समाचारं

कारकम्पनयः नूतनानि ऊर्ध्वतानि प्राप्तवन्तः : एकस्मिन् दिने ८ नवीनकाराः प्रक्षेपिताः, परन्तु वाहन-उद्योगस्य कृते धनं प्राप्तुं अधिकं कठिनम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent auto "उच्च बीम"।

लेखकगुओ यिफेई

सम्पादक:लियू पेंग

"सितम्बर् १० दिनाङ्कः प्रक्षेपणार्थं प्रतिस्पर्धात्मकानां उत्पादानाम् दौर्गन्धस्य सम्मुखे एकस्य स्वतन्त्रस्य ब्राण्ड् कारकम्पन्योः विपणनविभागस्य एकः व्यक्तिः टेन्सेन्ट् ऑटो इत्यस्य "हाई बीम्" इत्यस्य समक्षं कुटिलं मुस्कानम् अवदत्।

अद्यतनस्य मोबाईल-फोन-वृत्ते हुवावे-इत्यस्य त्रिगुण-स्क्रीन्-मोबाइल-फोनः एप्पल्-कम्पन्योः नूतन-आइफोन् १६-श्रृङ्खलायाः सह प्रत्यक्षतया स्पर्धां करोति । वाहनवृत्ते उद्योगस्य आकर्षणं नूतनासु ऊर्ध्वतासु धकेलितम् अस्ति: हुवावे इत्यस्य नेतृत्वे, अनेकाः संयुक्तोद्यमाः तथा च स्वतन्त्राः ब्राण्ड् यथा फोक्सवैगन, एसएआईसी, चेरी, जीएसी, ग्रेट् वाल, जियुए च एकैकस्य अनन्तरं नूतनानि काराः प्रारब्धवन्तः, सह कुलम् ८ मॉडल् यावत् उत्पादः।

विशेषतः, मार्केट् इत्यस्मिन् नवीनकाराः aito m9 पञ्चसीटसंस्करणं, luxeed r7, volkswagen passat pro, jiyue 07, baojun yunhai, chery tiggo 8 plus, gac trumpchi e8+, haval h6 classic edition च सन्ति तदतिरिक्तं बेन्ट्ले इत्यस्य नूतनस्य फ्लायिंग् स्पर् इत्यस्य विश्वप्रीमियरं विदेशेषु अपि भविष्यति । अनेकानाम् आन्तरिकनव-उत्पादानाम् मध्ये ते सेडान्, एसयूवी, एमपीवी इत्यादीनां सर्वेषां मॉडल्-वाहनानां कवरं कुर्वन्ति, यस्य मूल्यं एकलक्ष-युआन्-तः ३,००,००० युआन्-पर्यन्तं भवति

एकः मार्केट् पर्यवेक्षकः tencent auto इत्यस्य "high beam" इत्यस्य विस्तृतं विवरणं दत्तवान् विगतवर्षद्वये, auto shows इत्येतत् विहाय प्रक्षेपणसम्मेलनेषु प्रायः एकस्मिन् दिने प्रायः 4 मॉडल् आसीत् एकस्मिन् दिने कारप्रक्षेपणस्य दृष्ट्या अस्मिन् समये ८ काराः एकत्र प्रक्षेपणाः भवन्ति इति खलु दुर्लभम्।

प्रत्येकं वर्षे मॉडल् प्रतिस्थापनं कुर्वतां मोबाईलफोननिर्मातृणां विकासगत्या सह तुलने ईंधनवाहनानां युगे प्रायः प्रत्येकं द्वित्रिवर्षे मॉडल् संशोधितं भवति स्म, प्रत्येकं पञ्चषड्वर्षेषु अद्यतनं भवति स्म परन्तु नूतनानां ऊर्जाप्रौद्योगिकीनां योजनेन मूल्ययुद्धानि अधिकाधिकं भयंकराः अभवन् औद्योगिकनिर्मितवस्तूनाम् उपभोक्तृविद्युत्सामग्रीपर्यन्तं काराः क्रमेण विकसिताः, नूतनकारविकासचक्रं च १२-१८ मासान् यावत् संकुचितं जातम् परिवर्तनचक्रं यथा भवति ।अतीव क्रिप्टोनियन, "एकस्मिन् वर्षे विक्रीतस्य मॉडलस्य त्रीणि पीढयः" इति चरमप्रकरणाः अपि सन्ति ।

