समाचारं

फाङ्ग ली - आशासे ८२ वर्षपूर्वस्य कथा विश्वेन श्रोतुं शक्यते

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्के यूनाइटेड् किङ्ग्डम्-देशात् आङ्ग्ल-युद्धबन्दीनां सह फाङ्ग् ली-इत्यनेन ते नौकायाः ​​माध्यमेन "लिस्बन्-मारु"-जहाज-दुष्टक्षेत्रं प्राप्तवन्तः तेषां नष्टानां बन्धुजनानाम् स्मरणं कुर्वन्ति।
वार्ताकारः : १.
फङ्ग ली, बीजिंग लॉरेल् पिक्चर्स् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः, "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य निदेशकः निर्माता च ।
शाओलिंग संवाददाता
१९४२ तमे वर्षे सेप्टेम्बरमासस्य अन्ते जापानीयानां सशस्त्रपरिवहनजहाजस्य "लिस्बन् मारू" इत्यस्य केबिने १८०० तः अधिकाः मित्रराष्ट्रानां युद्धबन्दिनः कारागारं गत्वा चीनदेशस्य हाङ्गकाङ्गतः जापानदेशं प्रति प्रस्थिताः यतो हि जापानीसेना जिनेवा-सम्मेलनस्य उल्लङ्घनं कृतवती, युद्धबन्दीनां परिवहनार्थं जहाजे किमपि ध्वजं चिह्नं वा न उत्थापितवती, तस्मात् "लिस्बन् मारू" इति जहाजं त्रिदिनं यावत् समुद्रे प्रस्थानानन्तरं डोङ्गजीद्वीपस्य जले अमेरिकी-पनडुब्बी-यानेन टार्पीडो-इत्यनेन कृतम् युद्धबन्दीनां पलायनं निवारयितुं जापानीसेना अस्मिन् समुद्रक्षेत्रे सर्वान् युद्धबन्दीन् दफनयितुं प्रयत्नं कृतवती अस्मिन् समये २०० तः अधिकाः झोउशान् मत्स्यजीविः गोलिकानां अश्मपातं साहसं कृत्वा स्वनौकाः वाहयित्वा नगरस्य बन्दीनां उद्धारं कृतवन्तः युद्धं यः जले पतितः।
२०२४ तमस्य वर्षस्य सितम्बरमासे प्रथमवारं इतिहासस्य एतत् कालखण्डं व्यापकरूपेण कथयन् "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं आधिकारिकतया प्रदर्शितम्, रेटिंग्-जालस्थले च ९.२ इति उच्चं स्कोरं प्राप्तवान् फाङ्ग ली तस्य दलेन सह अष्टवर्षं यावत् डुबन्तं जहाजं अन्वेष्टुं, साक्षिणां साक्षिणां च साक्षात्कारं कृत्वा, सूचनानां संग्रहणं, चलच्चित्रनिर्माणं च कृतवन्तः । अस्मिन् वृत्तपत्रेण सह अनन्यसम्भाषणे सः अवदत् यत् इतिहासस्य उद्धारः, कथनं च रिले-दौडवत् अस्ति, तस्य एकं पादं एव धावति इति
--सम्पादक
वेन वेइ पो : सर्वप्रथमं "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य आधिकारिकं विमोचनं कृत्वा शङ्घाई अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सफलप्रीमियरस्य अनन्तरं अभिनन्दनम्। किं भवन्तः अस्मान् वक्तुं शक्नुवन्ति यत् भवन्तः चलचित्रस्य माध्यमेन किं विषयं व्यक्तं कर्तुम् इच्छन्ति?
फाङ्ग ली - एतत् चलच्चित्रं विधायाः दृष्ट्या बहुभिः जनाभ्यः अपरिचितं भवितुम् अर्हति यत् एतत् पारम्परिकं वृत्तचित्रम् अस्ति। तत् वयं यत् वक्तुं प्रयत्नशीलाः स्मः तस्मिन् बद्धः अस्ति यत् एतत् इतिहासस्य विषये नास्ति, अपितु जनानां कथायाः विषये अस्ति । इतिहासः केवलं चलच्चित्रस्य लघुः भागः अस्ति, यस्य भागः २०% तः न्यूनः अस्ति, एतत् अधिकं जनानां भाग्यस्य अनुभवानां च विषये अस्ति, तथा च बृहत् युद्धे परिवारस्य, पारिवारिकसम्बन्धस्य, प्रेमस्य, मैत्रीयाः, मानवीयस्वभावस्य च विषये अस्ति जनानां इतिहासः एव, न केवलं युद्धस्य इतिहासः । यदि भवान् केवलं युद्धस्य इतिहासस्य विषये एव वदति तर्हि एतादृशस्य दीर्घस्य लेखस्य, एतादृशस्य विशालस्य पटलस्य च आवश्यकता नास्ति।
अत एव वयं बृहत्पर्दे चलच्चित्रं निर्मातुं निश्चयं कृतवन्तः, यतः यदि भवान् लघुपटलस्य पुरतः पश्यति तर्हि मानवीयभावनाः मानवस्य श्वसनं वा अनुभवितुं न शक्नोति तथा च एतत् प्रकाशेन वेष्टितस्य विसर्जनशीलस्य बृहत्पटस्य आकर्षणम् अस्ति तथा च छाया।लघुपर्दे प्रेक्षणात् सर्वथा भिन्नम्। ध्वनिप्रभावं सहितं, जलस्य शब्दः, बन्दुकस्य, मानवस्य स्वरः वा, वयं सर्वे प्रामाणिकताम् अनुसृत्य पूर्णतया युद्धचलच्चित्ररूपेण निर्मामः
वेन वेई पो : किं विधायाः विशिष्टतायाः अर्थः अस्ति यत् निर्माणशृङ्खलायां बहवः कडिः प्रथमप्रकारस्य सन्ति, अनुसरणं कर्तुं कोऽपि पूर्वानुमानः नास्ति? सृजनात्मकप्रक्रियायाः कठिनतमः भागः कः आसीत् ?
फाङ्ग ली - वयं केवलं शिलाः अनुभूय नदीं लङ्घितवन्तः, शनैः शनैः च प्रयत्नम् अकरोम।
बीबीसी-संस्थायाः "चिल्ड्रेन् रेस्क्यूड् फ्रॉम् द नाजी" इति चलच्चित्रं कृतम्, यत् नाटकीयवृत्तचित्रम् अपि अस्ति । "लिस्बन् मारू" इत्यस्य शूटिंग् कर्तुं वयम् अपि अस्य चलच्चित्रस्य विशेषतया अध्ययनं कृतवन्तः, प्रयोगान् अपि कृतवन्तः पश्चात् अस्य शूटिंग्-विधिं ऋणं ग्रहीतुं कोऽपि उपायः नास्ति इति । ऐतिहासिकपुनर्स्थापनभागे वास्तविकजनानाम् उपयोगं करोति, परन्तु यतः मूलतः केवलं एकः वा द्वौ वा मुख्यपात्रौ स्तः, तत् कर्तुं कुशलम्, तथा च वयं यत् दर्शयामः तत् समूहचित्रम्, यत् मूलतः युद्धचलच्चित्रम् अस्ति, एतावता सैनिकैः सह, यदि वास्तविकजनैः क्रीडितं स्यात् तर्हि तस्य व्ययः अधिकः स्यात्, दर्शकानां कृते दृश्ये कूर्दनं सुलभं स्यात् । यतो हि अस्माकं मौखिक-इतिहासः, संस्मरणं, छायाचित्रं च अस्ति, अतः एतावत् वास्तविकं यत् अभिनेतारः यथापि प्रदर्शनं कुर्वन्ति चेदपि इतिहासस्य पुनर्स्थापनं असम्भवम् ।
