समाचारं

हाङ्गझौ-नगरस्य १६ वर्षीयस्य बालकस्य केशच्छेदनस्य, पर्मस्य च कृते ४००० युआन्-रूप्यकाणि गृहीताः, ततः पुनः नगरपालिकायाः ​​पर्यवेक्षणब्यूरो-संस्थायाः सूचना अभवत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य युहाङ्ग-मण्डलस्य शीक्सी-बेइयुआन्-नगरे नाई-दुकाने केशच्छेदनस्य, पर्म-इत्यस्य च कृते ४,००० युआन्-रूप्यकाणि दातुं कथितम्

११ सितम्बर् दिनाङ्के युहाङ्ग-मण्डलस्य, हाङ्गझौ-नगरस्य मार्केट-पर्यवेक्षण-ब्यूरो-संस्थायाः सूचना जारीकृता यत्, पक्षेभ्यः उपभोक्तृ-धोखाधड़ी-संदिग्ध-अवैध-कार्यस्य अन्वेषणं समाप्तम् अस्ति, तथा च चेतावनी-दण्डस्य प्रशासनिक-दण्डः जारीकृतः, पक्षेभ्यः च उपभोक्तृभ्यः तदनुरूपराशिः प्रत्यागच्छत्।

चीनीयव्यापारदैनिकपत्रिकायाः ​​पूर्वस्मिन् डाफेङ्ग न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं अन्तःस्थैः उक्तं यत् १६ वर्षीयः बालकः केशच्छेदनार्थं दुकानं गतः, ततः सः ४,००० युआन्-रूप्यकाणि दातुं कथितः बालकः लाभं ग्रहीतुं न इच्छति स्म, अन्ततः पुलिसं आह्वयितुं चयनं कृतवान्।

घटनास्थलस्य भिडियायां ज्ञातं यत् सर्वेषां प्रेक्षणेन सह पुलिस-अधिकारिणः किशोरं, सम्बद्धस्य नाई-दुकानस्य बहिः भण्डारस्य प्रभारी-व्यक्तिं च अन्वेष्टुं, घटनायाः अन्वेषणाय, तस्य निवारणाय च अन्विषन्ति स्म एकः भण्डारप्रबन्धकः अवदत् यत् - "यदि सः मया सह पूर्वमेव संवादं कृतवान् स्यात् तर्हि वयं तस्मै दातुम् न याचयामः स्म" इति ।

अन्यस्मिन् लाइव्-वीडियो दृश्यते यत् प्रकरणं सम्पादयन् पुलिसकर्मचारी भण्डारस्य प्रभारी व्यक्तिं प्रति प्रतिक्रियां दत्तवान् यत् "अहं वदामि, अग्रिमे समये केशच्छेदनार्थं कियत् व्ययः भवति? एतत् वा तत् वा मा वदतु। केशच्छेदनस्य मूल्यं भवति ३०० युआन् मम कृते पोस्ट् कर्तुं शक्नुथ?

एकः अन्तःस्थः पत्रकारैः सह अवदत् यत् ये पुलिस-अधिकारिणः पुलिसं प्रेषितवन्तः तेषां न्यायस्य भावः प्रबलः आसीत्, ते किशोरस्य न्यायं प्राप्तुं साहाय्यं कुर्वन्तः आसन्, "अहम् अपि तस्य (सम्बद्धस्य किशोरस्य) अस्य विषये सन्देशं त्यक्तवान्, परन्तु सः उत्तरं न दत्तवान्" इति ."

संवाददाता हाङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य युहाङ्गशाखायाः वुचाङ्गपुलिसस्थानकेन सह सम्पर्कं कृतवान्, ततः कर्तव्यनिष्ठः पुलिसाधिकारी उत्तरं दत्तवान् यत् "भवन्तः अस्माकं शाखायाः प्रचारविभागस्य माध्यमेन अस्माभिः सह सम्पर्कं कर्तुं शक्नुवन्ति, ते च भवन्तं उत्तरं दास्यन्ति। अहं शक्नोमि 't भवन्तं दूरभाषेण प्रकटयति।"

विडियो स्क्रीनशॉट। स्रोतः : चीनी व्यापार दैनिक डाफेङ्ग न्यूज

८ सितम्बर् दिनाङ्के सायं युहाङ्ग-जिल्ला-बाजार-निरीक्षण-ब्यूरो-इत्यनेन स्थिति-प्रतिवेदनं जारीकृतम् यत् "एकस्य १६ वर्षीयस्य बालकस्य केशच्छेदनस्य, पर्मस्य च कृते ४,००० युआन्-रूप्यकाणां शुल्कं गृहीतम् अस्माकं ब्यूरो तत्क्षणमेव नाई-दुकाने आगतः व्यापकसत्यापनं कर्तुं प्रवृत्ताः सन्ति। प्रारम्भिक अन्वेषणानन्तरं नाई-दुकाने उपभोक्तृ-धोखाधडस्य शङ्का वर्तते, अस्माकं ब्यूरो च अन्वेषणार्थं प्रकरणं उद्घाटितवान् अस्ति । उपभोक्तृणां अधिकारान् हितं च हानिकारकं किमपि व्यवहारं विपणिनिरीक्षणविभागः कानूनविनियमानाम् अनुसारं गम्भीरतापूर्वकं निबद्धं करिष्यति।