समाचारं

एकः वृद्धः पुलिसकारस्य सुगतिचक्रं हरितवान् इति आरोपः आसीत् तस्य पत्नी या तस्य सह कारमध्ये आसीत्, सा शिकायतुं ८ घण्टानां श्रव्यलेखनं निर्मितवती।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता/ली जियानन

सम्पादक/शी ऐहुआ

लेगो फू तस्य पत्नी च हू जिन्हुआ च यस्य गतिशीलतायाः समस्याः सन्ति

२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के राजमार्गे अचानकं गार्डरेल्-इत्यत्र एकः पुलिस-कारः दुर्घटनाम् अकरोत्, यत्र झेजियाङ्ग-प्रान्तस्य लॉन्गयु-काउण्टी-न्यायालयस्य जमानतदाराः, वधं क्रियमाणं लेगो-धनवन्तः दम्पती च वहति स्म

घटनायाः अनन्तरं समीपस्थं यातायातपुलिसः उद्धारसूचनाः प्राप्य एव दुर्घटनायाः विषये ज्ञातवान् यदा ते घटनास्थलं प्राप्तवन्तः तदा तेभ्यः दुर्घटनाकारणं न सूचितम्। प्रायः एकघण्टानन्तरं याने स्थितः जमानताधिकारी एतस्य घटनां निवेदितवान् ।

अनेकाः जमानतदाराः साक्ष्यं दत्तवन्तः यत् पृष्ठपीठे उपविष्टः लेगो फू इत्यनेन उच्चवेगेन गच्छन्तं वाहनस्य सुगतिचक्रं आकृष्य वाहनस्य नियन्त्रणं त्यक्तम् लेगोफुः सर्वदा अपराधं कृतवान् इति अङ्गीकृतवान् यत् चालकस्य अनुचितसञ्चालनेन दुर्घटना अभवत् इति ।

प्रथमविचारे तस्य पत्नी हू जिन्हुआ स्वपतिस्य रक्षणं कृतवती, तस्याः पतिना सुगतिचक्रं न गृहीतम् इति सिद्धयितुं घटनायाः पूर्वं पश्चात् च सम्पूर्णं ८ घण्टानां रिकार्डिङ्ग् प्रस्तौति स्म स्वीकृतः अभवत् ।

कानूनप्रवर्तनरिकार्डर्, वाहनचालनरिकार्डर् इत्यादीनां विडियोसाक्ष्याणां अभावे न्यायालयेन जमानतदारस्य साक्ष्यं स्वीकृतम्, २०२२ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के टोङ्गलु-मण्डलस्य न्यायालयेन तत् निर्णयः कृतः लेगो फू इत्यस्याः शङ्का आसीत् यत् सः खतरनाकान् अपराधान् कृतवान् । लेगोफू अपीलस्य मूलनिर्णयस्य समर्थनं कृतवान् ।

७० वर्षीयः लेगो फू तस्य पत्नी च अस्मिन् निर्णये असन्तुष्टौ अद्यपर्यन्तं आह्वानं कुर्वन्तौ स्तः। २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के झेजियाङ्ग-प्रान्तीय-अभियोजकालयेन प्रतिक्रिया दत्ता यत् अस्मिन् प्रकरणे शिकायतां औपचारिकरूपेण स्वीकुर्यात् इति ।

यत्र पुलिसकारस्य यातायातदुर्घटना अभवत् तत्र मार्गखण्डः

विलम्बित पुलिस रिपोर्ट

२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के प्रायः ७:३० वादने झेजियांग-प्रान्तस्य लॉन्ग्यो-मण्डलस्य न्यायालयस्य जमानतदारः तियान जुन्बो इत्यादयः तत् होटलं प्राप्नुवन् यत्र लेगो-धनवन्तः दम्पती हाङ्गझौ-नगरे निवसन्ति स्म "ते अवदन् यत् ते अस्मान् पुनः लॉन्ग्यो-नगरं प्रति नेष्यन्ति ऋणस्य कार्यान्वयनम् सम्पादयन्तु" इति हू जिन्हुआ अवदत्। स्मर्यताम्।

लेगोफु इत्यस्य पर्वतीयक्षेत्रस्य अनुबन्धस्य कारणेन एतत् ऋणं जातम् । लेगोफू लोङ्गयु-मण्डलस्य लोङ्गझौ-वीथिस्थे बैबन्-ग्रामे १९९९ तमे वर्षात् लॉन्गयू-मण्डलस्य हुझेन्-नगरस्य वेन्लिन्-ग्रामे फल-खेतस्य अनुबन्धं कृतवान् । २०१८ तमे वर्षे वेन्लिन्-ग्रामे (लिङ्गुओचाङ्ग्), हुझेन्-नगरे कृषिभूमि-पुनर्प्राप्ति-परियोजनायाः अनुमोदनं लॉन्गयू-मण्डलसर्वकारेण कृतम्, लेगोफु-द्वारा अनुबन्धितं वनं भूमि-पुनर्प्राप्तेः समये नष्टम् अभवत्, तथा च दम्पत्योः सूचना अभवत् यत् परियोजनायाः कारणात् वन-सम्पदां नष्टाः अभवन् २०२१ तमे वर्षे लॉन्गयू काउण्टी-सर्वकारेण राष्ट्रियवन-तृणभूमि-प्रशासनेन स्थलगतनिरीक्षणानन्तरं परियोजना रद्दीकृता । परन्तु लेगो-धनवान् दम्पती किङ्ग्मियाओ इत्यस्मात् कदापि क्षतिपूर्तिं न प्राप्नोत् ।

पर्वतीयभूमिं अनुबन्धं कृत्वा लेगोफू-मण्डलस्य कृषि-ग्रामीण-ब्यूरो-इत्यस्य च कृषि-अनुबन्धविवादः अभवत्, २०१९ तमस्य वर्षस्य सितम्बर-मासस्य २० दिनाङ्के लॉन्गयु-मण्डलस्य न्यायालयेन निर्णयः कृतः यत् लेगोफू-इत्यनेन लोङ्गयु-मण्डलस्य कृषि-ग्रामीण-ब्यूरो-इत्यस्मै १२०,००० युआन्-रूप्यकाणां क्षतिपूर्तिः कर्तव्या इति लेगो-धनवन्तः दम्पती क्षतिपूर्तिं कर्तुं इच्छन्ति, किङ्ग्मियाओ-इत्यस्य क्षतिपूर्तिं सर्वकारेण दत्तस्य अनन्तरं धनं प्रतिदातुं प्रतिज्ञां च कृतवन्तः ।

वर्षेषु दम्पती युवासस्यशुल्कस्य विषये सूचनां ददाति स्म । २०२१ तमस्य वर्षस्य अगस्तमासस्य अन्ते लेगोफुः हू जिन्हुआ इत्यस्याः चक्रचालकेन हाङ्गझौ-नगरं धकेलितवान् यत् सः समस्यायाः सूचनां सम्बन्धितप्रान्तीयविभागेभ्यः कृतवान् तथा च "तरुणसस्यानां हानिः" इति क्षतिपूर्तिं कर्तुं स्थानीयसर्वकारस्य पर्यवेक्षणं कर्तुं अनुरोधं कृतवान् तेषां अपेक्षा नासीत् यत् हाङ्गझौ-नगरस्य लॉन्गयु-न्यायालयेन "प्रवर्तनस्य" सामना करणीयः इति ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के प्रायः ८ वादने कानूनस्य प्रवर्तनार्थम् आगतस्य जमानतदारस्य सम्मुखे हु जिन्हुआ व्याख्यातवान् यत्, "मम सम्पूर्णे पर्वतस्य ३०० एकराधिकाः वृक्षाः नष्टाः, मया च एकं पैसा (प्राप्तम्) अपि न प्राप्तम् ). पश्चात् तौ जमानतदारेन पुलिसकारं नीतवन्तौ।

तस्मिन् दिने प्रातः ९:३० वादने यदा हाङ्ग्सिन्जिङ्ग्-एक्सप्रेस्वे-मार्गस्य टोङ्ग्लु-निर्गमात् किआण्डाओ-सरोवरं प्रति द्वौ किलोमीटर्-तः न्यूनं दूरं गच्छन् आसीत्, तदा लॉन्गयू काउण्टी-कोर्ट-पुलिस-कारः नियन्त्रणं त्यक्त्वा राजमार्गस्य दक्षिणभागे स्थिते गार्डरेल्-इत्यत्र आहतवान् वाहनस्य दक्षिणपार्श्वे क्षतिग्रस्तौ अभवताम् ।