"नवीन ऊर्जावाहनानि द्रुतगतिना पुनरावृत्तिक्षमतायाः कृते स्पर्धायाः चरणे प्रविष्टाः सन्ति, ये पारम्परिकवाहनानां अपेक्षया बहु भिन्नाः सन्ति। न केवलं जिक्रिप्टन्, अपितु अन्याः नवीन ऊर्जावाहनकम्पनयः अपि भविष्ये स्वस्य पुनरावृत्तिवेगं त्वरयिष्यन्ति , अद्यैव सार्वजनिकरूपेण उक्तवान्।

बिटौटो थिङ्क् टैङ्क् इत्यस्य आँकडानुसारं २०२३ जनवरीतः यदा मूल्ययुद्धानां एषः दौरः आरब्धः तदा २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं चीनीयब्राण्ड्-समूहानां ५७९ नवीनमाडलाः विपण्यां प्रक्षेपिताः, येषु ९४६ लघु-फेसलिफ्ट्, ९४६ नूतनाः मॉडल्, ८३६ च सन्ति replacement models. , 59 models, चत्वारि आँकडानि वैश्विकविपण्ये महत्त्वपूर्णतया अग्रणीः।

अस्य पुनरावृत्तिवेगस्य आधारेण गणितस्य अस्य अर्थः अस्ति यत् औसतेन चीनीयब्राण्ड्-माडलयोः प्रत्येकं ९ घण्टेषु लघुपरिवर्तनं भवति, प्रत्येकं १० घण्टेषु नूतनानि काराः प्रक्षेपिताः भवन्ति, प्रत्येकं १५ घण्टेषु नूतनानि मॉडल्-प्रक्षेपणं भवति

यद्यपि परिवर्तनं निरन्तरं तीव्रं भवति तथापि यतः आन्तरिकयात्रीकारविपण्यस्य समग्रवृद्धिः स्थगितवती भवति तथा च गैस-विद्युत्रूपान्तरणस्य गतिः अतीव द्रुता भवति तथापि कारकम्पनीनां कृते धनं प्राप्तुं अधिकं कठिनं भवति

पिंग एन् सिक्योरिटीज इत्यस्य हाले एव प्रकाशितस्य शोधप्रतिवेदनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे byd, great wall, geely इत्यादीनां प्रमुखानां स्वतन्त्रकारकम्पनीनां सकललाभस्य शुद्धलाभस्य च, निजीस्य च वर्षे वर्षे वृद्धिः प्राप्ता कारकम्पनीनां लाभप्रदतायाः लचीलापनं अधिकं भवति। परन्तु तस्मिन् एव काले एसएआईसी, जीएसी इत्यादीनां राज्यस्वामित्वयुक्तानां वाहनकम्पनीनां कृते ये पूर्वं संयुक्तोद्यमब्राण्ड्-इत्यत्र अवलम्बन्ते स्म, तेषां लाभस्य वा हानिः अपि तीव्रः अभवत् ।

चेङ्गडु-वाहनप्रदर्शनात् परिहरन्तु, नूतनानि उत्पादनानि एकत्र प्रक्षेपितानि भविष्यन्ति, मूल्यानि न्यूनीकर्तुं वितरणं च वर्धयितुं चयनं कुर्वन्तु

अधुना एव समाप्तस्य चेङ्गडु-वाहनप्रदर्शनस्य अभूतपूर्वं शीतस्वागतं जातम् अस्ति कार-कम्पनी-ब्राण्ड्-उत्पाद-प्रक्षेपणस्य संख्यायां महती न्यूनता अभवत्, तथा च ऑटो-प्रदर्शनं शुद्धतर-कार-विक्रय-गुणं प्रति प्रत्यागतम् अस्ति

आधिकारिकसांख्यिकयानुसारं २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शनस्य समये भागं गृहीतानाम् आगन्तुकानां संख्या ९२६,२०० आसीत्, यत् गतवर्षस्य ९०२,००० आगन्तुकानां संख्यायाः अपेक्षया अधिका आसीत् । परन्तु अनेन अधिकानि क्रमरूपान्तराणि न अभवन् । अस्मिन् वर्षे वाहनविक्रय-आदेशानां संख्या ३३,६०० आसीत्, कुल-अनुबन्ध-मूल्यं च गतवर्षस्य अपेक्षया न्यूनम् आसीत् ।

एकस्य संयुक्त उद्यमकारकम्पन्योः विपणनकार्यकारी टेन्सेन्ट् ऑटो इत्यस्य "हाई बीम्" इत्यस्मै व्याख्यातवान् यत् अधुना ऑटो शो आयोजितुं अधिकाधिकं अकिफायती भवति, यतः स्थलानां पट्टे, बूथस्य स्थापना, प्रचारसामग्रीणां उत्पादनं, भागिनानां आमन्त्रणं च इत्यादीनां सर्वेषां व्ययानां गणना कृता अस्ति , न्यूनातिन्यूनं दशकोटियुआन् आरभ्य एतावत् धनं व्यय्यते, तस्य महत् अन्तरं न भवेत्, सर्वविधयातायातस्य मग्नता च सुलभा भवति।

सः मन्यते यत् वाहनानां विकासं स्तब्धं कर्तुं विचारेण बहवः कारकम्पनयः पूर्वमेव नूतनानि उत्पादनानि विमोचयितुं वा विलम्बेन वा चयनं कुर्वन्ति, येन तेषां कृते एकत्र प्रक्षेपणं सुलभं भवति द गोल्डन् नाइन तथा सिल्वर टेन् इत्येतयोः कृते शिखरऋतुः अस्ति पारम्परिककारविक्रयः, यः स्वाभाविकतया कारकम्पनीनां कृते स्वउत्पादानाम् आरम्भस्य खिडकीकालः अस्ति तत् तत्क्षणमेव वितरितं भविष्यति, तथा च वयं विक्रयस्य अन्तिमवृद्ध्यर्थं चतुर्थत्रिमासिकस्य लाभं गृह्णीमः।

यदि भवान् रक्तसागरस्पर्धायां ध्यानं प्राप्तुम् इच्छति तर्हि द्रुतगत्या परिवर्तमानानाम् उत्पादानाम् अतिरिक्तं मूल्यं स्वाभाविकतया मूलक्रिया अस्ति ।

tencent auto इत्यस्य "high beam" इत्यनेन उपर्युक्तानां ८ नूतनानां उत्पादानाम् माध्यमेन कंघी कृत्वा ज्ञातं यत्, लघु-आदेशस्य zhijie r7 तथा wenjie m9 पञ्च-सीट्-षड्-सीट्-संस्करणं विहाय, अन्येषां षट् नवीन-उत्पादानाम् पूर्व-विक्रय-मूल्यं न्यूनं भवति अथवा समानं मूल्यं ग्रेड उत्पादाः, अन्तिमसूचीमूल्यं ३,००० युआन् यावत् न्यूनीकृत्य २२,००० युआन् यावत् अभवत् ।

उदाहरणार्थं, बी-वर्गस्य ईंधनवाहनानां विक्रयविजेतारूपेण स्वस्य स्थितिं निरन्तरं निर्वाहयितुम्, passat pro मूल्यं न्यूनीकर्तुं विन्यासं च वर्धयितुं चयनं कृतवान् मूल्यं 159,900 तः 223,900 युआन् यावत् अस्ति, यदा तु वर्तमान passat मार्गदर्शकमूल्यं भवति १८१,९०० युआन् तः २४३,३०० युआन् यावत् अस्ति ।

