समाचारं

विभागस्तरीय "कविः" "निबन्धकारः" च वू चांगझोङ्गस्य अन्वेषणं कृतम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के हेनान्-प्रान्तीय-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन घोषितं यत् हेनान्-प्रान्तीय-साहित्य-कला-वृत्त-सङ्घस्य पूर्व-पक्ष-सचिवः उपाध्यक्षः च वु चाङ्गझोङ्ग्-इत्यस्य विषये अनुशासनस्य, कानूनस्य च गम्भीर-उल्लङ्घनस्य शङ्का वर्तते, सः सम्प्रति अनुशासनं च कुर्वन् अस्ति अनुशासननिरीक्षणं पर्यवेक्षणं च हेनानप्रान्तीयआयोगेन समीक्षां पर्यवेक्षी अन्वेषणं च।

वू चांगझोंग beiqing राजनीतिक ज्ञान नई मीडिया चित्र

सार्वजनिकसूचनाः दर्शयन्ति यत् वु चाङ्गझोङ्ग् इत्यस्य जन्म १९५६ तमे वर्षे एप्रिलमासे हेनान्-प्रान्तस्य सुइक्सियन-मण्डले अभवत् । सः झेङ्गझौ विश्वविद्यालयस्य दलसमितेः प्रचारविभागस्य संवर्गस्य, संवर्गस्य, सचिवस्य, उपनिदेशकस्य, हेनान् प्रान्तीयपक्षसमितेः प्रचारविभागस्य विद्यालयशिक्षाविभागस्य निदेशकस्य, विद्यालयशिक्षायाः उपनिदेशकस्य च रूपेण कार्यं कृतवान् अस्ति हेनान प्रान्तीय दल समिति के प्रचार विभाग के विभाग, तथा हेनान प्रांतीय सरकार के महाकार्यालय के उपसंभागस्तरीय सचिव , हेनान प्रांतीय समिति के प्रचार विभाग के कार्यालय के उपनिदेशक, उपमहासचिव के हेनान प्रान्तीयसमितेः प्रचारविभागः, हेनानप्रान्तीयसमितेः प्रचारविभागस्य संस्कृतिकलाविभागस्य निदेशकः, अन्ये च पदाः।

१९९७ तमे वर्षे जुलैमासे वु चाङ्गझोङ्गः हेनान्-प्रान्तस्य सिन्क्सियाङ्ग-नगरपालिकायाः ​​समितिस्य सदस्यस्य महासचिवस्य च पदं स्वीकृतवान् । २००४ तमे वर्षे मार्चमासे वु चाङ्गझोङ्गः २०१८ तमस्य वर्षस्य जनवरीमासे राजीनामा न दत्तवान् तावत् यावत् पार्टीसचिवः (विभागस्तरः) तथा च हेनान् साहित्यिककलावृत्तसङ्घस्य उपाध्यक्षत्वेन कार्यं कृतवान्

ज्ञातव्यं यत् हेनान् फेडरेशन आफ् लिटरेरी एण्ड् आर्ट सर्कल्स् इत्यस्मिन् दीर्घकालं यावत् नेतृत्वपदं धारयन् वु चाङ्गझोङ्गः अपि सुप्रसिद्धः "कविः" "निबन्धकारः" च अस्ति

हेनान् मीडिया-समाचारस्य अनुसारम् अस्मिन् वर्षे जनवरीमासे वु चाङ्गझोङ्गः हेनान्-नगरस्य स्थानीयसांस्कृतिकव्यक्तिनां कृते काव्य-गोष्ठीयां अपि भागं गृहीतवान् यस्य उपाधिः "हेनान्-साहित्यिक-कला-वृत्तानां पूर्वपक्ष-सचिवः, सुप्रसिद्धः निबन्धकारः च" इति संगोष्ठ्यां वु चाङ्गझोङ्गः ग्रीककविस्य किकी तिम्रा इत्यस्य एकं अंशं साझां कृतवान् यत् "भवन्तः मरुभूमिं गच्छन्ति तदा भवन्तः पक्षिणः गायनं शृण्वन्ति। यद्यपि पक्षी मरुभूमिषु स्थातुं न शक्नोति तथापि भवतः अद्यापि वृक्षं निर्मातुं दायित्वं वर्तते यतः एतत् अस्ति काव्य।

सितम्बर २०१२ तमे वर्षे हेनान् युवालीगस्य प्रान्तीयसमितिः, प्रान्तीयसंस्कृतिविभागः, साहित्यिककलावृत्तानां प्रान्तीयसङ्घः, झेङ्गझौनगरपालिकासंस्कृतिः, रेडियो, दूरदर्शनं, नवीनब्यूरो च संयुक्तरूपेण "पृथिव्याः प्रशंसा - वू चाङ्गझोङ्गस्य गद्यम्" इति कार्यक्रमस्य आयोजनं कृतवन्तः तथा काव्यपाठ"। तदानीन्तनस्य हेनान्-माध्यमानां परिचयः : वु चाङ्गझोङ्गः राजनीतिक्षेत्रे स्वस्य दीर्घकालं यावत् साहित्यसृष्टिं कदापि न स्थगितवान् अस्ति विशेषतः २०११ तमे वर्षे प्रकाशितः गद्यकाव्यसङ्ग्रहः "पठनम् कमलम्", यस्मिन् काव्यं, सुलेखं, चित्रकला, मुद्रणं च एकीकृत्य सांस्कृतिककलावृत्तैः बहु स्वागतं कृतम् अस्ति