समाचारं

वित्तीयसंकटात् अपि च कोविड-१९ महामारीतः अपि दुर्बलतरम्, दृष्टान्तः- तैलविपण्यं कियत्पर्यन्तं पतितम्?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयतैलमूल्यानि पतितानि, सर्वथा पूर्णतया...

मंगलवासरे वैश्विकमापदण्डः ब्रेण्ट् कच्चा तेलः ७० डॉलरात् न्यूनः अभवत् तदा तैलस्य मूल्यं २०२१ तमस्य वर्षस्य डिसेम्बरमासात् पूर्णतया न्यूनतमस्तरं प्राप्तवान् ।अस्मिन् वर्षे एप्रिलमासे उच्चबिन्दुना सह तुलने ब्रेण्ट् कच्चे तेलस्य वर्तमानसञ्चितक्षयः २२% अतिक्रान्तः, आधिकारिकतया तकनीकीभालूविपण्ये प्रवेशं कृतवान्

वस्तुतः मूल्येषु तीव्रक्षयस्य तुलने वर्तमानकाले यत् विपण्यभागिनः अधिकं "आश्चर्यजनकं" अनुभवन्ति तत् कच्चे तैलविपण्यस्य लोकप्रियता एव भवितुम् अर्हति

सुप्रसिद्धा वित्तीयब्लॉग् वेबसाइट् zerohedge मंगलवासरे x मञ्चे ट्वीट् कृतवती यत्——अस्मिन् शताब्द्यां कठिनतम-आर्थिक-कठिन-अवरोहणे सम्प्रति वस्तुमूल्यानि मूल्यनिर्धारणं कुर्वन्ति : वैश्विक-वित्तीय-संकटस्य, यूरोपस्य सार्वभौम-ऋण-संकटस्य, वैश्विक-कोरोना-वायरस-लॉकडाउनस्य च चरमसमये अपेक्षया तेल-विपण्य-भावना अपि दुर्गता अस्ति |.

स्थितिदत्तांशतः न्याय्यं चेत्, एषा कर्णमूर्धकचेतावनी स्पष्टतया अलार्मिस्ट् नास्ति।यथा अधोलिखितं चार्टं दर्शयति, कच्चे तैले हेजफण्ड्-समूहानां शुद्धदीर्घस्थानानि सम्प्रति सर्वकालिकनिम्नस्तरं प्रति पतन्ति ।

यथा ऊर्जाविशेषज्ञः जॉन् केम्पः गणयति, हेज फण्ड् अन्ये च धनप्रबन्धकाः षट् महत्त्वपूर्णानां कच्चा-परिष्कृत-उत्पाद-वायदा-विकल्प-अनुबन्धानां ११७ मिलियन-बैरल्-समतुल्यं 3 सितम्बर-दिनाङ्के समाप्त-सप्तदिनेषु विक्रीतवन्तः

नोटः- चित्रे रक्तरेखा शुद्धस्थानदत्तांशः अस्ति

समग्रतया धारणा केवलं ९३ मिलियन बैरल् यावत् पतिता, यत् न्यूनातिन्यूनं दशके न्यूनतमं स्तरम् अस्ति । कोषप्रबन्धकाः प्रायः सर्वत्र विक्रयन्ति मिलियन बैरल्) तथा अमेरिकी पेट्रोल (-१ मिलियन बैरल्) ।

कच्चे तैलस्य विषये नकारात्मकभावना शीघ्रमेव परिष्कृत-इन्धनेषु विस्तारिता अस्ति, यत्र पेट्रोलस्य विषये अत्यन्तं मन्दभावना वर्तते, विशेषतः डीजल-आदि-मध्यम-आसुत-द्रव्येषु

ओपेक्+ इत्यनेन उत्पादनवृद्धियोजनायाः कार्यान्वयनम् मासद्वयं यावत् स्थगयिष्यति इति आधिकारिकतया घोषितस्य अपि गतसप्ताहे ब्रेण्ट्-तैलस्य मूल्येषु अद्यापि प्रायः १०% न्यूनता अभवत् इति तथ्यं दृष्ट्वा तैल-विपण्ये वर्तमान-निराशावादी-भावना स्पष्टतया स्पष्टा अस्ति माङ्गल्याः दुर्बलतायाः नवीनतमचिह्नरूपेण सऊदी अरबदेशेन एशियायाः प्रमुखविपण्यस्य कृते स्वस्य प्रमुखकच्चे तेलस्य ग्रेडस्य मूल्यनिर्धारणमपि कटितम् अस्ति।

आपूर्ति-माङ्ग-दृष्ट्या अमेरिका-सहितं वैश्विक-अर्थव्यवस्थायां सम्भाव्य-मन्दतायाः खतरा किमपि नवीनं नास्ति । सोमवासरे सिङ्गापुरे एप्पेक-सम्मेलने बहवः तैल-उद्योग-कार्यकारिणः अवदन् यत् चीनस्य तैल-माङ्ग-वृद्धिः अपि मन्दतां गच्छति यतः विद्युत्-वाहनेषु स्वच्छ-ऊर्जा-इत्येतयोः संक्रमणं निरन्तरं त्वरितम् अस्ति।गोल्डमैन् सैच्स् इत्यस्य तैलसंशोधनस्य प्रमुखः दान स्ट्रुवेन् इत्यस्य अनुमानं यत् चीनस्य तैलमागधावृद्धिः प्रतिवर्षं प्रायः २,००,००० बैरल् प्रतिदिनं यावत् मन्दतां प्राप्तवती, यदा तु पूर्वपञ्चवर्षेषु प्रतिदिनं ५,००,००० बैरल् प्रतिदिनं ६,००,००० बैरल् यावत् वार्षिकवृद्धिः अभवत् नवीन कोरोना वायरस के प्रकोप।