"एकदा संयुक्त उद्यमकारकम्पनी सपाटं शयनं कर्तुं चयनं करोति तदा पुनः कदापि न उत्तिष्ठति। आक्रामकं एसएआईसी फोक्सवैगनस्य एकमात्रं रणनीतिः भविष्यति। एषः विकल्पः संक्रमणकाले अस्थायीरूपेण केषाञ्चन हितानाम् बलिदानं करिष्यति, परन्तु यत् विजयं प्राप्स्यति तत् भविष्यम् the chengdu auto show, the new saic motor fu qiang, general manager of volkswagen sales company, उक्तवान् यत् सः भोजनमेजस्य समीपे उपविश्य भोजनं अवश्यं खादति, भोजनमेजस्य उपरि व्यञ्जनं न भवितुम् अर्हति।

बैडु-गीली-योः संयुक्तोद्यमरूपेण जियुए-आटोमोबाइल-संस्था न अतिक्रान्तव्या । अस्य द्वितीयस्य उत्पादस्य ०७ इत्यस्य मूल्यं २०९,९००-२९९,९०० युआन् (१९९,९००-२८९,९०० युआन् यावत् सीमितसमयमूल्यं) अस्ति, यत् २१५,९०० युआन् इत्यस्य विक्रयपूर्वमूल्यात् १६,००० युआन् सस्ता अस्ति कारः अपि प्रथमः अस्ति यः बैडु इत्यस्य अपोलो उच्चस्तरीयबुद्धिमान् चालनप्रणाली एएसडी इत्यनेन सुसज्जितः अस्ति, यत् "शुद्धदृष्टिः + अन्ततः अन्तः बृहत् मॉडल्" बुद्धिमान् चालनसमाधानं स्वीकरोति

गतरात्रौ पत्रकारसम्मेलनं बैडु-नगरस्य अध्यक्षः सहितैः जनाभिः परिपूर्णम् आसीत्रोबिन् ली, catl के अध्यक्षज़ेङ्ग युकुन्nioसंस्थापकली बिन्सर्वे आयोजनस्य समर्थनार्थं मञ्चे आगतवन्तः, जीली होल्डिङ्ग्स् इत्यस्य अध्यक्षः ली शुफु अपि अभिनन्दनस्य भिडियो प्रेषितवान् । जियुए मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन अपि घोषितं यत्, "जियुए ०७ विश्वस्य प्रथमा कारः अस्ति यस्य निवेशः १०० अरबं अधिकः अस्ति" इति ।टेस्लामॉडल् ५ अद्यापि न निर्मितम् । " " .

वाहनलाभमार्जिनं ४.९% यावत् न्यूनीकृतम्, ईंधनवाहनानि मूल्यक्षयस्य दुष्चक्रं प्रविष्टवन्तः

२०२४ तमस्य वर्षस्य जुलैमासे प्रथमवारं घरेलुनवीनशक्तियात्रीवाहनानां प्रवेशदरः ५०% अतिक्रम्य ५१.१% यावत् अभवत् । अगस्तमासे प्रविष्टा एषा संख्या ५३.९% इत्यस्य नूतनं उच्चतमं स्तरं निरन्तरं प्राप्नोति स्म । एतत् आधिकारिकसमयरेखायाः दशवर्षपूर्वम् अस्ति ।

परन्तु सम्प्रति घरेलुकारविक्रयः मन्दः एव अस्ति । यात्रीकारसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासे राष्ट्रियसंकीर्णयात्रीकारस्य खुदराविक्रये वर्षे वर्षे १% न्यूनता अभवत्, यत् पञ्चमासान् यावत् क्रमशः न्यूनता अभवत् निर्यातस्य विषये।

यद्यपि अस्मिन् वर्षे अद्यावधि कुलम् १३.४७२ मिलियनं वाहनानि विक्रीताः, वर्षे वर्षे १.९% वृद्धिः, तथापि गैस-विद्युत्रूपान्तरणस्य तीव्रगत्या अधिकलाभः न अभवत् राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०१७ तः २०२४ तमस्य वर्षस्य जुलैपर्यन्तं वाहन-उद्योगस्य लाभान्तरं ७.८% तः ४.९% यावत् न्यूनीकृतम् अस्ति । अस्मिन् एव काले अधःप्रवाह-औद्योगिक-उद्यमानां कृते ६.३% औसतस्तरस्य तुलने वाहन-उद्योगः स्पष्टतया निम्नपक्षे अस्ति ।

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः अद्यैव एकं लेखं लिखितवान् यत् २०२४ तमे वर्षे नूतनानां ऊर्जावाहनानां प्रचारशिखरं ७ अंकैः वर्धितम्, मूल्यकर्तौ च ठोसरूपेण गतम् अस्ति “मूल्यप्रतिस्पर्धायां मुख्यतया प्रत्यक्षतया... मूलमूल्येन न्यूनसीमा, न तु मूल्यानि न्यूनीकृत्य वाहनानां संख्यां वर्धयितुं "।"

तस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु घरेलुविपण्ये मूल्यं न्यूनीकृतानां ब्राण्ड्-माडलानाम् समग्रसंख्या १७३ इत्येव आसीत्, यदा तु विगतत्रिषु वर्षेषु क्रमशः १५०, ९५, ६२ च आसीत् तेषु ईंधनवाहनानां (संकरवाहनानां) मूल्यं ७१ मॉडलैः न्यूनीकृतम्, यत्र शुद्धविद्युत्, प्लग-इन् संकर-विस्तारित-परिधि-माडलयोः मूल्येषु ६३ मॉडल्, २६ मॉडल्, १२ मॉडल् क्रमशः १५%, १३%, १२% च न्यूनता अभवत् ।

२०२३ तमे वर्षे यत् मूल्ययुद्धं निरन्तरं प्रचलति तत् स्थगितस्य कोऽपि लक्षणं न दर्शितवान् किन्तु विक्रयः निरन्तरं न्यूनः भवति अधिकांशः नूतनाः ऊर्जावाहनकम्पनयः परिमाणस्य अर्थव्यवस्थां न प्राप्तवन्तः, अद्यापि च हानिः गभीरा अस्ति सम्प्रति वैश्विकदृष्ट्या केवलं टेस्ला, byd,आदर्श कारत्रयः नूतनाः ऊर्जावाहनकम्पनयः लाभप्रदतां प्राप्तवन्तः ।

वित्तीयप्रतिवेदनानि दर्शयन्ति यत् वेइलै, जिक्रिप्टन्, एक्सपेङ्ग्, बीएआईसी ब्लू वैली, लीपाओ च सर्वे हानिस्य अवस्थायां सन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे शुद्धहानिः १०.३८ अरब युआन्, ३.८३ अरब युआन्, २.६५३ अरब युआन्, २.५७१ अरब युआन्, आसीत् । तथा क्रमशः २.२१२ अरब युआन् . द्वितीयत्रिमासे शाओमी इत्यस्य वाहनव्यापारस्य अपि १.८ अर्ब युआन् हानिः अभवत् । परन्तु एतत् ज्ञातव्यं यत् मासे मासे वर्षे वर्षे च आँकडानां आधारेण उपर्युक्तानां अधिकांशस्य नूतनकारनिर्माणबलानाम् हानिः भिन्न-भिन्न-अङ्केन न्यूनीकृता अस्ति

तदपेक्षया संयुक्तोद्यमब्राण्ड्-संस्थाः अधिकं प्रभावं प्राप्नुवन्ति, चीनीय-विपण्यात् क्रमेण निवृत्ताः च सन्ति ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे saic-gm, gac toyota, gac honda इत्येतयोः विक्रयः वर्षे वर्षे क्रमशः ५०%, २६%, २८% च न्यूनः अभवत् विक्रयस्य न्यूनतायाः कारणेन प्रत्यक्षतया लाभस्य तीव्रः न्यूनता अभवत्, saic-gm इत्यस्य शुद्धहानिः २.२७ अरब युआन् यावत् अभवत् । गुआंगबेन्/गुआङ्गफेङ्ग् इत्यस्य नेतृत्वे ग्वाङ्गझौ आटोमोबाइल समूहस्य संयुक्तोद्यमानां निवेशस्य आयः २.०१ अरब युआन् आसीत्, यत् वर्षे वर्षे ६२.१% न्यूनता अभवत् संयुक्तोद्यमब्राण्डानां लाभस्य न्यूनतायाः प्रभावेण वर्षस्य प्रथमार्धे एसएआईसी तथा जीएसी समूहस्य मूलकम्पनीनां कारणं शुद्धलाभः वर्षे वर्षे क्रमशः ६.४५% तथा ४८.८८% न्यूनः अभवत्

एनआईओ इत्यस्य संस्थापकः ली बिन् इत्यनेन अद्यैव सार्वजनिकरूपेण उक्तं यत् ईंधनवाहनानि केवलं मूल्येषु कटौतीद्वारा एव मार्केट्-भागं निर्वाहयितुं शक्नुवन्ति तथापि मूल्येषु न्यूनतायाः कारणेन डीलर-लाभप्रदतां, ब्राण्ड्-इत्येतत्, प्रयुक्तानां कारानाम् अवशिष्टमूल्यानां च क्षतिः भविष्यति share of pure fuel vehicles in china विपण्यभागः द्रुतगत्या न्यूनतां प्रविशति यत् जापानीकाराः यथा होण्डा, टोयोटा, निसानः च चीनदेशे विगतकेषु वर्षेषु हुण्डाई, किआ, फोर्ड, जनरल् मोटर्स् इत्यादीनां समस्यानां पुनरावृत्तिम् अकरोत्। “२ वर्षाणाम् अन्तः चीनस्य नूतन ऊर्जावाहनविपण्यस्य प्रवेशदरः ८०% अधिकः भविष्यति।”

एकस्य स्वतन्त्रस्य ब्राण्डकारकम्पन्योः कार्यकारीणः टेन्सेन्ट् ऑटो इत्यस्य "हाई बीम्" इत्यस्मै अवदत् यत् वर्तमानं मूलकार्यं प्रथमं ईंधनवाहनस्य विक्रयस्य वृद्धिं सुनिश्चितं कर्तुं तथा च लाभस्य एतस्य भागस्य उपयोगः नूतन ऊर्जाव्यापारस्य हानिम् अधुना निवेशस्य क्षतिपूर्तिं कर्तुं भवति in new energy technology research and development has been stabilizing, बैटरी तथा स्मार्ट ड्राइविंग् इत्येतयोः प्रमुखयोः व्ययः अपि न्यूनीभवति एकदा नवीन ऊर्जावाहनानां स्केल इफेक्ट् उड्डीयते तदा लाभः दूरं न भविष्यति।

२०२४ तमे वर्षे मूल्ययुद्धं प्रथमवारं byd इत्यस्य honor edition मॉडलेन आरब्धम्, तस्य स्वस्य लाभस्य अपि किञ्चित् प्रतिकूलप्रतिक्रिया अभवत् । वित्तीयप्रतिवेदनात् न्याय्यं चेत्, द्वितीयत्रिमासे द्विचक्रिकायाः ​​राजस्वं पूर्वत्रिमासे १९,००० युआन् न्यूनीकृत्य १३५,००० युआन् यावत् अभवत्, तथा च कम्पनीयाः सकललाभमार्जिनं पूर्वत्रिमासे ३.९ प्रतिशताङ्केन न्यूनीकृत्य २२.३% यावत् अभवत्

इदं सटीकं स्केल-प्रभावस्य कारणेन तथा च पूर्वत्रिमासे अनुसन्धान-विकास-व्ययस्य १.६ अरब-युआन्-कमस्य कारणेन अस्ति यत् द्वितीयत्रिमासे गैर-कारण-साइकिल-तः कटौतीं कृत्वा byd-संस्थायाः शुद्धलाभः पूर्वत्रिमासे २७०० युआन्-पर्यन्तं वर्धयितुं समर्थः अभवत्