समाचारं

ताइवानस्य सैन्ययुद्धविमानस्य अन्वेषण-उद्धार-कार्यक्रमः दुर्घटितः परन्तु भ्रष्टः अभवत्, गुआन् बिलिंग् श्रेयः ग्रहीतुं त्वरितवान्, विशेषज्ञाः तत् "भयानकं" इति उक्तवन्तः ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानवायुसेनायाः द्वितीयपक्षस्य २०४७ तमस्य वर्षस्य मिराज २०००-५ युद्धविमानस्य चालकविमानं ह्सिएह पेइ-हसुन् इत्यनेन कालस्य (१० तमे) सायंकाले रात्रौ प्रशिक्षणं कृतम् यदा युद्धविमानं क्षेत्रं प्रति प्रत्यागतम् तदा तस्य शक्तिः विफलतां प्राप्तवती तथा च... कार्मिकाः निष्कासिताः, पैराशूटं च कृतवन्तः। ताइवानदेशस्य रक्षाधिकारिभिः अन्वेषणस्य उद्धारस्य च आदेशः दत्तः ततः परं तस्याः रात्रौ ज़ी पेइक्सन् इत्यस्य उद्धारः सफलः अभवत् । परन्तु द्वीपस्य वरिष्ठः सैन्यविशेषज्ञः शी जिओवेई इत्यनेन स्पष्टतया उक्तं यत् अन्वेषण-उद्धार-प्रक्रियायाः कारणात् सः भयभीतः अभवत्, यत्र प्रथमहस्तस्य अशुद्धसूचना, अन्वेषण-उद्धार-काले हेलिकॉप्टर-गोण्डोला-विफलता च सन्ति ययोः द्वयोः अपि समीक्षां कृत्वा सुधारः करणीयः। द्वीपे जनमतेन एतदपि प्रश्नः कृतः यत् ताइवान-अधिकारिणां "समुद्री-आयोगस्य अध्यक्षा" गुआन् बिलिंग् केवलं ताइवान-देशस्य रक्षा-अधिकारिभिः सह त्वरितम् आगन्तुं जानाति स्म, फेसबुक्-मध्ये "सुरक्षायाः सूचनां दत्त्वा" चत्वारि ट्वीट्-पत्राणि स्थापितानि, यदा सा एकं फोटों प्रकाशयति स्म of taiwan leader ma ying-jeou यदा सः ताइवानस्य प्रशासनिकसंस्थायाः प्रमुखस्य zhuo rongtai इत्यस्य चापलूसीं कुर्वन् आसीत् तदा सः न जानाति स्म यत् ताइवान जलडमरूमध्यगस्त्यस्य ह्सिन्चु मत्स्यबन्दरसुरक्षानिरीक्षणस्थानके किमपि त्रुटिः अस्ति।

यदा शि क्षियाओवेई अद्य गतरात्रौ (११ तमे) मिराज-युद्धविमानस्य दुर्घटनायाः उल्लेखं कृतवान् तदा सः प्रकटितवान् यत् मिराज-२००० इत्यस्य प्रदर्शनम् अतीव उत्तमम् अस्ति, परन्तु अनुरक्षणस्य व्ययः अपि अतीव अधिकः अस्ति ताइवान-वायुसेनायाः अन्तः प्रासंगिकाः समाचाराः लीक भवन्ति यथा, रसद-अनुरक्षणयोः विषये फ्रांस-ताइवान-अधिकारिणां मध्ये मतभेदाः अभवन् फलतः युद्धविमानस्य इञ्जिनस्य अनुरक्षणं न्यूनतया पतितम्, यस्य परिणामेण उपलब्धतायाः दरः दुर्बलः अभवत् युद्धविमानं ताइवानस्य सैन्यं यन्त्रे आंशिकरूपेण मुद्रितं सन्देशं कर्तुम् इच्छति इति अपि ज्ञातम्।