मया अन्ये केचन पद्धतयः अपि प्रयतिताः, यथा 3d motion, expression capture इत्यत्र सार्धवर्षं व्यतीतवान्, परन्तु अन्ततः अहं पुनः स्थापयितुं त्रीणि रेण्डरिंग्, द्वौ एनिमेशनौ च चयनं कर्तुं निश्चयं कृतवान्, यत् इदानीं भवन्तः चलच्चित्रे पश्यन्ति . एषः समग्रस्य चलच्चित्रस्य कठिनतमः भागः आसीत्, चत्वारि वर्षाणि यावत् समयः अभवत् । अवश्यं कथनम्, सम्पादनं, कथासंरचना इत्यादयः अपि कठिनाः सन्ति, परन्तु एते भागाः कियत् अपि कठिनाः स्युः, केवलं वर्षद्वयं यावत् समयः अभवत् ।
त्रि-प्रतिपादनस्य, द्वि-एनिमेशनस्य च पुनर्स्थापनस्य योजनायाः निर्णयानन्तरं तस्मिन् क्रमे बहवः भ्रमणमार्गाः कृताः । यथा, वयं प्रथमं मूर्तिकलाप्रतिरूपं स्कैन् कुर्मः, ततः 3d सम्पत्तिः निर्मामः, ततः द्वि-आयामी-एनिमेशनरूपेण रेण्डर् कुर्मः, यतः यदि पारम्परिकं यथार्थं 3d एनिमेशनं भवति तर्हि परिणामित-पात्रस्य अलौकिक-उपत्यक-प्रभावः भविष्यति द्विविधं कृत्वा आविष्कृतं यत् पात्राणि चलितुं न शक्नुवन्ति तदा प्रेक्षकाणां ध्यानं पात्रेषु भविष्यति, स्वर-उपरि-कथनस्य, भाव-संचरणस्य च अवहेलनां कृत्वा बाधितं च भविष्यति अपि च, अनुकरणीयं 2d एनिमेशनं प्रति सेकण्ड् १२ फ्रेम्स भवति, तथा च पात्रस्य गतिः मन्दं विलम्बितं च भवति, युद्धक्षेत्रे शूटिंग्, स्ट्रैफिंग्, ब्रेक आउट् इत्यादीनां तनावपूर्णस्थितिं पुनः स्थापयितुं सर्वथा असमर्थम्
अतः वयं केवलं वर्चुअल् कॅमेरा-प्रौद्योगिक्याः उपयोगेन पात्राणि कॅमेरा-यंत्रं न चालयितुं निश्चयं कृतवन्तः, एनिमेशन-मध्ये युद्धपोताः, मत्स्यनौकाः, समुद्रजलं च चलितुं शक्नुवन्ति एषः एव प्रभावः यः प्रेक्षकाः सिनेमागृहे पश्यन्ति, यतः अस्माकं मूलः अभिप्रायः प्रेक्षकाणां पात्राणां प्रदर्शनं न पश्यतु, अपितु तत्कालीनदृश्यं वातावरणं च यथासम्भवं पुनः स्थापयितुं भवति
चरित्रगतिसमस्यायाः समाधानं कृत्वा वयं समग्रदृश्यशैल्याः एकीकरणस्य आव्हानस्य अपि सामनां कृतवन्तः । यद्यपि पात्राणि, युद्धपोताः, मत्स्यनौकाः, समुद्रजलं, आकाशं च सर्वे सङ्गणकविशेषप्रभावैः सावधानीपूर्वकं निर्मिताः सन्ति तथापि मुद्रणसदृशं स्थूलतायाः भावः प्रस्तुतुं वयं सीजी-सम्पत्त्याः दुःखं दातुं बहुकालं व्यतीतवन्तः, तस्य बनावटं च योजितवन्तः दृश्य-एकरूप-शैलीं प्राप्तुं हस्त-रङ्गित-ब्रश-स्ट्रोक्-इत्येतत् ।
वेन वेई पो : बहवः जनाः पूर्वं प्रतिवेदनानि पठितवन्तः स्यात्, चिन्तयन्ति स्म यत् डुबन्तानाम् जहाजानां अन्वेषणं ऐतिहासिकसाक्षिणां अन्वेषणं च सर्वाधिकं कठिनं भागम् अस्ति अधुना इदं प्रतीयते यत् तत् केवलं आरम्भः एव। एनिमेशनभागे किमर्थम् एतावत् समयं परिश्रमं च व्ययितव्यम् ? एनिमेशनं चलच्चित्रे किं कार्यं वहति ?
