समाचारं

विद्यमानबन्धकऋणानां व्याजदरे कटौतीयाः अपेक्षाः वर्धिताः, तथा च सेप्टेम्बरमासे बैंकक्षेत्रे संचारस्य बैंकस्य विपण्यमूल्यस्य आधा भागः नष्टः अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यमानबन्धकव्याजदरेषु न्यूनतायाः वर्धमानाः अपेक्षाः, बंधकशेषस्य निरन्तरं संकोचनं च इत्यादिभिः बहुभिः कारकैः प्रभावितः ए-शेयरबैङ्कक्षेत्रस्य सितम्बरमासात् आरभ्य पतनं निरन्तरं भवति

नवीनतमसमाप्तिदिने (सितम्बर् १०) यावत्, बैंकक्षेत्रे मामूलीपुनर्उत्थानस्य अभावेऽपि चीनप्रतिभूतिबैङ्किंगनिगमसूचकाङ्के (३९९९८६.sz) मासे २.७४% न्यूनता अभवत्, यत्र ७०% अधिकेषु स्टॉकेषु हानिः अभवत्, तथा च... चाइना मर्चेन्ट्स् बैंक् इत्यादीनां स्टॉक्स् ६ % अधिकं न्यूनीकृताः । ४२ सूचीकृतानां बङ्कानां समग्रं विपण्यमूल्यं प्रायः २८२.७ अरब युआन् इत्येव संकुचितं जातम् अस्ति ।

उद्योगस्य अन्तःस्थानां मतं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन अल्पकालीनरूपेण सूचीकृतबैङ्कानां व्याज-आयस्य उपरि प्रभावः भविष्यति, येन लाभस्य मार्जिनं निपीडितं भविष्यति तथापि दीर्घकालीनरूपेण उच्च-पूर्व-भुगतानस्य कारणेन आवास-बन्धक-ऋणानां परिमाणं निरन्तरं संकुचति दरं व्याजदरेषु कटौतीं कृत्वा व्याजदराणि स्थिराः भविष्यन्ति, अधिकं च वर्धन्ते इति अपेक्षा अस्ति।

मासे बैंकक्षेत्रे प्रायः ३% न्यूनता अभवत्

सेप्टेम्बरमासे प्रवेशं कृत्वा ए-शेयर-विपण्यस्य समायोजनं निरन्तरं भवति स्म, यत्र शङ्घाई-कम्पोजिट्-सूचकाङ्कः मासे ३.४५% न्यूनः अभवत्, यत् गतमासस्य सम्पूर्णे मासे न्यूनतां अतिक्रान्तवान् ए-शेयरस्य मूल्यस्य प्रायः दशमांशं भागं गृह्णाति इति बैंकक्षेत्रस्य अपि अस्मिन् अवनतिपरिक्रमे महती हानिः अभवत् । १० दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अस्मिन् मासे सीएसआई-बैङ्क-सूचकाङ्कः २.७४% न्यूनीकृतः आसीत्, येषु क्षेत्रे ३२ स्टॉक्-मध्ये हानिः अभवत् ६% अधिकं सञ्चितक्षयम् अनुभवितवान् ।

फलतः बैंकक्षेत्रस्य विपण्यमूल्यं महतीं संकुचितं जातम् । १० दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अस्य क्षेत्रस्य कुलविपण्यमूल्यं २८२.७ अरब युआन् इत्येव संकुचितम् आसीत् ।सर्वाधिकं न्यूनता चीनस्य औद्योगिकव्यापारिकबैङ्केन कृता, यस्मिन् प्रायः ११०.३ अरब युआन् न्यूनता अभवत् ।चीननिर्माणबैङ्कः, संचारबैङ्कः च क्रमशः प्रायः ४३.८ अरब युआन्, २८.२ अरब युआन् च संकुचितौ ।

अनेकानाम् बृहत् संयुक्त-शेयर-बैङ्कानां विपण्यमूल्यं अपि महतीं संकुचितं जातम् । चीनव्यापारिबैङ्कस्य सर्वाधिकं न्यूनता अभवत्, तस्य विपण्यमूल्यं प्रायः ५४.१ अरब युआन् इत्येव न्यूनीकृत्य ७४४.६ अरब युआन् यावत् अभवत् । भवन्तः जानन्ति, अस्मिन् वर्षे एकदा बैंकस्य विपण्यमूल्यं ९१२.४ अरब युआन् यावत् अभवत्, यत् खरब-युआन्-अङ्कस्य समीपं गतः । चीन-सिटिक-बैङ्कः, औद्योगिकबैङ्कः, पिंग-अन्-बैङ्कः, झेशाङ्ग-बैङ्कः च सर्वेषु विपण्यमूल्ये भिन्न-भिन्न-अवधिः अभवत् ।

अगस्तमासस्य अन्ते आकस्मिकक्षयस्य अनन्तरं सेप्टेम्बरमासात् आरभ्य बैंकक्षेत्रं अधोगतिप्रवृत्तौ अस्ति, यत्र पूर्वकालस्य अपेक्षया पूंजीप्रवाहः महत्त्वपूर्णतया द्रुततरः अस्ति अनेके साक्षात्कारिणः पत्रकारैः सह अवदन् यत् ब्यान्क्-स्टॉकेषु अद्यतन-क्षयः विद्यमान-बन्धक-व्याज-दरेषु न्यूनतायाः वर्धमान-विपण्य-अपेक्षाभिः सह सम्बद्धः अस्ति शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् समग्रतया विद्यमानस्य बंधकऋणानां व्याजदरेषु कटौतीयाः वर्धमानाः अपेक्षाः बैंक-स्टॉकस्य हाले प्रदर्शने निश्चितः प्रभावं जनयिष्यन्ति “यदि विद्यमानस्य बंधक-ऋणस्य-तः-. बंधकसुधारस्य कार्यान्वयनस्य पुष्टिः कृता अस्ति, सम्पूर्णक्षेत्रस्य सूचनायाः कृते नकारात्मकं भविष्यति।"

वस्तुतः बङ्कानां उच्चगुणवत्तायाः सम्पत्तिः इति आवासबन्धकऋणस्य परिमाणं निरन्तरं संकुचति । अर्धवार्षिकप्रतिवेदनात् न्याय्यं चेत्, विण्ड्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे ४२ सूचीकृतानां बङ्कानां व्यक्तिगत-आवास-ऋणानां शेषं प्रायः ३४ खरब-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १.९७% न्यूनता अस्ति , षट् प्रमुखबैङ्कानां व्यक्तिगत आवासऋणस्य शेषं २६.१२ खरब युआन् आसीत्, यत् गतवर्षस्य तस्मिन् एव काले प्रायः ६५४.८ अरब युआन् न्यूनता अभवत् अस्मिन् बङ्कक्षेत्रे अवनतिपरिक्रमे बहवः राज्यस्वामित्वयुक्ताः बङ्काः शीर्षहारिणां मध्ये आसन् इति व्याख्यातुं न कठिनम् ।

तदतिरिक्तं शुद्धव्याजमार्जिनस्य निरन्तरं संकुचनेन बैंकक्षेत्रस्य शेयरमूल्यप्रदर्शने अपि प्रभावः अभवत् । नियामकैः प्रकाशिताः आँकडा: दर्शयन्ति यत् द्वितीयत्रिमासे यावत् वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् वर्षे वर्षे २० बीपी (आधारबिन्दुनाम्) न्यूनता अभवत्, यत् आँकडानां संग्रहणस्य अनन्तरं इतिहासे सर्वाधिकं न्यूनतमं स्तरम् अस्ति तेषु द्वितीयत्रिमासे बृहत्बैङ्कानां शुद्धव्याजमार्जिनं १.४६% आसीत्, यत् वर्षे वर्षे २१बीपी इत्यस्य न्यूनता अभवत्, यत् आँकडानां संग्रहात् परं न्यूनतमस्तरः अपि आसीत् अर्धवार्षिकप्रतिवेदने दर्शयति यत् डाकबचतबैङ्कं विहाय अन्येषु पञ्चसु प्रमुखेषु बङ्केषु शुद्धव्याजमार्जिनस्य वर्षे वर्षे न्यूनता अभवत्

विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य कियत् सम्भावना अस्ति ?

विद्यमान बंधकव्याजदराणि न्यूनीभवन्ति वा कथं वा इति, तत् बैंकस्य आवासबन्धकऋणव्यापारस्य अनन्तरं विकासे मार्केट्-निर्णयं प्रभावितं करिष्यति, यत् क्रमेण सम्पूर्णस्य क्षेत्रस्य शेयरमूल्यप्रवृत्तिं प्रभावितं करिष्यति।

वर्तमान समये एतत् निर्विवादं तथ्यं यत् नूतनबन्धकव्याजदराणां विद्यमानबन्धकव्याजदराणां च मध्ये कैंची-अन्तरस्य विस्तारः निरन्तरं भवति अस्मिन् वर्षे आरम्भात् नूतनानां बंधकानाम् व्याजदराणि निरन्तरं न्यूनीकृतानि सन्ति, देशस्य अनेकनगरेषु व्याजदरतलं समाप्तं कृतम् अस्ति केषुचित् नगरेषु प्रथमगृहऋणस्य व्याजदरः प्रायः ३.२% यावत् न्यूनीकृतः अस्ति, तथा विद्यमानबन्धकैः सह अधिकतमव्याजदरान्तरं १५०बीपीपर्यन्तं प्राप्तम् अस्ति । तस्मिन् एव काले बहवः निवासी स्वऋणं शीघ्रं परिशोधयितुं चयनं कुर्वन्ति चीन-अन्तर्राष्ट्रीय-राजधानी-निगमेन प्रकटितानां आँकडानां अनुसारं वर्तमान-बैङ्क-बंधक-पूर्व-भुगतान-दरः अद्यापि १४% इत्यस्य उच्चस्तरस्य अस्ति

अस्याः पृष्ठभूमितः विद्यमानबन्धकव्याजदराणां न्यूनीकरणाय विपण्यां निरन्तरं आह्वानं भवति । एकं सामान्यं मतं यत् नूतन-विद्यमान-बंधकयोः व्याज-दर-अन्तरस्य विस्तारः निरन्तरं भवति, येन निवासिनः पूर्व-देयता-दराः वर्धन्ते, विद्यमान-बन्धकेषु न्यूनव्याजदराणां सम्भाव्यं स्थानं च अस्ति

औद्योगिकसंशोधनकम्पन्योः मैक्रोबाजारविभागस्य वरिष्ठसंशोधकौ हे फैन्, गुओ युवेइ च विश्लेषितवन्तौ यत् औसतेन विद्यमानबन्धकऋणानां बिन्दुवृद्धौ अधः समायोजनस्य स्थानं ७० तः ८० बीपीपर्यन्तं भवितुम् अर्हति सम्बद्धानां ऋणानां परिमाणात् न्याय्यं चेत्, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते विद्यमानस्य बंधकऋणानां परिमाणं ३७.८ खरब युआन् आसीत्, यत् बङ्कव्याज-उपार्जन-सम्पत्त्याः प्रायः ११% भागं भवति स्म बैंक सम्पत्तिप्रतिफलने प्रभावः भविष्यति at 8~9bp.

विद्यमानबन्धकानां व्याजदराणां न्यूनीकरणस्य मार्गेषु पुनःबन्धकस्य पुनः मूल्यनिर्धारणस्य च आह्वानं सर्वाधिकं भवति । परन्तु कोऽपि पद्धतिः स्वीक्रियते चेदपि, बङ्काः लाभस्य अधिकं संपीडनस्य सामनां करिष्यन्ति, न्यूनीकरणस्य परिमाणं च तेषां दबावस्य सहनक्षमतायाः परीक्षणं करिष्यति उपस्थितःबाजारस्य अनुमानं यत् विद्यमानबन्धकव्याजदरेषु ४० तः ७० बीपीपर्यन्तं कटौती भविष्यति ।

