समाचारं

चावलस्य क्रयणस्य सीमा ! केषाञ्चन मत्स्यानां मूल्यं ५ गुणाधिकं वर्धितम् अस्ति! किं जापानदेशः "सुशीसंकटः" अस्ति ? किं प्रचलति ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे अद्यतनकाले "तण्डुलस्य अभावः" निरन्तरं वर्तते, तण्डुलानां कच्चामालरूपेण उपयोगं कुर्वन्तः बहवः उत्पादाः प्रभाविताः भूत्वा मूल्यवर्धनं कर्तुं बाध्यन्ते अधुना एव केचन जापानीमाध्यमाः उद्घोषयन्ति स्म यत् जापानदेशः "सुशीसंकटे" पतितः अस्ति ।
यतो हि तण्डुलमूल्यानि अनियंत्रितानि सन्ति, मूल्यानि स्थिरीकर्तुं सुशी-निर्माण-सुपरमार्केट्-संस्थाः केवलं स्वस्य मत्स्य-चयनस्य समायोजनं कर्तुं शक्नुवन्ति ।
जापानदेशस्य योकोहामानगरस्य एकस्य सुपरमार्केटस्य सुशीविभागस्य कर्मचारी तोशिहारु गुन्जी : वयं अस्माकं आपूर्तिकर्ताभ्यः कथयामः यत् ते अस्मान् यथासम्भवं सस्तानि उत्तमगुणवत्तायुक्तानि च उत्पादानि प्रदातुम्।
सुशी-पेटिकायाः ​​न्यूनतमं मूल्यं ६८० येन इति निर्वाहयितुम् सुपरमार्केट् उच्चमूल्यं "कोङ्गर् ईल्" त्यक्त्वा न्यूनमूल्यं "जापानी ईल्" प्रति परिवर्तनं कृतवान्
जापानदेशस्य योकोहामानगरस्य एकस्य सुपरमार्केटस्य सुशीविभागस्य कर्मचारी तोशिहारु गुन्जी : एकदा (खुदरामूल्यं) वर्धते तदा निश्चितरूपेण एतत् न विक्रीयते।
टोक्यो-नगरस्य हाचिओजी-नगरस्य सुशी-भोजनागारस्य १५०० येन्-मूल्येन समुद्रीभोजनस्य तण्डुल-कटोरा सर्वदा भोजनार्थिनः अतीव लोकप्रियः अस्ति, तस्य उपरि घन-ब्लूफिन-टूना-बोनिटो-इत्येतत् अस्ति, एतावत् यत् कटोरातः प्रायः प्रवहति परन्तु केषाञ्चन मत्स्यानां क्रयमूल्यं मूलमूल्येन पञ्चगुणाधिकं यावत् वर्धितम् अस्ति इति दुकानस्वामिना उक्तं यत् एतादृशमूल्येन विक्रयणं निश्चितरूपेण हानिः भविष्यति, कियत्कालं यावत् स्थातुं शक्नोति इति न ज्ञायते।
व्ययस्य रक्षणार्थं सैतामा-प्रान्ते मत्स्य-आपूर्तिकर्तारः एआइ-इत्यस्य उपयोगं स्वयमेव समुद्री-ब्रीम्-इत्यस्य पोषणार्थं चयनं कृतवन्तः, ए.आइ.
जापानीमाध्यमानां समाचारानुसारं जुलैमासात् आरभ्य जापानदेशे "तण्डुलस्य अभावः" अभवत्, येन केचन सुपरमार्केट्-संस्थाः क्रयणप्रतिबन्धं स्वीकृतवन्तः । जापानदेशेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे जापानदेशे तण्डुलस्य मूल्ये गतवर्षस्य समानकालस्य तुलने प्रायः १७.२% वृद्धिः अभवत्, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत्
स्रोतः - सीसीटीवी वित्त
प्रतिवेदन/प्रतिक्रिया