समाचारं

कोलाहलपूर्णः, कोलाहलपूर्णः, चीनदेशस्य विषये बहानानि मा कुरुत

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १० सितम्बर् दिनाङ्कस्य सायंकाले .अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् तथा पूर्वराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च प्रथमा वादविवादःहस्तप्रहारेन आरब्धं किन्तु अर्थव्यवस्था, आप्रवासः, गर्भपातः, राष्ट्रियसुरक्षा इत्यादीनां विषयेषु आरोपानाम् व्यापारं कृतवन्तौ इति कारणेन समाप्तं न अभवत्

मूलतः निर्धारितः ९० निमेषात्मकः वादविवादः १०० निमेषाभ्यधिकं यावत् यावत् अभवत् । सीएनएन-आँकडानां अनुसारं ट्रम्पः प्रायः ४२ निमेषाः ५२ सेकेण्ड् च यावत् वदति स्म, हैरिस् च प्रायः ३७ निमेषाः ३६ सेकेण्ड् च यावत् वदति स्म ।

हैरिस् पूर्वमेव "साथी" प्राप्तवान्

हैरिस् इत्यस्य प्रदर्शनेन डेमोक्रेट्-दलस्य जनाः दुःखिताः सन्तिसन्तुष्टः सन् एतत् जूनमासे वर्तमानराष्ट्रपतिस्य बाइडेन् इत्यस्य "आपदाप्रदर्शनस्य" तीक्ष्णविपरीतम् अस्ति । वालस्ट्रीट् जर्नल् इति पत्रिकायां विवरणं प्रदत्तं भवति, राजनेतारःसामान्यतयाप्रचारकक्षे भविष्यतिसंवाददातृभ्यः स्वदृष्टिकोणं वदतु यदा...बाइडेन् इत्यस्य वादविवादस्य अनन्तरं २.डेमोक्रेट्-दलस्य सदस्याः प्रवेशं कर्तुं मन्दं कृतवन्तःघोषयतिउत्तीर्णःकक्ष।

अस्मिन् च समये,हैरिस् इत्यस्य दलस्य सदस्याः प्रचारकक्षे संवाददातृभ्यः हैरिस् इत्यस्य प्रदर्शनस्य प्रशंसाम् अकरोत् ।कैलिफोर्निया-राज्यस्य गवर्नर् गेविन् न्यूसमः अवदत् यत्,सा अतीव उत्तमं प्रदर्शनं कृतवती,सा अग्रिमस्तरं गमिष्यति".अनुमानतःदेशे सर्वत्र लोकतान्त्रिकाः राहतस्य निःश्वासं गृहीत्वा चिन्तयन्ति यत् -एतत् यथा दृश्यते।

ट्रम्पः अपि मन्यते यत् सः...इदं विजयः” इतिसः स्वस्य विजयस्य उत्सवस्य कृते सामाजिकमञ्चेषु बहुविधसन्देशान् स्थापयति स्म, यत् एषः एव सर्वोत्तमः वादविवादः आसीत् सः त्रयाणां (हैरिसः, द्वौ संचालकौ च) विरुद्धं एकः आसीत्, अपि च सः स्वस्य "वीरगुणान्" अधिकं दर्शितवान्

१० सेप्टेम्बर् दिनाङ्के प्रथमस्य दूरदर्शनविमर्शस्य पूर्वं ट्रम्पः हैरिस् च हस्तं दत्तवन्तौ । स्रोतः - दृश्य चीन

चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विशिष्टः शोधकः क्षियाङ्ग-हाओयुः अवदत्चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर् (wechat id: capitalnews)यावत् एकः पक्षः एतादृशे वादविवादे स्पष्टं त्रुटिं न करोति तावत् सामान्यं परिणामं भवति यत् उभयशिबिरयोः विश्वासः अस्ति यत् ते विजयं प्राप्तवन्तः, विशेषतः यतः उभयपक्षस्य समर्थनसमूहाः स्पष्टतया विभक्ताः सन्ति, ते परपक्षस्य विषये विशेषं ध्यानं न दास्यन्ति वा सावधानतया न श्रोष्यन्ति वा पदं, परन्तु तेषां समर्थनस्य अभ्यर्थिनः विचारेषु एव दृढतया विश्वासः भविष्यति।

क्षियांग हाओयु विश्लेषित, 1999।व्यक्तिगतप्रदर्शनस्य दृष्ट्या यतः एषः द्वयोः मध्ये प्रथमः साक्षात्कारः आसीत्, अतः उभयपक्षः किञ्चित् सावधानः इव आसीत्, मूलतः पूर्वं यत् सज्जीकृतवान् तदनुसारं सामान्यतया कार्यं कृतवान्परन्तु तुलने हैरिस् किञ्चित् श्रेष्ठः अस्ति,सा गर्भपातविषये स्वस्य स्थितिं अधिकं प्रत्ययप्रदं कर्तुं स्त्रियाः परिचयस्य उपयोगं कृतवती । आप्रवासनविषये हैरिस् ट्रम्पस्य असत्यस्य लूपहोल्-इत्येतत् गृहीत्वा कैपिटल-हिल्-नगरे दङ्गान् प्रेरयितुं ट्रम्पस्य समर्थनस्य विरुद्धं घोरं आक्रमणं कृतवान्, येन अन्यः पक्षः किञ्चित् निष्क्रियः इव दृश्यते स्म

ट्रम्पः हैरिस् इत्यस्य स्पष्टं दुर्बलतां अन्वेष्टुं असफलः इव दृश्यते, तस्य डेमोक्रेटिक-पक्षे आक्रमण-विधयः अद्यापि तानि एव पुरातन-धुनानि पुनरावृत्तिं कुर्वन्ति, नूतनानां विचाराणां अभावः च |.सः बहिः अपेक्षायाः तुलने तुल्यकालिकरूपेण शान्तः, संयमी च आसीत् यद्यपि अद्यापि केचन अतिशयोक्तिः, असत्यं च आसीत् तथापि सः समग्रतया अनुभवितः इव आसीत्, तस्य स्पष्टाः बिन्दवः नष्टाः अपि नासीत्

अमेरिकीमाध्यमानां समाचारानुसारं हैरिस् पिट्सबर्ग्-नगरस्य एकस्मिन् होटेले वादविवादस्य आरम्भात् कतिपयान् दिनानि पूर्वं "सज्जं" कुर्वन् आसीत् ।सा हिलारी क्लिण्टनस्य पूर्वसहायिकां "साथी" इति नियोजयित्वा ट्रम्पस्य भूमिकां कर्तुं पृष्टवती ।वयं प्रकाशस्य, दृश्यानां इत्यादीनां उपयोगं कृत्वा वादविवाददृश्यस्य सदृशं वातावरणं निर्मातुं शक्नुमः येन अस्माकं मनोदशायां प्रवेशः भवति । तस्मिन् एव काले ट्रम्पः स्वस्य लोकप्रियतां वर्धयितुं विभिन्नेषु स्थानेषु बहुधा प्रचारसभाः करोति ।

वादविवादे ट्रम्पः। स्रोतः - दृश्य चीन

चीनदेशस्य रेनमिन् विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धविद्यालये सहायकप्रोफेसरः क्षेत्रीयदेशाध्ययनसंस्थायाः शोधकः च जी क्षियान्बाई इत्यस्य मतं यत्,ट्रम्पः हैरिस् च वादविवादे सर्वथा भिन्नाः शैल्याः दर्शितवन्तौ ।ट्रम्पः प्रत्यक्षतया उग्रभाषया च प्रसिद्धः अस्ति सः अतिशयोक्तिं कट्टरपक्षीयं च भावानाम् प्रज्वलनार्थं अभ्यस्तः अस्ति, समये समये व्यक्तिगत-आक्रमणानां मध्येन, वाद-विवादस्य वातावरणं तनावपूर्णं भवति।सः परपक्षस्य भाषणं बाधितुं, व्यक्तिगतसाधनानां आत्मप्रतिपादनस्य च उपरि बलं दत्त्वा, वादविवादस्य केन्द्रीकरणं व्यक्तिगतस्तरं प्रति आनयितुं प्रवृत्तः भवति

तस्य विपरीतम्, हैरिस् अधिकसंरचितप्रतिक्रियाम् अङ्गीकृतवती, तार्किकविश्लेषणेन तथ्यसाक्ष्येण च स्वनीतिस्थितीनां व्याख्यानं कर्तुं प्रयतते स्म । परन्तु केषुचित् सन्दर्भेषु तस्याः खण्डनानि मुद्देः हृदयं प्राप्तुं असफलाः भूत्वा भ्रमिताः इव दृश्यन्ते स्म ।

ज्ञातव्यं यत् सम्पूर्णे वादविवादे,उभयपक्षः नीतीनां विशिष्टसामग्रीषु प्रभावेषु च गहनतां न गत्वा परस्परं दुर्बलतां उजागरयितुं अधिकं केन्द्रितः दृश्यते।तदतिरिक्तं यतः पक्षद्वयेन सम्भाव्यप्रश्नानां प्रतिक्रियाः पूर्वमेव सज्जीकृताः आसन्, तस्मात् वादविवादस्य समये "शैलीकृतः" उत्तरदातृप्रकारः उद्भूतः, यत्र बहुधा विषयपरिवर्तनं, अउत्तराणि च पृष्टानि, येन वादविवादस्य गभीरता, विस्तारः च प्रभावितः

तत्र एकः विवरणः अस्ति यत् एतत् स्पष्टं करोति यत् वादविवादस्य समयेट्रम्पः वर्तमानप्रशासनस्य आप्रवासननीतेः उपरि आक्रमणं कृतवान् यत् हैरिस् इत्यादयः डेमोक्रेट्-दलस्य सदस्याः मतदानं प्राप्तुं बहूनां आप्रवासिनः देशे प्रवेशं कर्तुं अनुमन्यन्ते, यत् "कोटि-कोटि-अपराधिनः", "आतङ्कवादिनः" "मादक-द्रव्य-व्यापारिणः" च अनुमन्यमानानां तुल्यम् अस्ति अमेरिकादेशे प्रवाहः अपराधं च चालयति। तथाहैरिस् प्रतिवदति स्म यत्, "एतानि वचनानि अभियोगितस्य व्यक्तिस्य मुखात् आगच्छन्ति" इति । तात्पर्यम् अस्ति यत् ट्रम्पः दोषी पुरुषः अस्ति।

अमेरिकनराजनीतिः अधिकाधिकं ध्रुवीकृता अस्ति

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् एषा वादविवादः निर्णायकः द्वन्द्वः आसीत् यः सम्पूर्णस्य अभियानस्य क्रमं प्रभावितं कर्तुं शक्नोति। विदेशीयमाध्यमविश्लेषकाः मन्यन्ते यत् एषा वादविवादः अन्तिमस्प्रिण्ट्-क्रीडायां अभियानस्य निर्वाचनस्य च परिस्थितेः पुनः आकारं दास्यति, निर्वाचनद्वयस्य सफलतायाः असफलतायाः वा कुञ्जी अपि भवितुम् अर्हति

परन्तु साक्षात्कारं कृतवन्तः विशेषज्ञाः तत् मन्यन्ते, अस्य वादविवादस्य अभियाने कियत् प्रभावः भविष्यति इति वक्तुं अतीव प्राक् अस्ति ।जी ज़ियानबाई विश्लेषणऐतिहासिकः अनुभवः दर्शयति यत् वादविवादेषु अभ्यर्थीनां प्रदर्शनं खलु निर्वाचनस्य परिणामं प्रभावितं कर्तुं शक्नोति तथापि अन्तिमेषु वर्षेषु अमेरिकनराजनैतिकपारिस्थितिकीशास्त्रस्य गहनध्रुवीकरणेन सामाजिकमाध्यमानां उल्लासेन चतटस्थमतदातानां पूलः संकुचितः अस्ति तथा च मतदाताः अधिकाधिकं रूढाः अभवन्, येन अनिर्णयितमतदातृणां विकल्पानां मार्गदर्शकरूपेण वादविवादस्य पारम्परिकभूमिकायाः ​​क्षतिः अभवत्।

क्षियाङ्ग हाओयु इत्यस्य अपि मतं यत् अस्य वादविवादस्य परिणामस्य दृष्ट्या उभयपक्षः सामान्यरूपेण प्रदर्शनं कृतवान् तथा च स्पष्टः विजेता वा हारितः वा नासीत्, अतः निर्वाचने तस्य अल्पः प्रभावः अभवत् शिबिरस्य समर्थकानां च प्रारम्भिकप्रतिक्रियायाः आधारेण ते स्वस्वप्रत्याशिनां प्रदर्शनेन तुल्यकालिकरूपेण सन्तुष्टाः सन्ति, अतः एषा वादविवादः तेषां स्वस्वाधारं न प्रभावितं करिष्यति।मध्यममतदातानां उपरि प्रभावस्य विषये अद्यापि अस्माकं सप्तस्विंग् राज्येषु नवीनतमनिर्वाचनपरिणामानां प्रतीक्षा करणीयम् अस्ति यत् अस्माभिः अवलोकनं करणीयम्।सम्प्रति प्रभावः सीमितः अस्ति, तदनन्तरं द्वयोः क्रीडकयोः प्रदर्शनस्य निरीक्षणस्य आवश्यकता वर्तते ।

वादविवादे हैरिस्। स्रोतः - दृश्य चीन

चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर् (wechat id: capitalnews)सूचित,अस्मिन् वादविवादे हैरिस्-ट्रम्पयोः स्थितिः तीव्ररूपेण विपरीततां प्राप्नोति स्म । महङ्गा, स्वास्थ्यसेवा, आप्रवासः इत्यादिषु प्रमुखेषु विषयेषु द्वयोः अभ्यर्थिनः गहनः मतभेदः अस्ति, यत्र द्वयोः पक्षयोः परस्परं विवादः, आक्रमणं च भवति

क्षियाङ्ग हाओयु इत्यनेन सूचितं यत्,एषा घटना यथार्थतया अमेरिकादेशे राजनैतिकध्रुवीकरणस्य, विभक्तजनमतस्य च वर्तमानवास्तविकताम् प्रतिबिम्बयति । उभौ अपि परस्य पदं नकारयित्वा स्वआधारं प्रसन्नं कर्तुं स्विंग् मतदातान् जितुम् च प्रयतन्ते। अनेन पक्षद्वयस्य नीतिस्थितौ भेदाः वर्धन्ते । किञ्चित्पर्यन्तं एषा एव निर्वाचनरणनीत्याः आवश्यकता अस्ति,परन्तु अन्ते कोऽपि सत्तां न आगच्छतु, तथापि तेषां विचारः आवश्यकः यत् विभिन्ननीतिप्रस्तावानां उत्तमरीत्या कार्यान्वयनार्थं पक्षद्वयस्य मध्ये सहमतिः कथं प्राप्तव्या इति।

जी क्षियान्बाई इत्यनेन दर्शितं यत् अस्मिन् वादविवादे गतिरोधः अस्तिसामाजिकविषयेषु, आर्थिकनीतिषु, अन्तर्राष्ट्रीयसम्बन्धेषु च द्वयोः दलयोः अभ्यर्थिनः च मध्ये मौलिकसमझौतानां मूलकारणम् अस्तिएषः भेदः खड्गः इव अस्ति न केवलं सहमतिः प्राप्तुं कठिनं भवति, अपितु अधिकं कट्टरपंथी वाक्पटुतां स्वीकुर्वितुं, तेषां विरुद्धस्थानानि सुदृढं कर्तुं च प्रेरयति । तस्मिन् एव काले यथा यथा निर्वाचनप्रचारः प्रगच्छति तथा तथा मतदातानां मनसि ट्रम्प-हैरिस्-योः प्रतिबिम्बाः अधिकाधिकं दृढाः अभवन्, तथा च द्वयोः समर्थनसमूहयोः मध्ये विरोधः अधिकः तीव्रः अभवत्, एतत् वातावरणं तर्कसंगतसञ्चारस्य, सम्भावनायाः च अधिकं बाधां जनयति वादविवादे सम्झौता।

अस्मिन् सन्दर्भे वादविवादः अधुना अवगमनस्य, सहमतिस्य च अन्वेषणस्य मञ्चः नास्ति, अपितु प्रत्येकस्य शिबिरस्य कृते स्वस्य स्थितिं प्रदर्शयितुं, प्रतिद्वन्द्वीनां उपरि आक्रमणं कर्तुं च मञ्चरूपेण विकसितः अस्ति एषा प्रवृत्तिः न केवलं अमेरिकनसमाजस्य विभाजनं गभीरं करोति, अपितु भविष्यस्य नीतीनां निर्माणे कार्यान्वयने च घोरं आव्हानं जनयति

सामाजिकमञ्चेषु टेलर स्विफ्ट् इत्यनेन प्रकाशिताः छायाचित्राः

उल्लेखनीयं यत् वादविवादस्य अनन्तरं अमेरिकादेशस्य लोकप्रियः पॉप्-गायिका टेलर स्विफ्ट् सार्वजनिकरूपेण उत्थाय हैरिस्-वाल्ज्-संयोजनस्य समर्थनं घोषितवती, तेषां कृते मतदानस्य आह्वानं च कृतवती स्वस्य वक्तव्ये सा स्वयमेव "निःसन्ततिबिडालमहिला" इति उक्तवती, तस्य उद्देश्यं रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य वैन्सस्य हैरिस् इत्यस्य "निःसन्ततिबिडालमहिला" इति उपहासस्य प्रतिक्रियां दातुं आसीत्

सीएनएन-पत्रिकायाः ​​अनुसारं यदा तस्य “स्विफ्ट् इत्यस्य हैरिस्-समर्थनस्य प्रतिक्रिया” इति पृष्टः तदा ट्रम्पः प्रतिवदति स्म यत् अहं न जानामि इति ।

चीनः - चीनेन सह कष्टं मा कुरुत

चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर् (wechat id: capitalnews)सूचित,अस्मिन् वादविवादे चीनदेशः प्रमुखः विषयः अस्ति ।ट्रम्पःचीनदेशस्य आयातेषु अधिकशुल्कं आरोपयितुं स्वस्य रुखं पुनः उक्तवान्, प्रतिकाररूपेण ६०% शुल्कं च प्रस्तावितवान्ददातु, चहैरिस् शुल्कं हृतं भविष्यति इति वक्तुं अल्पं स्थगितवान् ।

ट्रम्पः आर्थिकदबावद्वारा चीनस्य जाँचं संतुलनं च कर्तुं अधिकं केन्द्रितः अस्ति, यदा तु हैरिस् चीन-अमेरिका-प्रतिस्पर्धायाः निवारणाय प्रौद्योगिकीप्रतिस्पर्धायाः सुधारस्य अन्तर्राष्ट्रीयसहकार्यस्य च वकालतम् करोति " " .जी ज़ियान्बाई इत्यनेन सूचितम्।

डेमोक्रेटिक पार्टी मित्रराष्ट्रानां शक्तिं संयोजयितुं उपयोगे च अधिकं बलं ददाति, ट्रम्पः तु शुल्कादिसंरक्षणवादीनां उपायानां उपयोगे अधिकं बलं ददातिभाग। "क्षियाङ्ग हाओयुः अवदत् यत्, "एकमेव सहमतिः अस्ति यत् उभयपक्षः अमेरिकादेशस्य स्वस्य सामर्थ्यं सुदृढं कर्तुं महत्त्वं ददाति, परन्तु ट्रम्पः 'अमेरिका प्रथम' संरक्षणवादस्य एकान्तवादस्य च प्रति अधिकं प्रवृत्तः अस्ति, तथा च शिबिरसङ्घर्षपद्धत्या डेमोक्रेटिकपक्षः अधिकं प्रमुखः अस्ति वैचारिकप्रतियोगितायाः । " " .

चीनसम्बद्धयोः टिप्पणीयोः विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अद्यतननियमितपत्रकारसम्मेलने प्रतिक्रियाम् अददात् यत् -"निर्वाचनं अमेरिकादेशस्य आन्तरिकः विषयः अस्ति, निर्वाचनकाले कृतानां टिप्पणीनां विषये अहं टिप्पणीं न करिष्यामि। परन्तु चीनदेशस्य उपयोगेन क्लेशं कर्तुं अमेरिकीनिर्वाचनस्य अपि वयं विरोधं कुर्मः।‍‍‍‍‍‍‍

ट्रम्पः हैरिस् च। स्रोतः - दृश्य चीन

वर्षाणां यावत् अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारानाम् मध्ये परस्परवैरभावस्य व्यक्तिगतप्रहारस्य च भिडियो, हास्यं च वादविवादानन्तरं सामाजिकमञ्चेषु व्यापकरूपेण प्रसारितम् अस्तिचीनदेशस्य जनसमूहस्य कृते ये पदं न धारयन्ति,क्षियाङ्ग हाओयु इत्यनेन उक्तं यत् सार्वजनिकविमर्शेषु अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारानाम् प्रदर्शनस्य अवलोकनं न केवलं निर्वाचनस्य दिशानिर्णयस्य सहजः आधारः, अपितु तेषां नीतिप्रस्तावानां अवगमनस्य सर्वाधिकं प्रभावी मार्गः अपि अस्ति।

वादविवादात् वयं न केवलं अमेरिकनराष्ट्रपतिपदस्य उम्मीदवारानाम् व्यक्तिगतलक्षणानाम् आविष्कारं कर्तुं शक्नुमः, अपितु तयोः तुलनायां तेषां स्वस्वस्थानानां प्रस्तावानां च सम्यक्-असत्यस्य विषये अपि चिन्तयितुं शक्नुमः एतेन अमेरिकनराजनीति-सामाजिकयोः विषये अस्माकं अवगमनं गभीरं कर्तुं साहाय्यं भविष्यति | परिस्थितिः जनमतं च, ततः आगामिचतुर्वर्षस्य भविष्यं ज्ञातुं अस्मान् साहाय्यं करोति अमेरिकी-आन्तरिक-विदेश-नीतीनां दिशा च चीन-अमेरिका-सम्बन्धानां च कतिपयानि भविष्यवाणयः निर्मातुं शक्नुवन्ति |.

चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया