समाचारं

विद्यमानस्य आवासविपण्यस्य कृते सर्वाधिकं लाभः आगच्छति वा?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सर्वदा सुविज्ञप्तः ब्लूमबर्ग्-संस्थायाः चीनस्य आवासऋणविपण्यस्य महत्लाभानां विषये वार्ता भग्नवती ।

एषः वार्तानां दौरः अनेकपदेषु आगच्छति प्रथमं मासस्य आरम्भे सूत्रेषु उक्तं यत् चीनदेशः विद्यमानस्य बंधकऋणानां व्याजदराणि अधिकं न्यूनीकर्तुं विद्यमानानाम् बंधकऋणानां पुनः बन्धकीकरणस्य अनुमतिं च विचारयति।

४ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यनेन पुनः वार्ताविस्तरेण उक्तं यत् वित्तीयनियामकाः विद्यमानबन्धकव्याजदरेषु कुलम् प्रायः ८० आधारबिन्दुभिः न्यूनीकर्तुं प्रस्तावम् अयच्छन् प्रथमं न्यूनीकरणं आगामिषु कतिपयेषु सप्ताहेषु भविष्यति, द्वितीयं न्यूनीकरणं च आगामिषु प्रारम्भे भविष्यति वर्ष, प्रथम- द्वितीय-गृह-बन्धकानां कृते सुइट्-मध्ये प्रयोज्यम्।

केचन मीडियासमूहाः पूर्वमेव भविष्यवाणीं कृतवन्तः यत् १२ सितम्बर् दिनाङ्कस्य समीपे व्याजदरेषु २० तः ५०bps यावत् कटौती भविष्यति, ततः युगपत् विद्यमानं बंधकऋणं न्यूनीकरिष्यते।

विश्वं बहुकालात् विद्यमानबन्धकऋणानां उच्चव्याजदरेण पीडितं वर्तते! व्याजदरे कटौतीयाः प्रथमचक्रम् अस्मिन् मासे वा आगामिमासे वा इति न कृत्वा यदि विद्यमानबन्धकानां व्याजदराणि न्यूनीकर्तुं शक्यन्ते तर्हि जनमतस्य प्रतिक्रिया अपि भविष्यति।

अतः प्रश्नः अस्ति यत् ब्लूमबर्ग्-संस्थायाः एषा वार्ता विश्वसनीयः अस्ति वा ? अहं मन्ये, द्वयोः पक्षयोः पश्यतु।

एकतः केषाञ्चन संवेदनशीलानाम् आन्तरिकनीतीनां गतिशीलविमोचनस्य परम्परा अस्ति, या "निर्यातात् घरेलुविक्रये वार्ताम् परिवर्तयितुं" अस्ति प्रतिक्रिया उत्तमः नास्ति, तर्हि अधिकारी केवलं अफवाः करणीयः भविष्यति, यदि प्रतिक्रिया उत्तमः अस्ति, तर्हि अर्ध-प्रचारितः अर्ध-घोषितः च भविष्यति।

अपरपक्षे अस्याः वार्तायाः स्रोतः जुलै-मासस्य सम्मेलनेन सह निकटतया सम्बद्धः अस्ति वृद्धिशीलं विद्यमानं च आवासऋणं, प्रभावीरूपेण निवासिनः व्याजभारं न्यूनीकरोति तथा च सार्वजनिकनिवेशस्य उपभोगप्रेरणायाः च मुक्तिं करोति।”. यतः वयं निवासिनः व्याजभारं न्यूनीकर्तुं इच्छामः, अतः अस्माभिः विद्यमानेन ऋणव्याजदरेण आरम्भः करणीयः ।

५ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् आरआरआरविषये प्रश्नानाम् उत्तरे अवदत् and interest rate cuts that the deposit reserve ratio is still अधोगतिसमायोजनस्य किञ्चित् स्थानं वर्तते, परन्तु बङ्कानां शुद्धव्याजमार्जिनस्य संकुचनादिकारकाणां कारणात् निक्षेपस्य ऋणव्याजदराणां च अधिका न्यूनता अद्यापि कतिपयानां बाधानां सामना करोति

"केचन बाधकाः" किम् ? अवश्यं, बैंकस्य कृते उचितलाभान् निर्वाहयितुम् एव ।

अस्मिन् वर्षे आरम्भात् एकवर्षस्य पञ्चवर्षीयस्य च ऋणस्य प्रधानदरेण (lpr) क्रमशः ०.१ तथा ०.३५ प्रतिशताङ्कैः न्यूनता अभवत्, येन औसतऋणव्याजदरः निरन्तरं न्यूनः भवति

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे प्रथमगृहऋणस्य राष्ट्रियसरासरीव्याजदरः प्रायः ३.२५% यावत् न्यूनीभूता अस्ति, द्वितीयगृहऋणस्य औसतव्याजदरः ३.६% अस्ति अगस्तमासे समग्रबन्धकऋणस्य औसतव्याजदरः ३.३% परिमितः आसीत् । परन्तु केचन नगराः केचन तटाः च “तृतीययुगात्” “द्वितीययुगम्” गतवन्तः ।

वर्तमान समये सुझोउ-नगरस्य केषाञ्चन बङ्कानां प्रथमः गृहऋणव्याजदरः २.९५% यावत् न्यूनः अस्ति, फोशान्-गुआङ्गझौ-नगरस्य केषाञ्चन बङ्कानां गृहऋणव्याजदरः २.९% यावत् न्यूनः भवितुम् अर्हति

केन्द्रीयबैङ्कस्य "२०२३ तमस्य वर्षस्य चतुर्थत्रैमासिकस्य चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनस्य अनुसारं, विद्यमानगृहऋणेषु २३ खरबयुआनतः अधिकस्य व्याजदराणि न्यूनीकृतानि, समायोजितभारितसरासरीव्याजदरः च ४.२७% अस्ति

citic securities इत्यस्य शोधकार्यं उक्तं यत् विद्यमानस्य बंधकऋणानां वर्तमानभारितसरासरीव्याजदरः ३.९% तः ४% पर्यन्तं भविष्यति। ततः, नूतनगृहऋणस्य व्याजदरेण स्टॉकस्य च कैंची-अन्तरम् अद्यापि प्रायः १०० आधारबिन्दुः अस्ति ।

चीनस्य जनबैङ्कस्य उपराज्यपालः अपि तस्मिन् दिने पत्रकारसम्मेलने अवदत् यत् व्याजदराणां दृष्ट्या नीतिव्याजदरेषु ऋणबाजारकोटेशनदरेषु च हाले एव न्यूनतायाः उपयोगः निगमवित्तपोषणस्य निवासिनः ऋणस्य च चालनार्थं भविष्यति स्थिरतां क्षीणं च कर्तुं व्ययः भवति।

ब्लूमबर्ग्-वार्तायां अन्यः विस्फोटकः बिन्दुः अस्ति, यत् "विद्यमान-बंधकान् पुनः बंधकं प्राप्तुं अनुमतिं ददाति" अन्येषु शब्देषु ऋणग्राहकः यावत् तस्य बोली मूलव्याजदरात् न्यूना भवति तावत् यावत् विपण्यं गन्तुं शक्नोति he can change banks.

चिन्तयन्तु, अद्यत्वे घरेलुबैङ्क-उद्योगे ऋणानि बहु सन्ति यतः नूतनगृहेषु व्याजदरः ३ यतः व्याजदरः ३.८५% तः न्यूनः अस्ति, ऋणदातारः करिष्यन्ति the rush may be a nuclear-bomb-level impact on banks.

चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्गः २ सितम्बर् दिनाङ्के अन्तरिमपरिणामसमागमे "पुनः बंधक" इति अफवाः प्रतिक्रियां दत्तवान् यत्, "यदि एषा नीतिः प्रवर्तते तर्हि बैंके विद्यमानस्य बंधकव्याजदरेषु निश्चितं नकारात्मकं प्रभावं भविष्यति" इति उद्योगः स्थूलप्रबन्धनविभागः उत्तमं कार्यं करिष्यति एतादृशी नीतिं प्रारम्भं कर्तुं पूर्वं शोधं प्रदर्शयति, संशोधनं च करिष्यति” इति ।

यदि पार-बैङ्क-बंधक-हस्तांतरणस्य अनुमतिः नास्ति तर्हि बैंकेन न्यूनातिन्यूनं व्याजदराणि न्यूनीकर्तुं पहलं करणीयम् ।

२०२३ तः विद्यमानस्य नूतनस्य च बंधकस्य व्याजदरस्य अन्तरं निरन्तरं विस्तारितम् अस्ति that if यदि वयं विद्यमानं बंधकव्याजदराणि निर्णायकरूपेण न न्यूनीकरोमः तर्हि बंधकऋणेषु अग्रिमः ३८ खरब युआन् अधिकजोखिमं जनयितुं शक्नोति।

केन्द्रीयबैङ्केन प्रकाशितेन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयसंस्थाभिः ऋणनिवेशस्य सांख्यिकीयप्रतिवेदने" ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते व्यक्तिगत आवासऋणानां शेषं ३७.७९ खरब युआन् आसीत्, यत् वर्षे वर्षे २.१% न्यूनता अभवत् । अस्मिन् वर्षे प्रथमार्धे व्यक्तिगतगृहऋणस्य शेषं ३८० अरब युआन् न्यूनीकृतम् ।तेषु षट् प्रमुखानां राज्यस्वामित्वयुक्तानां वाणिज्यिकबैङ्कानां बंधकऋणस्य शेषं ३११.९ अरब युआन् न्यूनीकृतम् ।

इदानीं बङ्काः दुविधायाः सामनां कुर्वन्ति यदि व्याजदराणि न्यूनानि न भवन्ति तर्हि निवासिनः पूर्वमेव स्वऋणं परिशोधयन्ति, तथा च बङ्काः उच्चगुणवत्तायुक्तानि आवासऋणानि नष्टानि भविष्यन्ति, परन्तु यदि व्याजदराणि न्यूनानि भवन्ति तर्हि तेषां तत्कालं सम्पत्तिक्षतिः भविष्यति

वस्तुतः, बङ्कानां कृते लाभस्य क्षीणीकरणं स्वीकुर्वन्तु वा द्यूतं कर्तुं वा कठिनं न भवति यत् निवासिनः पूर्वमेव (लाभहानिः) निरन्तरं प्रतिदातुं न शक्नुवन्ति।

सर्वप्रथमं, अद्यापि बहुसंख्यकबैङ्काः लाभप्रदाः सन्ति, तेषां सुरक्षाकुशनं च घनः अस्ति २०४.८ अरब युआन् (डाकबैङ्कस्य १४.६ अरब युआन् लाभांशस्य वितरणस्य योजना सहितम्) ।एतेन ज्ञायते यत् बङ्कानां कृते वर्तमानव्याजदरे कटौती अद्यापि न्यूनाधिकं अर्जनस्य विषयः अस्ति, जीवनमरणविकल्पः नास्ति

अपि च, महत्त्वपूर्णं यत् अस्मिन् वर्षे जुलैमासस्य अनन्तरं केन्द्रीयबैङ्केन वाणिज्यिकबैङ्कानां मार्गदर्शनं कृतम् यत् ते निक्षेपव्याजदराणि न्यूनीकर्तुं शक्नुवन्ति स्म % । तया मार्गदर्शनमपि जारीकृतम् यत् वाणिज्यिकबैङ्काः निक्षेपकान् व्याजेन क्षतिपूर्तिं कर्तुं न शक्नुवन्ति । एतेन बङ्कानां कृते विद्यमानऋणव्याजदराणां न्यूनीकरणस्य आधारः स्थापितः अस्ति ।

द्वितीयं व्याजदरे न्यूनीकरणस्य सारः उच्चगुणवत्तायुक्तग्राहकानाम् उच्चगुणवत्तायुक्तानां सम्पत्तिनां च धारणम् अस्ति । चीनस्य व्यक्तिगत आवासऋणस्य अप्रदर्शनानुपातः न्यूनस्तरेन प्रचलति स्म, २०२४ तमस्य वर्षस्य मध्यावधिप्रतिवेदनानुसारं प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य व्यक्तिगतगृहऋणस्य अप्रदर्शनानुपाताः, कृषिः चीनस्य बैंकः, चीननिर्माणबैङ्कः, संचारस्य बैंकः च क्रमशः ०.६%, ०.५८%, ०.५४%, ०.४८% च सन्ति , यद्यपि २०२३ तमस्य वर्षस्य तुलने किञ्चित् वृद्धिः अस्ति, तथापि समग्ररूपेण व्यक्तिगतगृहऋणानि अद्यापि अतीव उच्चगुणवत्तायुक्तानि सम्पत्तिः सन्ति एकतः व्याजदराणि सक्रियरूपेण न्यूनीकृत्य शीघ्रं ऋणस्य परिशोधनं न्यूनीकर्तुं शक्यते, अपरतः च, पार-बैङ्क-बंधक-हस्तांतरणम् इत्यादीनां परमाणु-बम्ब-स्तरस्य नीतीनां प्रवर्तनं अपि निवारयितुं शक्यते

तृतीयम्, स्टॉकव्याजदरं कथं न्यूनीकर्तुं शक्यते इति कार्यान्वयनमार्गस्य निर्धारणस्य विषयः अस्ति । रेन् जेपिङ्ग् इत्यनेन सुझावः दत्तः यत् बङ्काः विद्यमानं बंधकव्याजदराणि पदे पदे विभेदितरूपेण च न्यूनीकर्तुं शक्नुवन्ति । ग्राहकसम्पत्त्याः आकारं निर्धारयितुं ऋणदातृभिः शीघ्रं पुनर्भुक्तिं प्रतिबन्धयितुं च इत्यादीनां न्यूनीकरणपद्धतीनां आवश्यकतानां प्रक्रियाणां च स्पष्टीकरणार्थं बङ्कैः यथाशीघ्रं विशिष्टानि योजनानि समर्थनविवरणं च निर्गन्तुं करणीयम्। विद्यमान बंधकऋणानां व्याजदराणि पदे पदे न्यूनीकर्तुं शक्यन्ते उदाहरणार्थं ३० सितम्बर् २०२४ दिनाङ्के अद्यापि ४.५% तः अधिकव्याजदराणि विद्यमानाः बंधकऋणाः भिन्नस्तरयोः विभक्ताः भविष्यन्ति, विभेदिताः प्राधान्यनीतिः च दत्ताः भविष्यन्ति

अन्तिमं वस्तु मया उल्लेखितव्यं वर्तमानस्य स्थावरजङ्गमस्य स्थितिः।

चीनसूचकाङ्क-अकादमीद्वारा अस्मिन् वर्षे प्रथमाष्टमासेषु अचल-सम्पत्-कम्पनीनां विक्रय-दत्तांशैः ज्ञातं यत् शीर्ष-शत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे ३८.५% न्यूनः अभवत् अतः अपि महत्त्वपूर्णं यत्, राष्ट्रियव्यापारिकगृहविक्रयः २०२१ तमे वर्षे प्रायः १८ खरबस्य उच्चतमस्थानात् २०२३ तमे वर्षे ११ खरबं यावत् न्यूनीकृतः अस्ति तथापि २०२४ तमे वर्षे अपि नूतनगृहविपण्ये न्यूनता न स्थगितवती, अस्मिन् वर्षे च १० खरबं यावत् पतति खरब निशान।

"जनवरीतः जुलाई २०२४ पर्यन्तं राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूत-स्थितेः" अनुसारं राष्ट्रिय-सांख्यिकीय-ब्यूरो-द्वारा १५ अगस्त-दिनाङ्के प्रकाशितस्य अस्य वर्षस्य प्रथमसप्तमासेषु राष्ट्रिय-व्यापारिक-आवास-विक्रयः ४,६७८.७ अर्ब-युआन्, वर्षे- वर्षे २५.९% न्यूनता राष्ट्रियनवीनव्यापारिकगृहविक्रयः ५,३३३ अरब युआन् युआन् आसीत्, २४.३% न्यूनः । अस्य अर्थः अस्ति यत् यदि वर्तमानक्षयः निरन्तरं भवति तर्हि अस्मिन् वर्षे वाणिज्यिकगृहविपण्यं प्रायः ८ खरबं यावत् पुनः आगमिष्यति।

यद्यपि विद्यमानानाम् आवासव्याजदराणां न्यूनीकरणेन प्रत्यक्षतया नूतनगृहविक्रयणं प्रवर्तयितुं न शक्यते तथापि सम्पत्तिविपण्यविश्वासं स्थिरीकर्तुं, व्ययशक्तिं वर्धयितुं, आर्थिकपुनरुत्थानं च अधिकं प्रवर्धयितुं शक्यते मम देशे वर्तमानस्य कुलस्य बंधकऋणस्य भण्डारस्य आधारेण 38 खरब युआन्, यदि तत् 60 तः 80bp यावत् न्यूनीकर्तुं शक्यते, तर्हि प्रतिवर्षं बंधकऋणग्राहकानाम् व्याजव्ययस्य 228 तः 304 अरब युआन् यावत् रक्षितः भविष्यति एतत् वास्तविकं धनं रक्षितं भविष्यति अन्त्य उपभोक्तृविपण्ये न तु लघुबलम्।

तटेभ्यः कुडोस् अन्ततः ते दशकैः सुसमयान् अनुभवन्ति, एकत्र कष्टानि च अतिक्रान्तवन्तः।

/// अंत ///

सन्दर्भसामग्री: "केन्द्रीयबैङ्कः आरआरआर-कटौतीं व्याजदरे-कटाहं च प्रति प्रतिक्रियां ददाति", जिमियन-समाचारः "विद्यमान-बंधक-व्याजदराणि न्यूनीकृतानि भवेयुः", जेपिङ्ग-मैक्रो "विद्यमान-बंधक-व्याजदराणि, न्यूनीकर्तुं प्रतीक्षन्ते", चीन-अचल-सम्पत्त्याः समाचारः;