फङ्ग ली - यदि एनिमेशनं न स्यात् तर्हि तत् बृहत्-पर्दे चलच्चित्रं कृत्वा केवलं विस्तार-पैक् अथवा फीचर-चलच्चित्रं करिष्यामः यत् टीवी-माध्यमेन प्रसारितं भविष्यति। इतिहासस्य पुनर्स्थापनं, केबिनस्य बहिः डेकस्य पुनर्स्थापनं, संकीर्णं स्थानं, टार्पीडो कथं पतवारं प्रहारं कृतवान्, सीढी कथं भग्नवती इत्यादिषु एनिमेशनस्य दायित्वम् अस्ति वयं इच्छामः यत् प्रेक्षकाः ऐतिहासिकयुद्धानां वातावरणे सद्यः एव निमग्नाः भवेयुः, युद्धबन्दीनां कथं क्रूरदुर्व्यवहारः अभवत्, ते कीदृशे अन्धकारसंकीर्णे, नरकसदृशे अन्तरिक्षे ते कारागारं कृतवन्तः इति च अनुभवितुं शक्नुवन्ति अन्यथा स्वर-अवलोकनं शृण्वन् दृश्यस्य कल्पनां कृत्वा प्रेक्षकाः विचलिताः भविष्यन्ति, प्रभावः च सम्झौतां प्राप्स्यति ।
दैनन्दिनजीवनस्य विषये कृतानि रिक्तं त्यक्तुं शक्यन्ते, परन्तु इतिहासस्य एषः कालः अद्यतनदर्शकानां कृते अतीव दूरः अस्ति यत् रिक्तं त्यक्तुं न शक्यते। अतः अधिकं महत्त्वपूर्णं यत् यदि चलचित्रं तत् दृश्यं पुनः न स्थापयति प्रस्तुतं च न करोति तर्हि जापानीसेनायाः अत्याचाराः, तस्मिन् समये युद्धबन्दिनः यस्मिन् अत्यन्तं निराशाजनके परिस्थितौ आसन्, तथा च एकस्मिन् केबिने सहस्राधिकानां जनानां जीवनं, after युद्धबन्दिनः जलं च आगतवन्तः, ते पलायितुं न शक्तवन्तः, अतः ते हस्तौ गृहीत्वा गीतानि गायन्ति स्म, जले निमग्नाः अभवन्... यदि एतत् सर्वं न पुनः स्थापितं प्रस्तुतं च भवति तर्हि अद्य भविष्ये अपि प्रेक्षकाः कथं भविष्यन्ति अस्माकं मत्स्यजीविनः गोलिकानां अश्मान् साहसं कृत्वा पादचालनं कृतवन्तः इति अवगच्छन्तु, सम्पन्ने ३८४ युद्धबन्दीनां उद्धारस्य वीरकार्यस्य पृष्ठतः किं धर्मः आसीत्?
