समाचारं

पितामहः पौत्रीं हतः ततः धनं ऋणं ग्रहीतुं धनं न दत्तवान्, प्रकरणं विवादं गमिष्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे फेब्रुवरी-मासस्य २२ दिनाङ्के प्रातः ३:३० वादने सौतेयपिता झाङ्गः स्वस्य १९ वर्षीयायाः पौत्रीयाः बाई इत्यस्याः गृहं लुब्धतया प्रविष्टवान्, ततः परं झाङ्गः तस्याः गलाघोषं कृत्वा पीडितायाः गृहे बलात्कारं कृतवान् वक्षःस्थलम् अन्ये च भागाः । पहिचानस्य अनन्तरं बाई मौमौ गले गलाघोटस्य कारणेन मृतः । झाङ्ग मौमौ इच्छया हत्यायाः शङ्केन गृहीतः । १२ सितम्बर् दिनाङ्के शान्क्सीप्रान्तस्य युन्चेङ्गनगरस्य मध्यवर्तीजनन्यायालये प्रथमपक्षे अस्य प्रकरणस्य सुनवायी भविष्यति।

बाई इत्यस्य भगिनी जिओजिया (छद्मनाम) चीन न्यूज वीकली इत्यस्मै अवदत् यत् झाङ्गः वस्तुतः भगिनीनां सौतेयपितामहः अस्ति। गतवर्षे तस्य पितामह्याः रोगकारणात् मृत्योः अनन्तरं झाङ्ग मौमौ तेभ्यः द्विवारं धनं ऋणं गृहीतवान्, येषु एकः कतिपयानि सहस्राणि युआन् ऋणं गृहीतवान्, ततः सः घटनायाः कतिपयेभ्यः दिनेभ्यः पूर्वं पुनः धनं ऋणं गृहीतवान् घटनायाः अनन्तरं क्षियाओजिया स्वभगिन्याः सेलफोन-चैट्-अभिलेखेभ्यः दृष्टवती यत् झाङ्ग् स्वभगिन्याम् प्रजननक्षेत्रं निर्मातुम् इच्छति इति आधारेण २०,००० युआन् ऋणं ग्रहीतुं पृष्टवती, परन्तु सा अङ्गीकृता

क्षियाओजिया इत्यनेन परिचयः कृतः यत् तेषां पिता प्रारम्भिकवर्षेषु रोगकारणात् स्वर्गं गतः, तयोः माता च कतिपयवर्षेभ्यः पूर्वं कारदुर्घटने मृता तस्याः सौतेयः पितामहः भगिनीद्वयस्य गृहे। मम पितामहस्य निधनानन्तरं मम सौतेयपितामहः अपि गृहात् बहिः गतः, "किन्तु सः अस्मान् कुञ्जीम् न प्रत्यागच्छत्, वयं च कदापि तालानि परिवर्तयितुं न इच्छन्तः आसन्" इति प्रकरणस्य प्रासंगिकसामग्रीणां अनुसारं घटनायाः रात्रौ झाङ्ग मौमौ पूर्वं यत् द्वारस्य कुञ्जीम् अस्थापयत् तया एव द्वारस्य कुञ्जीद्वारा द्वारं उद्घाटितवान्

ज़ियाओजिया इत्यनेन स्मरणं कृतं यत् भगिन्यः झाङ्ग इत्यनेन सह एकमात्रं समयं विग्रहं कृतवन्तः यदा झाङ्गः तान् स्वपितामह्याः शल्यक्रियायै धनं ऋणं दातुं पृष्टवान् यतः तत् धनं तस्याः मातुः कारदुर्घटनानां क्षतिपूर्तिः आसीत्, अतः सा तत् सुरक्षिततायै स्थापयितुं वकिलस्य न्यासं कृतवती आसीत् यस्मिन् रात्रौ ग्रामः धनं कथं निष्कासयितव्यम् इति चर्चां करोति स्म तस्मिन् रात्रौ मम पितामही दुर्भाग्येन स्वर्गं गता "मम (सौतेय)पितामहः सर्वदा चिन्तयति स्म यत् मम पितामही मृता यतः वयं तस्मै धनं न ऋणं दत्तवन्तः।

प्रकरणेन सह सम्बद्धाः सामग्रीः दर्शयन्ति यत् झाङ्ग मौमौ पारिवारिकद्वन्द्वस्य कारणेन भगिनीद्वयस्य विषये आक्रोशितवान् आसीत्, ततः सः क्षियाओजिया इत्यस्य शय्याकक्षे अपराधसाधनं निगूढवान्, यस्य अभिप्रायः आसीत् यत् सः क्षियाओजिया इत्यस्य पुनः आगत्य तस्य वधस्य प्रतीक्षां कर्तुं शक्नोति while, zhang moumou क्षियाओजिया पुनः न आगमिष्यति इति चिन्तयित्वा सः स्थलात् पलायितवान् ।

क्षियाओजिया तस्मिन् समये नगरात् बहिः कार्यं कुर्वती आसीत्, तस्मात् आपदातः पलायिता इति अवदत् । घटनासमये मम भगिनी, या महाविद्यालये द्वितीयवर्गस्य छात्रा आसीत्, सा शिशिरस्य अवकाशे एकान्ते एव आसीत् तस्याः २० वर्षाणि कतिपयेभ्यः दिनेभ्यः परं भविष्यति स्म मोबाईल-फोनम्, परन्तु सा दुःखदघटनाम् अपेक्षितवती नासीत् ।