समाचारं

२०२५ एक्स्पो ओसाका, जापान, हुबेई प्रान्त प्रचारसम्मेलनं वुहाननगरे आयोजितम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के २०२५ तमे वर्षे जापान ओसाका एक्स्पो इत्यस्य कृते चीनस्य हुबेई प्रान्तस्य प्रचारसम्मेलनं वुहाननगरे आयोजितम् । अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं प्रान्तीय-इकायानां, नगरराज्यपरिषदः, प्रासंगिकव्यापारसङ्घस्य, उद्यमानाञ्च प्रायः १२० जनाः अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं प्रान्तीयपरिषदः उपनिदेशकाः शि मिंगहुई, यान मेङ्ग्युन् च भागं गृहीतवन्तः।
विश्वप्रदर्शनी विश्वस्य उच्चतमस्तरीयप्रदर्शनी अस्ति अर्थव्यवस्था, समाजः, संस्कृतिः, विज्ञानं, प्रौद्योगिकी च क्षेत्रेषु वैश्विकसाधनानि प्रदर्शयितुं, आदानप्रदानं सहकार्यं च सुदृढं कर्तुं, परस्परं अवगमनं वर्धयितुं, परस्परं प्रवर्धयितुं च महत्त्वपूर्णं मञ्चम् अस्ति सभ्यतानां मध्ये शिक्षणम्। २०२५ तमे वर्षे जापानदेशस्य विश्व एक्स्पो ओसाका ("एक्स्पो ओसाका" इति उच्यते), "पुनर्जीवितभविष्यसमाजस्य परिकल्पना" इति विषयेण, २०२५ तमस्य वर्षस्य एप्रिल-मासस्य १३ दिनाङ्कात् अक्टोबर्-मासस्य १३ दिनाङ्कपर्यन्तं भविष्यति विश्वप्रदर्शनस्थलं ओसाकानगरस्य पश्चिमदिशि "युमेशिमा" कृत्रिमद्वीपे स्थितम् अस्ति विश्वप्रदर्शनस्य समये विश्वस्य २८ मिलियनतः अधिकाः पर्यटकाः आगमिष्यन्ति इति अपेक्षा अस्ति एतावता १६१ देशाः क्षेत्राणि च ९ अन्तर्राष्ट्रीयसङ्गठनानि च प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः । चीनसर्वकारस्य पक्षतः विश्वप्रदर्शने भागं ग्रहीतुं चीनमण्डपस्य आयोजनं कृतवान् चीनमण्डपस्य विषयः "मनुष्यस्य प्रकृतेः च संयुक्तरूपेण जीवनसमुदायस्य निर्माणम्-हरितेन सह भविष्यस्य समाजः" इति विकासः।"
शि मिंगहुई इत्यनेन स्वभाषणे उक्तं यत् अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं प्रान्तीयपरिषद् हुबेईप्रान्तीयसर्वकारस्य पक्षतः २०१५ तमे वर्षे मिलान-एक्सपो, २०१७ अस्ताना एक्स्पो, २०१९ बीजिंग वर्ल्ड एक्स्पो, २०२० दुबई एक्स्पो च आयोजनं कृत्वा भागं गृहीतवती . विश्व एक्स्पो मञ्चस्य माध्यमेन हुबेई इत्यस्य मुक्तविकासस्य नूतनप्रतिबिम्बं प्रभावीरूपेण प्रवर्धयितुं प्रदर्शयितुं च, हुबेई तथा विश्वस्य अन्यदेशानां मध्ये आदानप्रदानं सहकार्यं च प्रवर्धयितुं आर्थिक, व्यापार, पर्यटन, विज्ञानं प्रौद्योगिकी च, सांस्कृतिकं अन्यं च आदानप्रदानक्रियाकलापानाम् एकां श्रृङ्खला आयोजिता , तथा मुक्त अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति। २०२५ तमस्य वर्षस्य ओसाका एक्स्पो इत्यस्मिन् चीनमण्डपस्य हुबेई इवेण्ट् सप्ताहः २०२५ तमस्य वर्षस्य जूनमासस्य १८ तः २० दिनाङ्कपर्यन्तं "कमकार्बनजीवनं, हरितविकासः" इति विषये भविष्यति तस्मिन् समये अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं प्रान्तीयपरिषद् जापानदेशं गन्तुं बृहत्परिमाणेन आर्थिकव्यापारप्रतिनिधिमण्डलस्य आयोजनं करिष्यति तथा च प्रचारप्रचारः, प्रदर्शनी, कलात्मकप्रदर्शनानि, आर्थिकव्यापारवार्ता च इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खलां करिष्यति न्यूनकार्बन-हरिद्रा-मुक्त-विकासे हुबेई-संस्थायाः नवीन-उपार्जनानि प्रदर्शयितुं, तथा च हुबेई-जापान-देशयोः सहकार्यस्य विस्तारं कर्तुं अर्थव्यवस्था, व्यापारः, संस्कृतिः, वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानम् इत्यादिषु विविधक्षेत्रेषु आदान-प्रदानं सहकार्यं च परस्परं लाभं गभीरं करिष्यति तथा विजय-विजय-परिणामान् कुर्वन्ति तथा च हुबेई-प्रान्तस्य उच्चस्तरीय-उद्घाटनस्य बहिः जगतः कृते सेवां कुर्वन्ति ।
सत्रे जापानविश्वप्रदर्शनसङ्घस्य प्रचारप्रचारब्यूरो २०२५ तमस्य वर्षस्य ओसाकाविश्वप्रदर्शनस्य प्रासंगिकस्थितेः परिचयं कृतवान्, जापानविदेशव्यापारसङ्गठनस्य वुहानप्रतिनिधिकार्यालयेन च हुबेईजापानयोः आर्थिकव्यापारसहकार्यस्य परिचयः कृतः (चीन विकास संजाल) २.
प्रतिवेदन/प्रतिक्रिया