एतत् किमपि यत् केवलं चित्राणि प्रौद्योगिकी च कर्तुं शक्नुवन्ति ।
वेन वेइ पो : यदा "फाङ्ग ली" इति नाम उल्लिखितं भवति तदा बहवः जनाः तत्क्षणमेव अष्टवर्षपूर्वं "ए हन्ड्रेड् बर्ड्स् पे अटेण्डेन्स् टु द फीनिक्स" इति चिन्तयितुं शक्नुवन्ति। अनेके मीडिया भवन्तं "चलच्चित्रनिर्माता यः चलच्चित्रस्य समयनिर्धारणं याचते" इति अपि लेबलं कुर्वन्ति । वर्तमानस्थितेः आधारेण अस्मिन् समये "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं प्रेक्षकैः सुस्वागतं जातम्, परन्तु अत्यल्पानि चलच्चित्राणि निर्धारितानि सन्ति । किं भवता अस्मिन् चलच्चित्रे कार्यं आरब्धं तदा एतत् एव कल्पितम् आसीत् ? चलचित्रं लोकप्रियकला अस्ति, ये केऽपि स्वकार्यं चलच्चित्रगृहेषु प्रेषयन्ति, तेषां चलच्चित्रं अधिकैः जनाभिः द्रष्टुं शक्यते इति आशां कर्तव्यम् । कथं भवन्तः मन्यन्ते यत् चलच्चित्रेषु पुनः उच्च-मुख-वाणी-निम्न-बक्स्-ऑफिस-स्थितेः सामना कर्तुं शक्यते?
फाङ्ग ली : चलच्चित्रेषु द्वयगुणं भवति : सांस्कृतिकं कलात्मकं च मनोरञ्जनं व्यावसायिकं च । यथा द्रुतभोजनं, गृहनिर्मितव्यञ्जनानि च, तथैव जनाः सन्ति येषां आवश्यकता वर्तते। भवन्तः कः प्राधान्यं ददति इति प्रत्येकस्य निर्मातुः प्रत्येकस्य च निर्माणदलस्य महत्त्वाकांक्षा चयनं च। अहम् अपि स्वस्य विकल्पं कृतवान्। चलचित्रं खलु जनसामान्यं लक्ष्यं भवति, परन्तु जनसमूहः अद्यतनजनसामान्यस्य भविष्यस्य च जनसमूहस्य अपि विभक्तः अस्ति । "द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रस्य विषये मम महत्त्वाकांक्षा अधिका अस्ति यत् भविष्यस्य जनसामान्यस्य कृते चित्राणां माध्यमेन इतिहासस्य एतस्य कालस्य संरक्षणं करणीयम्। यथा मया पूर्वं बह्वीषु साक्षात्कारेषु उक्तं यत् एतत् चलच्चित्रं निर्मातुं कालविरुद्धं दौडः अस्ति, यतः इतिहासस्य साक्षिणः न्यूनाः न्यूनाः भवन्ति, भविष्ये च जनसमूहः अस्मात् इतिहासात् दूरतरं दूरं च भविष्यति।
अवश्यं यदि कालः त्रिंशत् चत्वारिंशत् वा वर्षाणि पूर्वं गतः तर्हि अहं तथैव न चिन्तयामि यतोहि अहं युवा अस्मि, अद्यापि मम बहुकालः अस्ति इति अनुभवामि । जीवनस्य उल्टागणना यथा यथा समीपं गच्छति तथा तथा मम भाविसन्ततिनां कृते किमपि कर्तव्यमिति अधिकं अनुभवामि। अहं चलच्चित्रनिर्मातृणां कृते पीढीतः पीढीं यावत् अतीव कृतज्ञः अस्मि, यतः चलचित्रं सर्वाधिकं त्रिविमात्मकं भवति, ते च अस्माकं कृते इतिहासस्य संरक्षणार्थं चलच्चित्रस्य उपयोगं कुर्वन्ति । बिम्बं उद्घाट्य भूतयुगं मनसि आगच्छति। अतः अहं सर्वदा अस्माकं निर्माणदलं सृजनात्मकदलं च पृच्छामि यत् किं वयं भविष्यत्पुस्तकानां कृते किमपि त्यक्तुम् अर्हति?