चीन अन्तर्राष्ट्रीय पूंजीनिगमस्य एकेन प्रतिवेदनेन अनुमानितम् यत् पुनः बंधकस्य स्वतन्त्रसमायोजनस्य च माध्यमेन सर्वाणि बंधकऋणव्याजदराणि नूतनव्याजदरस्तरं प्रति न्यूनीकृतानि इति कल्पयित्वा व्याजदरे 60bp न्यूनीभवति यत् ऋणग्राहिणां व्याजव्ययस्य प्रायः 240 अरब युआन् रक्षितुं शक्यते प्रतिवर्षं २०२३ तमे वर्षे विद्यमानतरङ्गं अतिक्रम्य बंधकव्याजदरेषु न्यूनता अभवत् । एतस्य परिणामेण बैंकस्य शुद्धव्याजमार्जिनं 7bp इत्येव संकुचितं भविष्यति, परिचालन-आयस्य 4% न्यूनता भविष्यति, शुद्धलाभस्य 7% न्यूनता च भविष्यति ।

अन्यः परिदृश्यः अस्ति यत् पुनः बंधकं केवलं प्रथमगृहबन्धकानां कृते एव प्रयोज्यम् (विद्यमानबन्धकानां ९०% भागं गणयति), ततः व्याजदरेण ५४बीपी-पर्यन्तं न्यूनता अपेक्षिता अस्ति, येन ऋणग्राहिणां प्रतिवर्षं प्रायः २०० अरब युआन्-रूप्यकाणां रक्षणं भवति एतेन बैंकस्य शुद्धव्याजमार्जिनं ६बीपी न्यूनीभवति, परिचालनआयः ३% न्यूनः भविष्यति, शुद्धलाभः ७% न्यूनः भविष्यति ।

अत्र अपि मताः सन्ति यत् विद्यमानबन्धकव्याजदरेषु न्यूनीकरणेन बैंकगृहबन्धकऋणानां परिमाणं स्थिरीकर्तुं पुनः प्राप्तुं च सहायकं भविष्यति, दीर्घकालं यावत् शुद्धव्याजमार्जिनं च अधिकं निर्वाहयिष्यति। zhongtai securities इत्यस्य बैंकिंग उद्योगस्य मुख्यविश्लेषकः dai zhifeng इत्यनेन विश्लेषितं यत् वर्तमानकाले बंधकऋणानां वृद्धिं यत् दमनं करोति तत् बंधकऋणानां परिमाणं न भवति, अपितु शीघ्रं परिशोधनस्य उच्चदरः यदि विद्यमानस्य बंधकऋणानां व्याजदरः न्यूनीभवति , वास्तविक बंधकऋणेषु पुनर्प्राप्तेः आधारेण, बैंकबन्धकऋणानां परिमाणं भविष्यति स्थिरीकरणं दीर्घकालं यावत् बङ्कानां खुदरासम्पत्त्याः निवासिनः पुनर्भुक्तिदबावस्य च वृद्धिं न्यूनीकर्तुं सहायकं भविष्यति, बैंकस्य सम्पत्तिसंरचनायाः अधिकं अनुकूलनं करिष्यति, व्याजं निर्वाहयिष्यति मार्जिनं, खुदरासम्पत्त्याः गुणवत्तां च अनुकूलितं कुर्वन्ति।

"विद्यमानबन्धकव्याजदराणि न्यूनीकृतानि इति कल्पयित्वा यद्यपि अल्पकालीनरूपेण बैंकस्य शेयरमूल्यानां प्रदर्शनं दमितं भविष्यति तथापि तस्य अर्थः मध्यमकालीनजोखिमानां शीघ्रं न्यूनीकरणम् अपि अस्ति बंधकव्याजदराणि बैंकव्याजमार्जिनं प्रभावितं करिष्यन्ति, तथा च प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः बंधकऋणानां अनुपातः लघुमध्यमबङ्कानां अपेक्षया अधिकः भवति, तथापि प्रभावः अधिकः भविष्यति तथापि देयताव्ययस्य समायोजनं युगपत् भवति इति कल्पयित्वा व्याजमार्जिनस्य समग्रप्रभावः तटस्थः भविष्यति इति अपेक्षा अस्ति।