विटोल् समूहस्य मुख्यकार्यकारी रसेल हार्डी इत्यनेन उक्तं यत् चीनस्य विद्युत्वाहनेषु परिवर्तनेन अस्मिन् वर्षे वा आगामिषु वा घरेलुपेट्रोलस्य माङ्गं चरमपर्यन्तं प्राप्तुं शक्यते।

आपूर्तिपक्षे प्रौद्योगिकीप्रगतेः कार्यक्षमतासुधारस्य च कारणात् विगतत्रिषु वर्षेषु अमेरिकी-शेल्-तैल-गैस-उत्पादने ३०% वृद्धिः अभवत्, येन उत्पादनं न्यूनीकर्तुं ओपेक-सङ्घस्य प्रयत्नाः प्रायः प्रतिपूर्तिः कृताः एतेन माङ्गल्यस्य मन्दतायाः सम्भावना अपि कारकं जातम् तैलस्य मूल्येषु वर्तमानः प्रभावः दबावः अधिकं स्पष्टः भवति। वास्तविकगैसस्य मूल्यानि सर्वकालिकनिम्नतमस्तरस्य समीपं गच्छन्ति यतः बाइडेन्/हैरिस् प्रशासनं निर्वाचनात् पूर्वं वस्तुमूल्यानि यथासम्भवं न्यूनीकर्तुं सर्वोत्तमं प्रयतते।

नोटः- उपरितनचित्रे अमेरिकी-कच्चे तैलस्य उत्पादनं दृश्यते, अधः चित्रे च ओपेक्-कच्चे तैलस्य उत्पादनं दृश्यते ।

अस्मिन् सप्ताहे तैलमूल्यानां उतार-चढावात् न्याय्यं चेत्, एकः रोचकः घटना अस्ति यत् प्रत्येकं समये पूर्वसमये प्रातः १० वादने (बीजिंगसमये २२ वादने) ब्रेण्ट्-कच्चे तेलस्य मूल्ये अल्पकालीन-क्षयः भविष्यति

कच्चे तैलस्य अग्रे वक्रस्य विषये तु २-३ मासाः पूर्वं यत् पश्चात्तापस्य स्वरूपं वृषभरूपेण आसीत् तत् प्रायः अन्तर्धानं जातम् ।१२ मासस्य ब्रेण्ट्-प्रसारः विगतमासे ४ डॉलरतः १ डॉलरपर्यन्तं पतितः, सम्पूर्णः वक्रः च पश्चात्तापात् मन्दगति-कण्टाङ्गो-पर्यन्तं द्रुतगत्या गच्छति ।

नोटः- स्पॉट् प्रीमियम-प्रवृत्तिः, उपरितः अधः यावत्, ३ मासाः पूर्वं, १ मासपूर्वं, अधुना च अस्ति ।

तैलस्य अस्थिरतामापकस्य ओवीएक्स् इत्यस्य अपि अद्यतनकाले तीव्ररूपेण वृद्धिः अभवत्, यद्यपि अगस्तमासस्य आरम्भे दृष्टस्य आतङ्कस्तरात् अधः एव अस्ति ।

नोटः- उपरि बैंगनीरेखा तैलमूल्यानां प्रवृत्तिः अस्ति, पीतरेखा च अस्थिरता अस्ति ।

तुलनानां समुच्चयः दर्शयति यत् तैलविपण्यस्य "भयसूचकाङ्कः" ovx वर्तमानकाले अमेरिकी-शेयरबजारस्य "भयसूचकाङ्कः" vix इत्यस्मात् बहु अधिकः अस्ति:

सम्बन्धितविपण्यस्य दृष्ट्या वर्तमानकाले तैलमूल्यानां न्यूनता अन्येषां केषाञ्चन सम्बद्धानां सम्पत्तिनां कृते अपि च फेडरल् रिजर्वस्य निर्णयनिर्माणस्य कृते अपि अत्यन्तं बोधकं दृश्यतेयथा, तैलस्य मूल्यं अमेरिकी-डॉलरेण सह कालं यावत् तालमेलं स्थापयति (प्रायः यतोहि अमेरिकी-देशः कच्चे तैलस्य आयातकात् निर्यातकर्त्रे गतः), अतः अमेरिकी-डॉलरस्य मूल्यं अधिकं पतति इति किम्?

नोटः- पीतरेखा तैलस्य मूल्यं, बैंगनीरेखा च अमेरिकीडॉलरस्य प्रवृत्तिः ।

तस्मिन् एव काले यथा वयं अद्य प्रातःकाले प्रवर्तयामः, तथैव तैलस्य मूल्येषु न्यूनता अमेरिकादेशे १० वर्षीयस्य ब्रेक-इवेन्-महङ्गानि-दरस्य पतनं प्रेरयति | भविष्य...

यदि तैलस्य मूल्यानि १० वर्षीयेन अमेरिकीकोषस्य उपजेन सह एकत्र स्थापितानि सन्ति, यत् "वैश्विकसम्पत्त्याः मूल्यनिर्धारणस्य लंगरम्" अस्ति, तर्हि द्वयोः युगपत् न्यूनतायाः अर्थः अस्ति यत् फेडरल् रिजर्वेन यथाशीघ्रं व्याजदरे कटौतीयाः गतिः त्वरिता कर्तव्या?

अन्ते घरेलुनिवेशकानां स्मरणं करणीयम् यत् तैलस्य मूल्यं csi 300 सूचकाङ्कः च एकवर्षात् अधिकं यावत् "उत्तममित्रः" अस्ति, अयं दृश्यः च अद्यतनकाले प्रतिबिम्बितः इति भासते।