात्मकपरिवर्तनानि आनयिष्यति, ये सम्पत्तिः दीर्घकालीनपूञ्जीप्राथमिकताम्, स्टॉकचयनमानकान् च पूरयन्ति, अपरतः प्रथमतः लाभांशं भोक्तुं शक्नुवन्ति विपण्यस्य समग्रजोखिमप्रीमियमः अपि क्रमेण पतति इति अपेक्षा अस्ति, अतः समग्रविपण्यं प्रभावितं भवति ।

विदेशेषु अनुभवात् शिक्षितुं शक्नोति

प्रतिभूति समय·दलाली चीन रिपोर्टर:वर्तमान वातावरणे वयं कथं धैर्यपुञ्जस्य अनुपातं वर्धयितुं शक्नुमः ?

किङ्घेकुआन् : १.प्रथमं पेन्शन-अधिकार-हितयोः निवेशं वर्धयन्तु।ए-शेयराः सम्प्रति २०% तः न्यूनाः सन्ति दीर्घकालीनपूञ्जीविकासः अद्यापि अपरिपक्वः अस्ति, तथा च विदेशेषु विकसितविपण्यैः सह अन्तरं अद्यापि महत् अस्ति । . अमेरिकी-शेयर-बजारस्य अनुभवस्य उल्लेखं कुर्वन् १९८० तमे दशके यदा संस्थानां अनुपातः सर्वाधिकं द्रुतगतिना वर्धितः, १९७० तमे वर्षे २०% तः २००० तमे वर्षे ६३% यावत् अभवत् ।अस्मिन् काले मुख्यं चालकशक्तिः अमेरिकी-पेंशन-निधिनां सक्रियप्रवेशः आसीत् विपण्यां प्रति । नीतिदृष्ट्या अमेरिकादेशे ira तथा 401k खातानां प्रवर्तनेन करविलम्बलाभानां माध्यमेन अमेरिकनपेंशनस्य विकासः बहु प्रवर्धितः अस्ति परिचालनदृष्ट्या अमेरिकीपेंशनकोषाः अत्यन्तं विपण्य-उन्मुखं परिचालनं, अनुरक्षणं च कार्यान्वन्ति, प्रबन्धकाः दीर्घकालीननिवेशं लक्ष्यं कुर्वन्ति, यत्र न्यूनशुल्कं सरलं च प्रतिरूपं भवति । विशेषतः गृहे एव सूचितं यत् अस्माकं देशे अपि यथाशीघ्रं पेन्शनस्य द्वितीयतृतीयस्तम्भयोः विकासः करणीयः, तत्सहकालं च पेन्शन-इक्विटी-निवेशस्य मूल्याङ्कनं नियमनं च सुदृढं कर्तव्यम् |.

द्वितीयं पूंजीविपण्यस्य निहितस्थिरतायाः उन्नयनम् ।ए-शेयर-विपण्ये बृहत् अल्पकालीन-उतार-चढावः भवति तथा च स्थूलकारकैः, विपण्य-भावनायाश्च महत्त्वपूर्णतया बाधितः अस्ति, तत्सह, ए-शेयरस्य वर्तमानमूलसंरचनायाः अद्यापि सुधारस्य आवश्यकता वर्तते आत्मनियमनक्षमता तुल्यकालिकरूपेण दुर्बलत्वात् एकतः विपण्यविफलतायाः निवारणाय उपायाः करणीयाः सन्ति, अपरतः विपण्यां प्रभावीरूपेण स्थिरीकरणं कर्तुं शक्नोति, अपरतः विपण्यां विश्वासं प्रविष्टुं शक्नोति

सारांशतः वयं मन्यामहे यत् निवेशः दीर्घकालीनदृष्टिकोणस्य आधारेण भवितुमर्हति भविष्ये अस्माभिः कम्पनीयाः दीर्घकालीनभागधारकप्रतिफलनस्य, दीर्घकालीनलाभवृद्धेः, मुक्तनगदस्य दीर्घकालीननिर्माणस्य च विषये अधिकं ध्यानं दातव्यम् प्रवाहः। अहं मन्ये यत् यथा यथा धैर्यपूर्णपूञ्जी वर्धते तथा तथा ए-शेयरस्य जीवनशक्तिः पुनः मुक्तः भविष्यति इति अपेक्षा अस्ति।

सम्पादकः गुई यान्मिन्

प्रूफरीडर : याओ युआन