यदा चलचित्रं प्रदर्शितम् तदा आरभ्य प्रेक्षकाणां प्रतिक्रियायाः कारणेन अहं विशेषतया प्रसन्नः अभवम्, यत् दर्शयति यत् अहं अन्यैः सर्वैः सह भावनात्मकरूपेण सम्बद्धः अस्मि, तस्य प्रतिध्वनिं कर्तुं शक्नोमि, भविष्यत्पुस्तकेभ्यः अपि प्रसारयितुं शक्नोमि इति जीवनस्य अन्तिमक्षणेषु एते मित्रराष्ट्रानां युद्धबन्दिनः स्वगृहनगरं स्वबन्धुजनं च त्यक्तवन्तः द्वितीयलेफ्टिनेंटः स्वस्य एकमात्रं जीवनरक्षकं उद्धृत्य स्वस्य मृत्युपूर्वं एकस्मै सैनिकाय दत्तवान्, अधिकारी स्वसहचराः स्वपत्न्याः कृते कथयितुं पृष्टवान् तां वदतु, मया तया सह पुनः मिलितुं यथाशक्ति प्रयत्नः कृतः। किं च चीनदेशीयाः मत्स्यजीविनः तान् उद्धारयितुं स्वप्राणान् जोखिमं दत्तवन्तः, तेषां उद्धारं कृत्वा ते गृहे यत् किमपि अन्नराशनं, वस्त्रं च दत्तवन्तः तत् तेभ्यः दानं कृतवन्तः किं मानवतायाः मर्मस्पर्शी तेजः अस्ति ! अस्माकं चलच्चित्रं प्रेक्षकाणां कृते एतत् एव अधिकतया बोधयितुम् इच्छति।
अतः चलचित्रस्य समयसूचनायाः अभावः मां न बाधते। मम यत् चिन्ता अस्ति तत् अस्ति यत् इतिहासस्य एकः भागः यः अधुना एव उद्धारितः अस्ति यदि अस्माकं स्वराः अतिलघुः सन्ति तर्हि तस्य मौनं भवितुं शक्यते। कति जनाः पुनः एतां कथां श्रोष्यन्ति ? विशेषतः यतः एषा कथा चीनदेशे घटिता अस्ति, अतः एषा अमानवीयनरसंहारेन प्रेरितम् पृथिवीविध्वंसकं पराक्रमम् आसीत् । यदि वयं स्वयमेव अवधानं न दद्मः तर्हि अन्यः कः करिष्यति ।
अहं प्रायः वदामि यत् एतत् रिले-दौडवत् अस्ति। विंशतिवर्षपूर्वं ब्रिटिश-इतिहासकारः टोनी बन्हम् इत्यनेन वर्षाणां शोधस्य आधारेण "द सिङ्किङ्ग् आफ् द लिस्बन् मारू: ब्रिटेनस्य विस्मृतं युद्धसमयस्य त्रासदी" इति पुस्तकं लिखितम् । यदा सः ज्ञातवान् यत् अहम् एतत् चलच्चित्रं निर्मातुम् गच्छामि तदा सः पुस्तकस्य विषयवस्तु मया सह निःशुल्कं साझां कृतवान्, यत् मम हस्ते लाठिं प्रसारयितुं इव आसीत् । अहं एकं पदं पुरतः गत्वा पुस्तकेन ​​प्रदत्तस्य युद्धभागस्य आधारेण मानवकथां गभीरतरं खनन् ततः दृग्गतरूपेण प्रस्तुतवान् तृतीयः बारः, अहं प्रेक्षकाणां कृते, अस्याः प्रेक्षकाणां पीढीयाः, प्रेक्षकाणां अग्रिमपीढीयाः कृते दातुम् इच्छामि। आशासे यत् वयं मिलित्वा वक्तुं शक्नुमः येन चीनदेशे घटिता एषा कथा ८२ वर्षाणि यावत् प्रायः डुबिता अस्ति इति विश्वेन श्रोतुं शक्यते।
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया