समाचारं

किं केवलं कालस्य विषयः अस्ति यत् यूके-देशेन कारखानस्य निर्माणं करणीयम्? चेरी प्रतिवदति स्म : सम्प्रति केवलं शोधं कुर्वन् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूके-देशे कारखानस्य निर्माणस्य अफवाः प्रतिक्रियारूपेण चेरी चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् - "वयम् अद्यापि यूके-देशे उत्पादनस्य विषये अध्ययनं कुर्मः" इति ।

अधुना एव मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् चेरी यूके-देशे कार-उत्पादनस्य सम्भावनायाः विषये विचारं कुर्वती अस्ति तथा च निर्णयः भवितुं केवलं समयस्य विषयः अस्ति तदतिरिक्तं चेरी इटली-देशेन सह अपि वार्तालापं कुर्वन् अस्ति यत् चेरी व्यापकरूपेण मार्केट्, प्रतिभा, इति विषये विचारं करिष्यति। आपूर्तिशृङ्खला इत्यादयः कारकाः, अन्तिमनिर्णयं च कुर्वन्ति। २०३० तः पूर्वं चेरी यूके-देशे कारखानस्य निर्माणं कर्तुं योजनां करोति इति अपि समाचाराः प्राप्यन्ते ।

सम्प्रति विदेशेषु विपणयः चेरी समूहस्य विक्रयस्य महत्त्वपूर्णः भागः अभवन् । २०२३ तमे वर्षे चेरी-समूहस्य वार्षिकविक्रयः १८.८ लक्षं वाहनानां भविष्यति, येषु निर्यातविक्रयः ९३७,००० वाहनानां भविष्यति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चेरीसमूहस्य निर्यातस्य तीव्रवृद्धिः निरन्तरं भवति स्म, निर्यातस्य परिमाणं ७२०,३०० वाहनानां भवति, यत् वर्षे वर्षे २५.२% वृद्धिः अभवत्, यत् समूहस्य समग्रविक्रयस्य ४७.८% भागं भवति

विदेशेषु उत्पादनविन्यासस्य दृष्ट्या अस्मिन् वर्षे एप्रिलमासस्य १९ दिनाङ्के चेरी स्पेनदेशस्य वाहनकम्पनी एब्रो-ईवी मोटर्स् इत्यनेन सह स्पेनदेशस्य बार्सिलोनानगरे नूतनविद्युत्वाहनानां उत्पादनार्थं संयुक्तोद्यमं स्थापयितुं सम्झौतां कृतवती, यत्र कुलनिवेशः प्रायः आसीत् 400 मिलियन यूरो उत्पादनस्य आधारः पूर्वनिसानकारखाने स्थितः अस्ति .

सम्प्रति चीनदेशस्य अनेकेषां कारकम्पनीनां कृते विदेशं गमनम् एकः सामान्यः विकल्पः अभवत् । घरेलुविपण्यस्य आक्रमणस्य तुलने विदेशेषु वाहनविपण्ये सम्प्रति पर्याप्तप्रतिस्पर्धायाः अभावः अस्ति तथा च कम्पनीभ्यः तुल्यकालिकरूपेण उत्तमं लाभप्रतिफलं दातुं शक्नोति तस्मिन् एव काले विदेशेषु विक्रयणस्य क्रमिकवृद्ध्या अद्यैव बहवः कारकम्पनयः विदेशेषु कारखानानि निर्मास्यन्ति वा उत्पादनं करिष्यन्ति इति घोषितवन्तः, दक्षिणपूर्व एशिया, यूरोप च लोकप्रियविकल्पाः अभवन् अपरपक्षे चीनदेशे निर्मितविद्युत्वाहनानां उपरि बहवः देशाः क्षेत्राणि च अतिरिक्तशुल्कस्य घोषणां कृतवन्तः यत् स्थानीयकृतं उत्पादनं शुल्कबाधाभिः उत्पद्यमानं जोखिमं न्यूनीकर्तुं शक्नोति।

गतवर्षस्य जुलैमासे saic समूहेन घोषितं यत् सः यूरोपे एकं कारखानम् निर्मास्यति; , थाईलैण्ड्देशे नेझा ऑटोमोबाइलस्य कारखानस्य विस्तारः आरब्धः लीपमोटरः भविष्ये स्थानीयकृतं उत्पादनं प्राप्तुं दृष्ट्या स्वस्य भागधारकस्य stellantis group इत्यस्य यूरोपीयकारखाने उत्पादनं त्रुटिनिवारणं च करिष्यति।

तदतिरिक्तं चीनदेशस्य वाहनभागाः अपि विदेशेषु विन्यासं त्वरयितुं आरब्धाः सन्ति । चीनदेशस्य आपूर्तिकर्ताः यथा catl, guoxuan high-tech, baolong technology च यूरोपे कारखानानि निर्मान्ति, तेषां स्थानीययूरोपीयकारकम्पनीभ्यः आदेशाः प्राप्तुं आरब्धाः सन्ति।

कैयुआन सिक्योरिटीज इत्यस्य शोधप्रतिवेदने मन्यते यत् चीनीयकारकम्पनीनां विदेशं गमनस्य इतिहासं पश्चात् पश्यन् तेषु अधिकांशः स्थानीयकृतनिर्माणं, विक्रयणं, अनुसन्धानं विकासं, आपूर्तिशृङ्खलाप्रणालीं च स्थापयितुं प्रत्यक्षतया उत्पादनिर्यातप्रक्रियायाः माध्यमेन गतवन्तः। उत्पादानाम् प्रत्यक्षनिर्यातः विकासस्य प्रारम्भिकपदेषु लक्ष्यविपण्ये शीघ्रं प्रवेशं कर्तुं शक्नोति, यदा तु स्थानीयकृतापूर्तिशृङ्खलाप्रणालीं स्थापयित्वा लक्ष्यविपण्यं अधिकतया अवगन्तुं, शुल्कं अन्यबाधकान् च बाईपासं कर्तुं, परिवहनव्ययस्य न्यूनीकरणं च कर्तुं शक्यते