पश्चात् जमानतदारः तियान जुन्बो पुलिसं आहूय अवदत् यत् पृष्ठपीठे उपविष्टः लेगोफुः सहसा उत्थाय उच्चवेगेन गच्छन्तं वाहनस्य सुगतिचक्रं आकर्षितवान्, येन लेगोफुः पुनः चेङ्गनान्-वाहनं नीतः अन्वेषणार्थं टोङ्गलु-मण्डलस्य पुलिस-स्थानकम्। २०२१ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के ले गाओफु इत्यस्य निरोधः टोङ्गलु-मण्डलस्य जनसुरक्षाब्यूरो इत्यनेन कृतः ।

मार्शल तियान जुन्बो प्रथमः न आसीत् यः पुलिसं आहूतवान् ।

हाङ्गझौ राजमार्गयातायातपुलिसदलस्य पञ्चमब्रिगेडस्य एकः सहायकपुलिसः साक्ष्यं दत्तवान् यत् तस्मिन् समये सः राजमार्गस्य उद्धारकर्मचारिणः वाकी-टॉकी-इत्यस्य विषये सूचनां दत्तवन्तः इति श्रुत्वा समीपे दुर्घटना अभवत् इति सः त्वरितरूपेण आगतः यत् सः व्यवस्थां निर्वाहयितुम् अवगन्तुं च साहाय्यं कृतवान् प्रथमदृश्ये स्थितिः।

यदा प्रश्नः कृतः तदा सहायकपुलिसपदाधिकारी अवदत् यत् घटनास्थले आगत्य कश्चन अपि दुर्घटनाकारणस्य उल्लेखं न कृतवान् यतः सः समूहं राजमार्गात् दूरीकृत्य लॉन्गयू काउण्टी न्यायालये एकस्मात् सहायकपुलिसपदाधिकारिणाम् अवगतवान् यत् सः शङ्कितः एव सुगतिजन्यदुर्घटनानां लुण्ठनं कृतवान्” इति । सः तत्क्षणमेव घटनास्थले यातायातपुलिसस्य समीपे सूचनां दत्तवान् ततः परं यातायातपुलिसः संक्षेपेण स्थितिं ज्ञात्वा तस्य सूचनां दत्तवान् ततः परं लॉन्ग्यो काउण्टी जमानतदारः तियान जुन्बो इत्यनेन घटनायाः एकघण्टायाः अधिकं समयः व्यतीतः इति।

घटनायां सम्बद्धं पुलिसकारः

परस्परविरोधी साक्ष्यम्

यदा प्रश्नः कृतः तदा लॉन्गयू काउण्टी कोर्टस्य पुलिसकारस्य चालकः द्वौ जमानतदारौ च सर्वे सूचितवन्तौ यत् लेगोफुः हस्तद्वयेन सुगतिचक्रं गृहीतवान् इति।

लॉन्गयू काउण्टी न्यायालये पुलिसकारस्य चालकः साक्ष्यं दत्तवान् यत् लेगोफू स्वयमेव वार्तालापं कुर्वन् आसीत् तथा च सहसा "वयं मिलित्वा म्रियमाणाः भविष्यामः" इति उक्तवान् ततः सः स्वस्य सुगतिचक्रस्य उपरि दक्षिणकोणं हस्तद्वयेन आकर्षितवान् तस्य वामहस्तः दक्षिणहस्तः च on the stall इत्यत्र।

यात्रीपीठे उपविष्टः जमानतदारः जियांग् कान्कान् साक्ष्यं दत्तवान् यत् सः लेगोफू इत्यस्य समीपं त्वरितम् आगच्छन्तं दृष्टवान्, सः सुगतिचक्रस्य उपरितनं दक्षिणं कोणं हस्तद्वयेन गृहीत्वा दक्षिणतः कृतवान्, येन कारस्य नियन्त्रणं त्यक्तम् कि हू जिन्हुआ स्वपतिं लेगोफुं सुगतिचक्रं गृह्णन्तं दृष्टवान्, "कथं त्वं तादृशं कार्यं कर्तुं शक्नोषि" इति आरोपयन्, परन्तु लेगो फू इत्यनेन घटनास्थले उक्तं यत् न्यायालयस्य चालकः एव अव्यवस्थितरूपेण चालयति स्म यः तस्य जीवनं इच्छति स्म।

घटनासमये लेगो फू इत्यस्य पार्श्वे उपविष्टा हू जिन्हुआ इत्यनेन उक्तं यत् तस्याः पतिः पृष्ठपीठस्य मध्ये उपविष्टः आसीत् सा इव अनुभूतवती यत् कारः सहसा ब्रेकं करोति तदा सा अग्रे त्वरितम् अगच्छत् अग्रे शरीरेण, परन्तु सः हस्तद्वयेन अग्रे त्वरितवान्, अहं कुत्र गतः, कुत्र च मया तत् सम्मुखीकृतम् इति स्पष्टतया न दृष्टवान् ।”

लेगोफू अपि स्वीकृतवान् यत् सः आसनमेखला न धारयति स्म, सः शिरः पृष्ठतः तिर्यक् कृत्वा सुप्तवान् आसीत् "चालकः सहसा ब्रेकं कृतवान् अहं च अग्रे त्वरितवान् यात्रीपीठं, वाम ऊरुः अपि अतीव कष्टेन आहतः आसीत्।

लेगोफुः सुगतिचक्रं आकर्षयति इति अङ्गीकृतवान्, "इदं मम जीवनम्। मम पत्नी अपि कारमध्ये अस्ति। अहं कथं मम भार्यायाः मम जीवनस्य च उपहासं कर्तुं शक्नोमि, कारदुर्घटनायाः अनन्तरं सः अपि स्वपत्न्याः उत्थापनस्य साहाय्यं कृतवान्।

आरम्भात् अन्ते यावत् लेगोफुः "मया अन्यायः कृतः, अहं च पीडितः" इति स्वीकारस्य दण्डस्य च सूचनायां हस्ताक्षरं कर्तुं न इच्छति स्म ।

अन्ते चालकस्य, जमानतदारस्य, अन्येषां च साक्ष्यं स्वीकृतम् यत् तेन लेगोफः सुगतिचक्रं गृहीतवान् इति परिचयः कृतः । प्रकरणे प्रमाणानि दर्शयन्ति यत् अन्वेषणसंस्था अगस्तमासस्य २९ दिनाङ्के दुर्घटनावाहनस्य सुगतिचक्रात् लेगोफुस्य डीएनए न निष्कासितवती ।३० अगस्तदिनाङ्के पुनः परीक्षणसामग्री निष्कासिता अभवत् तथा च लेगोफू इत्यस्य डीएनए पूर्वमेव ज्ञातम् आसीत् been longyou county court इत्यनेन स्वेच्छया पुनः स्थानीयवाहनमरम्मतस्य दुकाने निक्षिप्तम्।

२०२१ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के टोङ्ग्लु-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः लेगो-फू-इत्यस्य ग्रहणार्थं अभियोजकमण्डलाय आवेदनं कृतम् । लोकसुरक्षाब्यूरो इत्यस्य मतं यत् लेगोफुः सहसा पृष्ठपङ्क्तौ मध्यपीठात् उत्थाय हस्तद्वयेन सुगतिचक्रं आकर्षितवान्, येन उच्चगतिवाहनस्य सुगतिचक्रस्य नियन्त्रणं नष्टं जातम्, वाहनं दक्षिणगार्डरेल् इत्यत्र प्रहारं कृतवान् लेगो फू २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के गृहीतः । २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २९ दिनाङ्के टोङ्गलु-मण्डलस्य जनसुरक्षा-ब्यूरो-संस्थायाः खतरनाक-उपायेन जन-सुरक्षायाः खतरे स्थापयितुं शङ्कायाः ​​कारणेन लेगो-फू-इत्यस्य समीक्षायै, अभियोजनाय च टोङ्गलु-मण्डलस्य अभियोजकालये स्थानान्तरितम्

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के टोङ्ग्लु-मण्डलस्य अभियोजकत्वेन सार्वजनिक-अभियोजनं प्रारब्धम् ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के लॉन्गयू-मण्डलस्य जनन्यायालयस्य जमानतदाराः लेगो-धनवन्तः दम्पत्योः विरुद्धं "प्रवर्तनं प्रवर्तयितुं" हाङ्गझौ-नगरं गतवन्तः ।

८ घण्टानां रिकार्डिङ्ग्

२०२२ तमस्य वर्षस्य जनवरी-मासस्य ७ दिनाङ्के प्रथमवारं प्रकरणस्य प्रथमविचारः अभवत् ।

प्रथमपदस्य कानूनी सहायतावकीलस्य मतं आसीत् यत् जमानतदारस्य अन्येषां च साक्ष्यस्य तथा च स्थलनिरीक्षणस्य समये लेगो फू इत्यस्य पत्न्याः कथनस्य च मध्ये प्रमुखः विरोधाभासः अस्ति डीएनए टङ्कणेन लेगो फू इत्यस्य सुगतिचक्रस्य ग्रहणस्य व्यवहारः प्रत्यक्षतया सिद्धः नासीत्, तथा च टकरावस्य समये लेगो फू इत्यस्य केशाः सुगतिचक्रे एव तिष्ठन्ति इति अनिवार्यम् प्रकरणे कानूनप्रवर्तनरिकार्डर् वा वाहनचालनरिकार्डर् इत्यादीनि विडियोसाक्ष्याणि अस्पष्टानि आसन्, प्रमाणानि अपर्याप्तानि च आसन्;

षड्दिनानन्तरं हू जिन्हुआ अष्टघण्टानां अभिलेखनसाक्ष्यं टोङ्गलु-मण्डलन्यायालये प्रदत्तवान् । हू जिन्हुआ इत्यनेन उक्तं यत् दीर्घकालीनयाचिकानां अधिकाररक्षणस्य च कारणात् प्रमाणानां संरक्षणार्थं स्वस्य रक्षणार्थं च अभिलेखनस्य आदतिः अस्ति । २०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के प्रातःकाले यदा सा लॉन्गयू काउण्टी कोर्टस्य जमानतदारस्य द्वारे ठोकना श्रुतवती तदा सा स्वेन सह वहितेन मोबाईल-फोनेन रिकार्डिङ्ग् कर्तुं आरब्धा, संयोगेन च घटनायाः पूर्वं पश्चात् च सम्पूर्णं प्रक्रियां रिकार्ड् कृतवती २०२२ तमस्य वर्षस्य जनवरी-मासस्य ७ दिनाङ्के यदा विवादः आरब्धः तदा सा न्यायालये साक्षिरूपेण प्रस्तुतुं योजनां कृत्वा रिकार्डिङ्गस्य प्रतिलिपिं युक्तं स्वर-रिकार्ड्-यंत्रं गृहीत्वा न्यायालयं गता, परन्तु सा तत् समर्पयितुं न शक्नोति यतोहि सा आहूता नासीत् .

प्रथमविचाराणां प्रथमसुनवायानां अनन्तरं हू जिन्हुआ इत्यनेन यत् श्रव्य-अभिलेखनं समर्पितं तस्य विषये लोक-अभियोजक-संस्थायाः रिकार्डिङ्गस्य प्रामाणिकतायाः विषये आक्षेपाः उत्थापिताः, न्यायालयेन मूल्याङ्कन-संस्थायाः मूल्याङ्कन-संस्थायाः न्यासः कृतः

२०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के मूल्याङ्कनसंस्था टोङ्गलु-मण्डलस्य जनसुरक्षाब्यूरो-इत्यस्मै उत्तरं दत्तवती यत् "विद्यमानसामग्रीस्थितीनां सीमानां कारणात्, मूल-रिकार्डिङ्ग-उपकरणानाम् अभावात् च न्यस्तस्य विषयस्य प्रमाणीकरणं असम्भवम्" इति लेगोफू इत्यस्य अपीलवकीलः ली ज़ियान्फेङ्गः शेन्यी इत्यस्मै अवदत् यत् प्रथमस्तरीयन्यायालयेन हू जिन्हुआ इत्यस्मै प्रासंगिकस्थितेः सूचना न दत्ता, न च सामग्रीपूरकं कर्तुं वा पुनः पहिचानं कर्तव्यम् इति पृच्छितुं वा अनुमतिः न दत्ता।

हू जिन्हुआ शेन्यी इत्यस्मै लाइव रिकार्डिङ्ग् प्रदत्तवान् यदा लॉन्ग्यो काउण्टी न्यायालयस्य कर्मचारिणः द्वयोः दूरं नेतुम् होटेल् गतवन्तः, यातायातदुर्घटनातः आरभ्य यदा हू जिन्हुआ लॉन्ग्यो काउण्टी प्रति प्रेषितः तदा यावत् तस्य अभिलेखः कृतः स्वयं स्वस्य मोबाईलफोने। हू जिन्हुआ इत्यस्य स्मृतीनां आधारेण स्थले एव रिकार्डिङ्ग् श्रूयते यत् दुर्घटनापूर्वं लेगोफू इत्यस्य वामभागे उपविष्टः लॉन्गयू कोर्टस्य जमानतदारः तियान जुन्बो खर्राटं कृत्वा कारमध्ये सुप्तवान् आसीत् " तथा च दूरभाषस्य उत्तरं दातुं आरब्धवान् इव। टायराः भूमौ खरदन्ति, वाहनानि डोलन्ति, दुर्घटना च शृण्वन्ति।

तियान जुन्बो, ले गाओफु च द्वौ अपि पृष्टवन्तौ यत् "किं दोषम्?" तदा लेगोफू तस्य पत्नी च लेगोफू इत्यनेन सहायं कृतवन्तौ, "किमर्थं त्वं एतादृशं वाहनचालनं करोषि?" उद्देश्यतः किम्?" ?”

स्थले कृतेन रिकार्डिङ्ग् इत्यनेन ज्ञातं यत् यदा दुर्घटना अभवत् तदा लेगोफू "वयं मिलित्वा म्रियमाणाः" इत्यादीनि धमकीवचनानि न उक्तवती, हू जिन्हुआ च स्वपतिं सुगतिचक्रं गृहीतवान् इति आरोपं न कृतवती

दुर्घटनायाः अनन्तरं चालकः जमानतदारः च लेगोफु इत्यस्य आरोपस्य खण्डनं न कृतवन्तः, लेगोफु इत्यस्य सुगतिचक्रं गृहीतवान् इति अपि आरोपं न कृतवन्तः । लेगोफुस्य परिवारस्य, रक्षावकीलानां च मतं यत् एतत् साधारणजीवनस्य अनुभवेन सह असङ्गतम् अस्ति ।

हू जिन्हुआ इत्यनेन प्रदत्ते रिकार्डिङ्ग् इत्यस्मिन् ले गाओफू एकदा यातायातपुलिसस्य सहायकपुलिसस्य समक्षं शिकायतुं प्रवृत्तः यत् ते प्रथमं घटनास्थले आगतवन्तः यत् "ते लापरवाहीपूर्वकं वाहनचालनं कृतवन्तः" इति सहायकपुलिसपदाधिकारी तस्मै अवदत् यत्, "वाहनचालनकाले कोऽपि शतप्रतिशतम् सुरक्षायाः गारण्टीं दातुं न शक्नोति" इति । पश्चात् यदा पुलिसैः प्रश्नः कृतः तदा सहायकपुलिसपदाधिकारी व्याख्यातवान् यत्, "अहं परस्य भावनां शान्तयितुं प्रयतमानोऽस्मि, तस्य वचनं स्पष्टतया न श्रुतवान्" इति

हू जिन्हुआ इत्यनेन अभिलेखसाक्ष्यं प्रस्तूयमाणस्य अनन्तरं अन्वेषणसंस्था २०२२ तमस्य वर्षस्य एप्रिलमासस्य १२ दिनाङ्के तियान जुन्बो इत्यस्य अन्येषां च कतिपयानां न्यायिकपुलिसपदाधिकारिणां कृते अपरं प्रश्नोत्तरं कृतम् । प्रथमविचाराणां द्वितीयसत्रे अनेकानि साक्ष्याणि सिद्धयितुं प्रयुक्तानि यत् दुर्घटनापूर्वं चालकस्य लिन् हैरोङ्गस्य लेगोफू इत्यनेन सह शारीरिकः सम्पर्कः नासीत्, तथा च लेगोफू इत्यस्य सम्पर्कं प्राप्तौ जमानतदारद्वयं तियान जुन्बो, जियाङ्ग कैन्कान् च लेगोफु इत्यनेन सह न स्पृष्टवन्तौ सुगतिचक्रम् ।

प्रथमपदस्य रक्षावकीलः चालकस्य लिन् हैरोङ्गस्य जमानतदारद्वयस्य च साक्ष्यं प्रति आक्षेपं कृतवान्, प्रमाणरूपेण च अनेकाः अभिलेखाः प्रस्तौति, प्रतिलेखाः च संकलितवन्तः सः मन्यते स्म यत् त्रयाणां जनानां साक्ष्यं चालकस्य लिन् हैरोङ्गस्य लेगो फू इत्यस्य च शारीरिकं परोक्षं वा सम्पर्कं न निराकर्तुं शक्नोति न्यायालयस्य कर्मचारिणः इति नाम्ना त्रयः जनाः मृत्युदण्डस्य अधीनस्थे लेगो फू इत्यस्य विषये रुचिं लभन्ते स्म, मिथ्यावक्तव्यं च दत्तवन्तः .तेषां साक्ष्यं न स्वीक्रियताम्।

परन्तु स्थले एव अभिलेखनसाक्ष्यं गम्भीरतापूर्वकं न गृहीतम् अपीलीयवकीलः शेन् यी इत्यस्मै अवदत् यत् सः सञ्चिकायां विद्यमानसामग्रीणां समीक्षां कृतवान् तथा च प्रथमविचारे अभिलेखनसाक्ष्यस्य प्रमाणं नास्ति तथा च विस्तरेण प्रदर्शितम् इति ज्ञातवान्, ले गाओफुः च न निर्गतवान् किमपि पारपरीक्षामतम्।

हू जिन्हुआ स्वपरिवारेण सह चक्रचालकेन स्वपत्न्याः कृते आह्वानं कृतवती

शिकायत स्वीकृता

अन्ते प्रथमचरणस्य न्यायालयेन ज्ञातं यत् लॉन्गयू काउण्टी न्यायालये चालकस्य, जमानतदारस्य इत्यादीनां साक्ष्यं परस्परं समर्थनात्मकं भवति, तदतिरिक्तं लेगोफू इत्यस्य डीएनए टङ्कनं सुगतिचक्रात् ज्ञातम् प्रकरणं पर्याप्तं आसीत् यत् लेगोफू कारस्य सुगतिचक्रं अपहृतवान् इति तथ्यं पुष्टयितुं ।

विवादानन्तरं न्यायालयेन ज्ञातं यत् लेगोफू इत्यनेन सहसा उच्चवेगेन गच्छन्तं कारस्य सुगतिचक्रं अपहृतं जातम्, येन कारस्य नियन्त्रणं त्यक्त्वा राजमार्गस्य रक्षकरेलं मारितम्, येन कारस्य उपरि स्थितानां जनानां चोटः अभवत्, वाहनस्य क्षतिः च अभवत् the case did not cause serious consequences in the end, the traffic flow on the highway उच्चवेगेन गच्छन्तीनां बृहत्, द्रुतगतिना, नियन्त्रणात् बहिः च वाहनानां प्रमुखयातायातदुर्घटनानां कारणं भवितुं बहु सम्भावना वर्तते, येन जीवनं, स्वास्थ्यं, सम्पत्तिसुरक्षा च गम्भीररूपेण खतरे भवति अज्ञातजनानाम् ।

२०२२ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के टोङ्गलु-मण्डलन्यायालयेन लेगो फू-इत्यनेन जनसुरक्षां खतरनाकरीत्या खतरान् जनयितुं दोषी इति निर्णयः कृतः, तस्मात् चतुर्वर्षषड्मासानां कारावासस्य दण्डः दत्तः प्रथमचरणस्य निर्णये हू जिन्हुआ इत्यनेन प्रस्तुतस्य स्थले अभिलेखनसाक्ष्यस्य उल्लेखः नासीत् । लेगोफू इत्यनेन स्वस्य आह्वानपत्रे एतत् दृढतया प्रश्नः कृतः ।

लेगोफू इत्यस्य द्वितीयपदस्य रक्षावकीलस्य मतं यत् प्रथमचरणस्य निर्णये स्थले एव अभिलेखनस्य प्रमुखसाक्ष्यस्य उल्लेखः न कृतः, यत् प्रथमपदवीयन्यायालयस्य न्यस्तपरिचयप्रक्रिया अवैधः इति कारणं च प्रमाणीकरणं कर्तुं नकारितवान् असह्यम् आसीत्। द्वितीयविचारे सः पुनः पहिचानाय आवेदनं कृतवान् परन्तु हाङ्गझौ-मध्यमजनन्यायालयेन तस्य समर्थनं न कृतम् ।

हांग्जो मध्यवर्ती जनन्यायालयेन ज्ञातं यत् हू जिन्हुआ द्वारा प्रस्तुतं अभिलेखनं प्रथमस्तरीयन्यायालयेन कानूनानुसारं न्यस्तेन योग्येन मूल्याङ्कनसंस्थायाः प्रमाणीकरणं कृतम् अस्ति मूल्याङ्कनसंस्थायाः प्रमाणीकरणं न कृतम् इति द्वितीयप्रसङ्गेन प्रदत्तं अभिलेखनं प्रदत्तस्य अभिलेखनस्य विषयवस्तुना सह सङ्गतम् आसीत्, तथा च तत् समर्थनसाक्ष्यस्य स्तरं प्राप्तुं न शक्तवान् रिचः प्रामाणिकतायाः उद्देश्यं न्याय्यं करोति

२०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के हाङ्गझौ-मध्यन्यायालयेन द्वितीयपक्षे मूलनिर्णयस्य समर्थनं कृतम् । लेगो-धनस्य पत्नी हू जिन्हुआ स्वपतिस्य निर्णयं स्वीकुर्वितुं न अस्वीकृतवती, हाङ्गझौ-मध्यमजनन्यायालये, झेजियांङ्ग-प्रान्तीय-उच्चन्यायालये, हाङ्गझौ-अभियोजकक्षेत्रे च अपीलं कृतवती, परन्तु सर्वाणि अङ्गीकृतानि २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के लेगो फू, हू जिन्हुआ च झेजियांग-प्रान्तीय-अभियोजकालये शिकायतां प्रदत्तवन्तौ ।

अधुना लेगो धनी दम्पती न्यायिकमूल्यांकनार्थं आवेदनं कृत्वा भौतिकसाक्ष्यरूपेण नूतनसाक्ष्यरूपेण च मूलरिकार्डिंग् सहितं मोबाईलफोनं प्रस्तौति।

लेगोफु इत्यस्य अपीलवकीलः अपि अवदत् यत् लेगोफु इत्यस्य शारीरिकस्थितिः, सुगतिचक्रं हर्तुं, परिवर्तयितुं च क्षमता च नासीत् । २०११ तमे वर्षे ५७ वर्षीयः लेगोफुः मोटरसाइकिलं चालयन् यातायातदुर्घटनाम् अनुभवति स्म, तस्य दक्षिणहस्ते लघु अङ्गुली, वलय-अङ्गुली च भग्नाः अभवन् न शक्नोमि मम दक्षिणमुष्टिं धारयितुं, न च बलं प्रयोक्तुं शक्नोमि। लेगोफु इत्यस्य अपि वाहनचालनस्य अनुज्ञापत्रं नास्ति, सः कारं चालयितुं न शक्नोति । लेगोफू इत्यस्य दक्षिणवलयाङ्गुली, अल्पाङ्गुली च प्रायः क्षतिं प्राप्नोति यद्यपि सः इदानीं कारागारे समयं यापयति तथापि तस्य वेदनानिवारणाय प्रतिदिनं औषधस्य सिञ्चनस्य आवश्यकता वर्तते । २०२४ तमे वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के यदा वकिलः मिलितवान् तदा लेगोफू इत्यस्य हस्ततलयोः पृष्ठयोः च प्लास्टराः आसन् ।

हू जिन्हुआ इत्यनेन प्रदत्तस्य ८ घण्टायाः रिकार्डिङ्ग् इत्यनेन अपि ६७ वर्षीयः लेगोफुः असंयमस्य कारणेन अनुभवितः लज्जाजनकः दृश्यः अपि अभिलेखितः । २०२१ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के हाङ्गझौ-नगरस्य एकस्मिन् होटेले सः बहुवारं न्यायालयं गत्वा स्वयमेव प्रकरणस्य निबन्धनं कर्तुं पृष्टवान् इदानीं मम शरीरे गतिः, अहं किं कर्तुं शक्नोमि?" , हु जिन्हुआ व्याख्यातवान्, "लेगो फू लंगोटं धारयति।"

तदनन्तरं सार्धघण्टानन्तरं तौ पुलिसकारस्य अन्तः नीतः, ततः लेगो फू अपराधी अभवत् यः सुगतिचक्रं अपहृतवान् २०११ तमे वर्षे तस्य पत्नी हू जिन्हुआ इत्यस्याः दक्षिणजानुना भग्नतायाः अनन्तरं सा स्थायिरूपेण विकलाङ्गतां प्राप्तवती, तस्याः परिचर्यायै सा पूर्णतया भर्तुः उपरि अवलम्बते स्म भर्तुः कारावासस्य अनन्तरं सा अद्यपर्यन्तं भर्तुः प्रकरणस्य अपीलं कर्तुं प्रयतते स्म ।

शिकायतया स्वीकृता इति वार्ता प्राप्य हू जिन्हुआ पुनः विश्वासं प्राप्तवान् । २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के घटनायाः वर्षत्रयानन्तरं सा स्वपरिवारेण सह प्रकरणस्य संप्रेषणार्थं झेजियाङ्ग-प्रान्तीय-अभियोजकालयं प्रति त्वरितम् अगच्छत्, किञ्चित् आशां दृष्ट्वा सा विश्वसिति स्म यत्, "अहं चक्रचालकचालने अपि अन्त्यपर्यन्तं आह्वानं करिष्यामि" इति । " " .