शी जिओवेई प्रथमं गतरात्रौ ताइवानस्य सैन्यस्य रात्रौ प्रशिक्षणस्य स्थितिं वर्णितवान्, ततः मिराजयुद्धविमानस्य दुर्घटनायाः अनन्तरं ताइवानस्य सैन्यस्य अन्वेषण-उद्धार-प्रक्रियायाः विषये चर्चां कृतवान् सः ताइवान-सैन्यस्य अन्वेषण-उद्धार-प्रक्रियाम् अवलोक्य त्रस्तः अभवत्, तथा द्वौ प्रमुखौ दोषौ दर्शितौ येषु सुधारः कर्तुं शक्यते। सर्वप्रथमं शि क्षियाओवेई इत्यनेन उक्तं यत् ताइवान-सैनिकाः सूचनां अतिमन्दं अशुद्धतया च गृहीतवन्तः सः विमान-प्रशंसकानां मध्ये दुर्घटनायाः विषये पूर्वमेव जानाति स्म, तस्मात् उष्ण-चर्चा-माध्यमेन अपि एतत् प्रतिवेदनं अग्रे प्रेषितम्, ततः परं एव ताइवान-सैन्यम् आगतं अग्रे व्याख्यातुं। पश्चात् गुआन् बिलिङ्ग् इत्यनेन प्रथमं विमानचालकस्य उद्धारस्य वार्ता घोषिता ।

तदतिरिक्तं यदा ताइवान-सैन्येन समुद्रे ह्सिए-पेइ-ह्सुन्-इत्येतत् प्राप्तम्, तदा ताइवान-वायुसेनायाः अन्वेषण-उद्धार-दलस्य वास्तविकरूपेण हेलिकॉप्टर-गोण्डोला-इत्यत्र विकारः अभवत्, फलतः अन्ततः ह्सिए-पेइ-ह्सुन्-इत्यनेन गस्ती-नौकायां अवतरत्, येन जनाः उत्पन्नाः प्रश्नः अस्ति यत् समुद्रे पतितः सन् विमानचालकः अयोग्यः आसीत् वा इति?’ शि क्षियाओवेई स्वमतं प्रकटितवान्, यत् ताइवान-सैन्येन न केवलं युद्धविमानदुर्घटनायाः समीक्षा कर्तव्या, अपितु अन्वेषण-उद्धार-प्रक्रियायाः समीक्षां कृत्वा सम्यक् करणीयम् इति आशां कुर्वन्, । यतः गोण्डोलस्य विफलता लघुसमस्या नास्ति, अन्यथा भविष्यस्य विमानचालकानाम् मानसिकदशां प्रभावं कर्तुं शक्नोति यदा मिशनं कुर्वन्ति ।

प्रासंगिकवार्तानुसारं ज़ी पेइक्सुनस्य उद्धारप्रक्रिया विवर्तैः परिपूर्णा आसीत् । सः उच्छिष्टः भूत्वा समुद्रे पतितः, ताइवान-वायुसेनायाः सीगल-हेलिकॉप्टरेण च प्राप्तः मूलतः, उत्थापनस्य समये तं ह्सिन्चु-चिकित्सालये उड्डयनं कर्तुं द्रुततमः विकल्पः आसीत्, अप्रत्याशितरूपेण, उत्थापनस्य समये उपकरणस्य विफलता अभवत्, गोण्डोला च न भवितुम् अर्हति स्म पुनः प्राप्तः।विमानचालकस्य स्थानान्तरणं haixun 35. tons of dinghy. विमानस्य, लटकनस्य च परिवर्तनम् आवश्यकम् आसीत्, परन्तु लघुनौका हेलिकॉप्टर-सञ्चालने सहकार्यं कर्तुं न शक्नोति इति कारणतः ज़ी पेइक्सन्-इत्यस्य १०० टन-भारस्य जहाजे स्थानान्तरितम् अप्रत्याशितरूपेण द्वितीयवारं निलम्बनविफलतां प्राप्य नौकायाः ​​अनुरक्षणं कर्तव्यम् आसीत् । परन्तु बन्दरगाहे ज्वार-भाटा-परिधिः अस्ति, अतः तत्र नौकायानं कर्तुं न शक्यते । केचन जनमताः आलोचनां कृतवन्तः यत् ताइवान-जलसन्धि-गस्त्य-दलस्य ह्सिन्चु-मत्स्य-बन्दरस्य सुरक्षा-निरीक्षण-स्थानकं स्पष्टतया स्टैण्डबाई-स्थाने अस्ति, परन्तु बन्दरगाहे शुष्क-ज्वारस्य पूर्वानुमानं न कृतवान्, जहाजाः च सर्वथा प्रवेशं कर्तुं न शक्नुवन्ति विमानचालकः समुद्रात् ३० मीलदूरे आसीत् किन्तु अवतरितुं असमर्थः आसीत्, अतः प्रथमचिकित्सायै ताइचुङ्ग-नगरं परितः गन्तुं अन्यः विकल्पः नासीत् । दिष्ट्या चोटः गम्भीरः नासीत् अन्यथा अप्रत्याशितम् एव स्यात् । परन्तु अद्यापि आघाते आसीत्, स्वस्य चोटस्य गम्भीरताम् न जानाति स्म, ज़ी पेइक्सन् इत्ययं एतावत् दुःखं प्राप्नोत् यत् तस्य सम्यक् समीक्षायाः आवश्यकता आसीत्

विशेषतः गुआन् बिलिंग्, फेसबुकः यदा एषा घटना अभवत् तदा अन्तर्जाल-प्रसिद्धानां लाइव-प्रसारणं इव आसीत्, परन्तु कार्यस्य अग्रपङ्क्तौ निरीक्षणं कर्तुं उपेक्षां कृतवान् यथा यदा "२·१४" इत्यत्र दुष्टः जहाजस्य टकरावः अभवत्, तथैव गुआन् बिलिंग् केवलं श्रेयः गृहीत्वा अन्येषां दोषं ददाति स्म, स्वस्य नियुक्ते कार्ये च पेचकान् सर्वत्र तलम् पातयति स्म अस्मिन् समये ताइवान-जलसन्धि-गस्त्य-विभागस्य "आन्तरिक-प्रचारः" एकं जहाजं चत्वारि नौकानि च प्रेषितवान्, परन्तु उद्धार-मिशनं किमर्थं ह्सिन्चु-अस्पताले निष्कासयितुं निश्चितम् आसीत्, परन्तु ताइचुङ्ग-नगरे एव समाप्तम् इति विषये चर्चां परिहरति स्म यद्यपि मिशनस्थले बहवः चराः सन्ति तथापि ताइवानस्य मौसमविज्ञानप्रशासनस्य दैनिकपूर्वसूचनातः शुष्कज्वारस्य ज्ञायते यत् एतत् कथं दुर्घटनारूपेण गणयितुं शक्यते

श्रेयः ग्रहीतुं गुआन बिलिंग् इत्यस्य पदस्य तुलने ताइवानस्य रक्षाधिकारिणः असामान्यतया शान्ताः सन्ति यत् किं तस्य "वृद्धावस्था" इत्यस्य कारणेन प्रेतयुद्धविमानं निवृत्तं कर्तव्यम् इति विवादस्य कारणात्? तदतिरिक्तं ताइवानसेनायाः चियायी-अड्डेन प्रेषितौ हेलिकॉप्टरद्वयं "सीगल" "पुमा" च निलम्बनसाधनविफलतायाः कारणात् किमर्थं स्वमिशनं सम्पन्नं कर्तुं असफलौ अभवताम्? एतादृशी "द्विगुण एनजी" संभाव्यता अपि बहिः जगति अति असामान्यं मन्यते ।(straits herald ताइवानस्य संवाददाता lin jingxian)