समाचारं

सन याट्-सेन् विश्वविद्यालयस्य अध्ययनेन आयुः विस्तारयितुं सर्वोत्तमः व्यायामः ज्ञातः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यायामः स्वास्थ्यं च सकारात्मकरूपेण सम्बद्धौ स्तः, अस्माकं शारीरिकस्वास्थ्यस्य उन्नयनार्थं, निर्वाहार्थं च महत्त्वपूर्णेषु व्यवहारेषु अन्यतमम् अस्ति । अधिकाधिकं अध्ययनं दर्शयति यत् व्यायामस्य अनेके लाभाः सन्ति, यथा हृदयरोगाणां मस्तिष्कसंवहनीरोगाणां, चयापचयरोगाणां निवारणे सहायकं भवति, विभिन्नकर्क्कटरोगाणां चिकित्सासु सुधारः, संज्ञानात्मककार्यस्य विस्तृतपरिधिषु लाभप्रदः प्रभावः च भवति

परन्तु शारीरिकक्रियाकलापस्य, दीर्घकालं यावत् उपविष्टस्य, दीर्घायुषः च विभिन्नस्तरयोः सम्बन्धः अद्यापि अल्पः अन्वेषितः अस्ति ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के सन याट्-सेन् विश्वविद्यालयस्य शोधकर्तृभिः " गेरोविज्ञान ""सक्रिय दीर्घायुः वृद्धावस्था च: दीर्घायुः आयुः त्वरणं च शारीरिकं निषण्णव्यवहारस्य प्रभावानां विच्छेदनं" इति शीर्षकेण पत्रिकायां प्रकाशितम्

संशोधनेन तत् ज्ञायते मध्यमशारीरिकक्रियाकलापस्य उच्चस्तरः दीर्घायुषः, वृद्धावस्थायाः मन्दीकरणाय च सर्वाधिकं अनुकूलः भवति, यदा तु श्रमसाध्यशारीरिकक्रियाकलापः, दीर्घकालं यावत् उपविष्टः च वृद्धावस्थायाः त्वरिततां जनयति अपि च मध्यमशारीरिकक्रियाकलापस्य आयुःविस्तारकलाभाः आंशिकरूपेण लिपिड्-माध्यमेन भवन्ति ।

नोटः- मध्यमशारीरिकक्रियाकलापस्य चयापचयसमतुल्यः ४ met भवति, यत्र सन्ति: द्रुतगतिः, सायकिलयानं, सीढ्यारोहणं, नृत्यम् इत्यादयः। (सन्दर्भः - उपविष्टस्य कृते १ met, सामान्यपदयात्रायाः कृते ३.३ met ।)

अस्मिन् अध्ययने शोधकर्तारः गुआंगझौ बायोबैंक समूहाध्ययनस्य (gbcs) अवलोकनात्मकाध्ययनस्य मेण्डेलियन-यादृच्छिकीकरणस्य (mr) अध्ययनस्य च संयोजनं कृतवन्तः, प्रश्नावलीषु 50 वर्षाणि वा अधिकानि आयुषः 20,924 चीनीयप्रतिभागिनां नामाङ्कनं कृतवन्तः, प्रश्नावलीनां अनुसारं प्रतिभागिनां शारीरिकक्रियाकलापस्य, गतिहीनतायाः च आँकडानां संग्रहणं कृतम् रूपं दीर्घायुः तेषां प्रतिभागिनां रूपेण परिभाषितः यस्य आयुः 90% अतिक्रान्तः आसीत् शारीरिकक्रियाकलापः (pa), निषण्णसमयः ( the causal relationship between sb) तथा दीर्घायुः त्वरितवृद्धिः (aa) च इति। .

समग्रतया १५ वर्षाणां औसत-अनुवर्तन-कालस्य कालखण्डे २,९९१ प्रतिभागिनः दीर्घायुषः समूहरूपेण वर्गीकृताः, अन्ये तु नियन्त्रणसमूहरूपेण वर्गीकृताः, यत्र औसत-आधार-आयुः क्रमशः ७३.३, ५७.७ वर्षाणि च आसीत्

शारीरिकक्रियाकलापस्य, दीर्घकालं यावत् उपविष्टस्य, दीर्घायुषः च विश्लेषणेन तत् ज्ञातम्पीए इत्यस्य न्यूनस्तरस्य तुलने मध्यमः पीए तथा प्रबलः पीए दीर्घायुषः सम्भावनायाः वर्धनेन सह सम्बद्धः आसीत्, मध्यमः पीए दीर्घायुषः ५६% वर्धितायाः सम्भावनायाः सह सम्बद्धः आसीत्, उच्च पीए च दीर्घायुषः ६६% वर्धितायाः सम्भावनायाः सह सम्बद्धः आसीत्

ज्ञातव्यं यत् मध्यमस्य पीए इत्यस्य आवृत्तिः, अवधिः, स्तरः च दीर्घायुषः सम्भावनायाः सह सकारात्मकरूपेण सहसंबद्धाः सन्ति, यदा तु गम्भीरः पीए विपरीतफलं दर्शयति

तदतिरिक्तं भिन्नलिङ्गानाम् कृते शारीरिकक्रियाकलापस्य दीर्घायुषः च सकारात्मकः सम्बन्धः पुरुषेषु अधिकं महत्त्वपूर्णः भवति ।

शारीरिकक्रियाकलापस्य, निषण्णजीवनस्य, त्वरितवृद्धावस्थायाः च विश्लेषणेन ज्ञातं यत् पीए-निम्नस्तरस्य तुलने मध्यम-पीए, प्रबल-पीए च न्यून-त्वरित-वृद्धावस्थायाः सह सम्बद्धम् अस्ति अग्रे विश्लेषणेन ज्ञातं यत् मध्यमस्य पीए इत्यस्य अधिका आवृत्तिः ५ वर्षेभ्यः परं त्वरितवृद्धेः न्यूनजोखिमेन सह सम्बद्धा अस्ति, यदा तु प्रबलस्य पीए इत्यस्य दीर्घकालं ५ वर्षेभ्यः परं त्वरितवृद्धेः अधिकजोखिमेन सह सम्बद्धा अस्ति

उपर्युक्तानि परिणामानि दर्शयन्ति यत्,व्यायामस्य विभिन्नतीव्रतानां कृते व्यायामस्तरस्य, आवृत्तिः, अवधिः च इति दृष्ट्या मध्यमः पीए अधिकं दीर्घायुषः, वृद्धावस्थाविरोधी लाभं च आनेतुं शक्नोति

मध्यमस्य पीए इत्यस्य उच्चस्तरः दीर्घायुषः अधिकसंभावनायाः, न्यूनत्वरितवृद्धावस्थायाः च सह सम्बद्धः भवति

मध्यस्थताविश्लेषणेन ज्ञातं यत् दीर्घायुषः त्वरितवृद्धावस्थायां च शारीरिकक्रियाकलापस्य लाभः आंशिकरूपेण लिपिडैः मध्यस्थः भवति । दीर्घायुषः शारीरिकक्रियाकलापस्य कुलप्रभावेषु एलडीएल-सी इत्यस्य सर्वाधिकं प्रभावः (८.२३%) भवति । वृद्धावस्थायाः विलम्बं कर्तुं शारीरिकक्रियाकलापस्य कुलप्रभावेषु ट्राइग्लिसराइड्-इत्यस्य सर्वाधिकं प्रभावः (७.८१%) भवति ।

मध्यस्थता विश्लेषण

अन्ते शोधकर्तारः द्विनमूनायुक्तं मेण्डेलियन-यादृच्छिकीकरणविश्लेषणमपि कृतवन्तः, परिणामेषु च तत् ज्ञातम्आनुवंशिकरूपेण पूर्वानुमानितः उपविष्टसमयः त्वरितवृद्ध्या सह सकारात्मकरूपेण सम्बद्धः अस्ति, येन दीर्घकालं यावत् उपविष्टः वृद्धावस्थायाः त्वरिततां जनयति इति सूचयति ।

शोधकर्तारः अवदन् यत् एषः प्रथमः अध्ययनः अस्ति यत् शारीरिकक्रियाकलापस्य, दीर्घकालं यावत् उपविष्टस्य, दीर्घायुषः, त्वरितवृद्धत्वस्य च मध्ये सम्बन्धस्य कारणसम्बन्धस्य च विश्लेषणं कृत्वा चीनीयजनानाम् अस्मिन् विशाले अध्ययने मध्यमः पीए इदं क दीर्घायुषः अधिका सम्भावना तथा न्यूनत्वरितवृद्धावस्था, यदा तु श्रमसाध्यः पीए तथा दीर्घकालं यावत् उपविष्टः त्वरितवृद्धावस्थायाः सह सम्बद्धः भवति ।

सारांशेन, अयं विशालः चीन-आधारितः अध्ययनः दर्शयति यत् मध्यमः पीए दीर्घायुषः अधिकसंभावनायाः न्यूनत्वरितवृद्धावस्थायाः च सह सम्बद्धः अस्ति, यदा तु प्रबलः पीए, दीर्घकालं यावत् उपविष्टः च त्वरितवृद्धावस्थायाः सह सम्बद्धः अस्ति दीर्घायुषः, वृद्धावस्थाविरोधी च शारीरिकक्रियाकलापस्य लाभः आंशिकरूपेण लिपिड्-माध्यमेन भवति ।

शोधं अस्मान् स्मारयति यत् न्यूनं उपविश्य अधिकं चलनं स्वस्थदीर्घायुषः, वृद्धावस्थायाः मन्दीकरणाय च प्रभावी रणनीतिः भवितुम् अर्हति।

सन्दर्भः https://doi.org/10.1007/s11357-024-01329-3

स्रोत:एनोवि

written by |.गीत वेन्फा

सम्पादक |