समाचारं

द्वितीयहस्तगृहस्वामिनः पुनः दुविधायां सन्ति केचन जनाः हानिं निवारयितुं स्वस्य हानिं छिनन्ति, अन्ये तु प्रतिरोधं कुर्वन्ति, प्रतीक्षन्ते च ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः वर्षस्य आरम्भे एव सा स्वगृहं विक्रेतुं निश्चयं कृतवती, तस्मात् झाङ्ग ज़िन् एतेन व्याकुलः अस्ति यतोहि सा केवलं मूल्यं न्यूनीकृत्य "विक्रयं कर्तुं न शक्नोति" झाङ्ग ज़िन् इत्यस्य गृहनगरे हेबेइ-नगरे "पुराणं लघु च" सेकेण्ड्-हैण्ड्-गृहं अस्ति यद्यपि गृहं पुरातनं आसीत् तथापि तत्र सुविधाजनकं परिवहनं, सम्पूर्णसुविधाः च आसन् सा चिन्तितवती यत् सा शीघ्रमेव तत् विक्रेतुं शक्नोति, परन्तु तत् तावत् सुलभं न प्रतीयते स्म ।
"५००,००० युआन् मूल्येन विक्रीतवान्?" विगतषड्मासेषु पुनः पुनः एतादृशाः दृश्याः अभवन्, अतः एजन्सी तां बहुवारं मूल्यं न्यूनीकर्तुं पृष्टवती । झाङ्ग ज़िन् प्रथमं गम्भीरतापूर्वकं न गृहीतवती, परन्तु कतिपयेभ्यः मासेभ्यः अनन्तरं गृहस्य विक्रयणस्य प्रगतिः न अभवत्, तस्याः मानसिकता च "यदि कोऽपि पञ्चषट् सहस्राणि इच्छति तर्हि शीघ्रं बहिः गच्छामः" इति ।
वर्तमानसेकेण्डहैण्ड् आवासविपण्ये उपर्युक्तं परिदृश्यं असामान्यं नास्ति। प्रथमस्तरीयनगरेषु उच्चमूल्येन सम्पत्तिः वा द्वितीयतृतीयस्तरीयनगरेषु वा न्यूनमूल्येन सम्पत्तिः वा, यदि भवान् शीघ्रं विक्रेतुं इच्छति तर्हि मूल्यक्षयः अपरिहार्यः उपायः इति भासते क्रेतॄणां विक्रेतृणां च मानसिकता अपि रस्साकशीतिः अस्ति, स्वामिनः महत्त्वपूर्णं कटौतीं कर्तुम् इच्छन्ति न, गृहक्रेतारः अपि "निम्नबिन्दुम्" प्रतीक्षन्ते व्यवहारविपण्यं मन्दगत्या पतितम् अस्ति
एजन्सीद्वारा प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासे प्रमुखनगरेषु सेकेण्डहैण्ड् आवासबाजारव्यवहारः दुर्बलः अभवत् सम्पत्तिबाजारस्य पारम्परिकं "सुवर्णनवं रजतदशं च" इति कालखण्डे प्रवेशं कृत्वा, विपण्यस्य उत्साहः महत्त्वपूर्णतया न वर्धितः, तथा च द्वितीयहस्तगृहसूचीनां संख्या अपि उच्चस्तरस्य एव अस्ति । अस्मिन् वर्षे नीतीनां बहुचक्राणां प्रभावः दुर्बलः भवति, उद्योगः मन्यते यत् अनन्तरं नीतीनां समायोजनं समर्थनं च निरन्तरं करणीयम् इति।
उद्विग्नः सेकेण्ड हैण्ड गृहस्वामी
द्वितीयहस्तस्य आवासव्यापारविपण्यं वर्तमानसम्पत्त्यविपण्यस्य “मुख्ययुद्धक्षेत्रं” जातम् ।
चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं चीनदेशस्य २५ प्रतिनिधिनगरेषु नवीन-सेकेण्ड-हैण्ड्-आवास-व्यवहारस्य सञ्चितसङ्ख्यायां वर्षे वर्षे न्यूनता अभवत्, यत्र सेकेण्ड-हैण्ड-आवास-व्यवहारस्य अनुपातः अपि अधिकः अभवत् ६४.१% यावत् वर्धमानम् ।
द्वितीयहस्तस्य आवासविपण्यं विशालं भवति, यत्र ६०% अधिकं व्यवहारः भवति, तस्मात् महत्त्वपूर्णं यत्, वर्तमानकाले बहवः सेकेण्डहैण्ड् आवासस्वामिनः “नवीनानि क्रीणन्ति” इति क्रमेण “पुराणानि विक्रयन्ति” सम्पूर्णस्य प्रतिस्थापनस्य सुधारस्य च श्रृङ्खलायाः संचालनेन सह सम्बद्धः अस्ति .
परन्तु द्वितीयहस्तगृहस्य शीघ्रं विक्रयणं, भवान् कुत्रापि निवसति, अद्यकाले सुलभं कार्यं नास्ति। अतीव महत्त्वपूर्णं कारणं अस्ति यत् सेकेण्डहैण्ड् आवासविपण्यस्य समग्रः स्टॉकः बृहत् अस्ति, तथा च केषुचित् नगरेषु सूचीकरणस्य संख्या अद्यापि वर्धमाना अस्ति, येन अदृश्यरूपेण विक्रयणस्य कठिनता वर्धते
लिन्पिंग रेसिडेन्शियल बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य अगस्तमासे १४ प्रमुखनगरेषु सेकेण्ड हैण्ड् आवासीयसूचीनां संख्या २.२६ मिलियन यूनिट् यावत् अभवत् यद्यपि मासे मासे १.२१% इत्यस्य किञ्चित् न्यूनता अभवत् तथापि वर्षे वर्षे वृद्धिः १२.३% यावत् अभवत् ।
प्रत्येकस्मिन् नगरे सक्रियसूचीनां संख्यायाः आधारेण अगस्तमासे १४ प्रमुखनगरेषु ४ नगरेषु सक्रियसूचीनां संख्यायां मासे मासे वृद्धिः अभवत् तेषु नानजिंग्, चेङ्गडु, शङ्घाई च दृष्ट्या शीर्षत्रयेषु स्थानेषु स्थापिताः सक्रियसूचीषु वृद्धिः, क्रमशः २.७% तथा १.८% %, १.२% ।
निष्कासनचक्रस्य दृष्ट्या अगस्त २०२४ तमे वर्षे प्रमुखनगरेषु सेकेण्डहैण्ड् आवासस्य विक्रयचक्रं २०.१ मासाः आसीत्, मासे मासे ११% न्यूनता, परन्तु वर्षे वर्षे ८.५% वृद्धिः अभवत् विक्रयचक्रं अगस्त २०२३ तः पूर्वं स्तरात् अद्यापि अधिकम् अस्ति ।
अस्मिन् वर्षे आरम्भात् एव सम्पत्तिविपण्यस्य समर्थननीतीनां बहुविधचक्रं कृतम् अस्ति, तथा च केषुचित् प्रमुखनगरेषु सेकेण्डहैण्ड् आवासव्यवहारः अपि वर्धितः अस्ति तथापि विपण्यसञ्चयस्य दृष्ट्या समग्रसूचीकरणस्य मात्रा न वर्धिता महतीं क्षीणं जातम्, अद्यापि पचनीयं बहु परिमाणं स्टॉक् अस्ति ।
यथा, हाङ्गझौ-नगरे अद्यतनकाले नगरे उप-नवीनगृहसूचीनां बहूनां संख्यायाः कारणेन ध्यानं आकर्षितम् यत् “भग्नम्” अस्ति, अर्थात् सूचीमूल्यं नूतनगृहाणां क्रयमूल्यात् न्यूनम् अस्ति हाङ्गझौ शेल् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं अगस्तमासे हाङ्गझौ-नगरे सेकेण्ड-हैण्ड्-आवासस्य औसत-लेनदेनमूल्यं २७,६२८ युआन्/वर्गमीटर् आसीत्, यत् मासे ५.५% न्यूनीकृतम्, वर्षे वर्षे च ७.४% न्यूनम् नवीनसेकेण्डहैण्ड् आवाससूचीषु मासे मासे ५% वृद्धिः अभवत् ।
अन्यत् उदाहरणं बीजिंग-नगरं यथा यथा नूतन-सौदानां प्रभावः दुर्बलः जातः तथा तथा अगस्त-मासे स्थानीय-सेकेण्ड-हैण्ड्-आवास-विपण्यं स्थिर-परिधिं प्रति प्रत्यागतम् । मैटियन् रियल एस्टेट् इत्यस्य आँकडानुसारं बीजिंग-नगरे अगस्तमासे जुलै-मासस्य तुलने ०.३% इत्येव द्वितीय-हैण्ड-आवास-सूचीनां कुल-सङ्ख्यायां किञ्चित् वृद्धिः अभवत्, तथा च सेकेण्ड-हैण्ड्-आवासस्य सूचीः पतनं त्यक्त्वा पुनः उत्थापितवान्
“सेकेण्ड्-हैण्ड्-गृहसूचीनां संख्या अद्यापि अधिका अस्ति भविष्यस्य अनिश्चिततायाः परिणामाः।
अपरपक्षे, वर्तमानस्य तुल्यकालिकरूपेण शिथिलस्य गृहक्रयणस्य वातावरणस्य कारणात्, "नवस्य कृते व्यापारः", "ऋणं न गृहीत्वा गृहं स्वीकुर्वन्तु" इत्यादिभिः अनुकूलनीतिभिः उत्प्रेरकत्वेन, प्रथमगृहेषु न्यूनव्याजदरेण च निवासिनः इच्छा "पुराणं विक्रीय नूतनं क्रेतुं" इति वर्धितम्, तदनुसारं सूचीकरणानाम् संख्या अपि वर्धिता अस्ति ।
सीआरआईसी-आँकडानां अनुसारं बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु ११ मूलनगरेषु स्वामिनः स्वगृहविक्रयणस्य मुख्यप्रेरणां प्रतिस्थापनार्थं गृहविक्रयणं, मुद्रां नगदं कृत्वा मुद्रां धारयितुं, मन्दगतिगृहमूल्यानां विरुद्धं हेजिंग्, निवेशहानिः स्थगयितुं, भवितुं च सन्ति ऋणं दातुं असमर्थः, ऋणं च परिसमापनम्।
तेषु आर्धाधिकाः स्वामिनः पुरातनं विक्रीय नूतनानि क्रीणन्ति, तथा च ११ नगरेषु प्रतिस्थापनग्राहकानाम् अनुपातः ५२% यावत् अभवत् गृहविक्रयणस्य द्वितीयः, तृतीयः, चतुर्थः च प्रेरणानि नकदीकरणं, मन्दगतिगृहमूल्यानां विरुद्धं हेजिंग्, निवेशविरामहानिः च आसन्, येषां भागः क्रमशः १६%, १२%, ९% च आसीत् मुख्यः उद्देश्यः अचलसम्पत्स्य साक्षात्कारः आसीत्
अत्र अपि अल्पसंख्याकाः जनाः सन्ति ये आर्थिकदबावस्य कारणेन स्वगृहं विक्रयन्ति, यथा ऋणं दातुं असमर्थाः, ऋणं परिसमापनम् इत्यादयः, परन्तु अनुपातः केवलं ४% एव अस्ति, यत् सूचयति यत् निवासिनः ऋणदबावः, समग्रं जोखिमं च बंधकनिवृत्तिः नियन्त्रणीयः भवति। शेषाः ३% जनाः तलाकस्य, सम्पत्तिविभाजनस्य, निवासस्थानस्य परिवर्तनस्य, करनियोजनस्य आवश्यकतायाः इत्यादिकारणानां कारणेन स्वस्य विद्यमानगृहाणि विक्रयन्ति ।
कारणं किमपि न भवतु, द्वितीयहस्तगृहसूचीनां अधिका संख्या "पुराण, भग्न, लघु" सम्पत्तियुक्तानां स्वामिनः कृते स्वगृहविक्रयणं अधिकं कठिनं करोति
“भवता मूल्यकटनं परिहर्तुं न शक्यते यदि भवन्तः स्वगृहं विक्रेतुं इच्छन्ति।”
"वर्तमानस्य विपण्यस्थित्या यदि भवान् स्वगृहं विक्रीय मूल्यं न्यूनीकर्तुं इच्छति तर्हि तत् एव। यदि भवान् मूल्यं न न्यूनीकरोति तर्हि एकस्मिन् एव परिसरे कोऽपि मूल्यं न्यूनीकरिष्यति।
अस्मिन् वर्षे सेकेण्डहैण्ड् आवासविपण्यस्य विषये वदन् हेबेईनगरस्य एकः स्थानीयः अचलसम्पत् एजेण्टः अवदत् यत् समग्रं विपण्यं अधुना क्रेतुः विपण्यम् अस्ति एकदा स्वामिना गृहं विक्रेतुं निर्णयः कृतः चेत् यदि सः शीघ्रं विक्रेतुं इच्छति तर्हि मूल्यं समायोजयितव्यम् एकस्मिन् एव समुदाये निम्नस्तरं प्रति, अथवा क्षेत्रे निम्नस्तरं प्रति अपि गृहं द्रष्टुं आगच्छन्तं जनान् आकर्षयितुं न्यूनस्थाने अस्ति, अन्यथा कस्यचित् रुचिः ग्रहीतुं कठिनं भविष्यति
मूल्यक्षयस्य उद्देश्यं शीघ्रं गृहविक्रयणं भवति, परन्तु एतेन सेकेण्डहैण्ड् गृहस्वामिनः व्याकुलाः अभवन् । यदि भवान् विक्रयं त्वरितुं इच्छति तर्हि समुदाये न्यूनमूल्यं यावत् मूल्यं न्यूनीकर्तुं अर्हति, येन श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खला प्रवर्तते, ये स्वामिनः मूल्यं न न्यूनीकरोति ते अधिकं निष्क्रियतां प्राप्नुयुः
एषा घटना एकान्तप्रकरणं नास्ति इति एकः शङ्घाई-स्वामिनः अवदत् यत् सः आधिकारिकतया वर्षस्य आरम्भे एव स्वगृहं सूचीकृतवान्, कतिपयेषु मासेषु सः विक्रेतुं समर्थः अभवत् सः इष्टस्य नूतनस्य गृहस्य विषये अपि आशावादी अस्ति। अप्रत्याशितरूपेण गृहं त्रयः मासाः यावत् क्रमशः न दर्शितम्, तया बुकं कृतं नूतनं गृहं धनस्य तत्कालीन आवश्यकता आसीत् इति एजेण्टः अवदत् यत् यदि सा शीघ्रं विक्रेतुं इच्छति तर्हि समुदाये प्रतिस्पर्धात्मकमूल्ये न्यूनीकर्तुं सर्वोत्तमम् इति , यत् सा दुष्करं स्वीकुर्वति स्म ।
"यदि भवान् न विक्रयति तर्हि आर्थिकदबावः अस्ति, यदि भवान् विक्रयति तर्हि तत् सहितुं न शक्ष्यति, किं पुनः न्यूनमूल्येन विक्रयणं करणीयः।”
समग्रं विपण्यप्रवृत्तिं दृष्ट्वा न्यूनमूल्येषु सेकेण्डहैण्ड् आवासविक्रयस्य वर्तमानप्रवृत्तिः अद्यापि महत्त्वपूर्णतया विपर्यस्तः नास्ति। चीनस्य अचलसम्पत्सूचकाङ्कव्यवस्थायाः शतनगरमूल्यसूचकाङ्कस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासे १०० नगरेषु सेकेण्डहैण्ड्-आवासस्य औसतमूल्यं १४,५४९ युआन्/वर्गमीटर् आसीत्, यत् मासे मासे ०.७१% न्यूनता अभवत् -मासे २८ मासान् यावत् क्रमशः ६.८९% न्यूनता अभवत् ।
चीन-सूचकाङ्क-अकादमीयाः अनुसन्धानस्य उपनिदेशकः जू युएजिनः चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदत् यत् वर्तमानकाले समग्ररूपेण सेकेण्ड-हैण्ड्-आवास-बाजारः अद्यापि "मूल्य-मात्रा"-प्रवृत्तिं निरन्तरं कुर्वन् अस्ति तथा च केषाञ्चन स्वामिनः प्रतिस्थापनस्य आवश्यकता वर्तते तथा च सुधारः भवति तथा च स्वगृहेषु सुधारं कर्तुं मार्केट् गर्तस्य लाभं गृह्णन्ति तदतिरिक्तं केचन स्वामिनः अपेक्षन्ते यत् आवासस्य मूल्यं निरन्तरं न्यूनीभवति, सम्पत्तिविनियोगस्य अनुकूलनार्थं गृहविक्रयणं चयनं कुर्वन्ति।
आवासमूल्यानां वर्धमान-पतन-युक्तानां नगरानां संख्यायाः आधारेण अगस्तमासे येषु नगरेषु द्वितीय-हस्त-गृह-मूल्यानां मासे मासे न्यूनता अभवत्, तेषां संख्या १०० आसीत् ।एतत् द्वितीय-हस्त-गृह-मूल्यानां सामूहिक-क्षयः शतशः अभवत् पञ्चमासान् यावत् नगराणां प्रथमस्तरीयनगरेषु अपि । अगस्तमासे प्रथमस्तरीयनगरेषु द्वितीयहस्तगृहमूल्यानि मासे मासे ०.७२% न्यूनानि अभवन् ।
अस्मिन् वर्षे आरम्भात् बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवास-विपण्ये व्यवहारः उत्थापितः अस्ति, अनुकूल-नीति-प्रोत्साहनस्य अतिरिक्तं, अतीव महत्त्वपूर्णं कारकम् अस्ति यत् - मूल्यानि तावत्पर्यन्तं पतितानि |. अञ्जुके बीजिंग इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे बीजिंग-नगरे सेकेण्ड-हैण्ड्-गृहाणां औसतव्यवहारमूल्यं ५४,०००/वर्गमीटर् आसीत् मूल्यानि ।
उपर्युक्ताः संस्थाः अवदन् यत् चओयांग्-मण्डलम् अपि, यत्र सेकेण्ड-हैण्ड्-आवासस्य सर्वाधिकं लोकप्रियता अस्ति, तत् क्षेत्रं अप्रतिरक्षितम् अस्ति "पुराण-लघु-" इत्यस्य उच्च-कुल-मूल्यं लोकप्रिय-आवासीय-क्षेत्रे, एक-शय्या-कक्षस्य लोकप्रिये आवासीयक्षेत्रे अपार्टमेण्टं गतवर्षस्य मार्चमासे कुलम् ६.७८ मिलियनं विक्रीतम् अस्मिन् वर्षे जुलैमासे लेनदेनस्य मात्रा ५.१९ मिलियनं आसीत्, यत् २५% यावत् न्यूनता अभवत् अन्यः उच्चस्तरीयः उष्णविक्रयः, एकेन वासगृहेण सह द्विशय्यागृहं गतवर्षे ७.६३ मिलियन आरएमबी मूल्येन विक्रीतम्, अस्मिन् वर्षे जुलैमासे समानप्रकारस्य निम्नतलस्य अपार्टमेण्टस्य मूल्यं ५.३५ मिलियन आरएमबी आसीत्, मूल्यस्य न्यूनता २.२८ मिलियन आरएमबी इत्यस्य, अथवा ३०% ।
एकदा स्थावरजङ्गमविपण्यस्य "उष्णस्थानम्" आसीत् शेन्झेन्-नगरे आवासमूल्यानां किञ्चित् न्यूनता अभवत् । शेन्झेन्-चीन-अचल-सम्पत्-सङ्घः अवदत् यत् अस्मिन् वर्षे यत् द्वितीय-हस्त-आवास-बाजारः "स्थिररूपेण मरम्मतं कुर्वन्" प्रतीयते, तदतिरिक्तं अनुकूल-नीतीनां समर्थनस्य अतिरिक्तं, बहुधा स्वामिनः मूल्य-रियायतेषु निहितम् अस्ति द्वितीयहस्तस्य आवासविपण्यस्य मासिकं सापेक्षिकं समर्थनं जातम् अस्ति।
शेन्झेन्-चीन-अचल-सम्पत्-सङ्घः अपि अवदत् यत् अगस्त-मासात् आरभ्य वर्षस्य प्रथमार्धे अपेक्षया विपण्य-प्रतिस्पर्धायाः तीव्रता, तीव्रता च महत्त्वपूर्णतया अधिका अस्ति, तथा च स्वामिनः मूल्य-"रियायताः" अधिकं तीव्रताम् अवाप्तवन्तः द्वितीयहस्तगृहविपण्यस्य मौलिकाः अद्यापि ठोसरूपेण न सन्ति।
अग्रे नीतिविमोचनं प्रतीक्षते
सूचीकरणानाम् संख्या अधिका एव अस्ति तथा च शतशः नगरेषु सेकेण्डहैण्ड् आवासमूल्यानि पतितानि सन्ति वर्तमानसम्पत्त्याः विपण्यस्य "बाहौ गोली" इत्यस्य तत्कालीन आवश्यकता वर्तते।
अस्मिन् वर्षे आरम्भात् एव सम्पत्तिबाजारे नीतयः अनेकाः दौराः प्रवर्तन्ते, येषु वाणिज्यिकऋणव्याजदराः, पूर्वभुगतानानुपाताः, भविष्यनिधिऋणव्याजदराणि इत्यादयः आयामाः सन्ति, ते माङ्गं स्थिरीकर्तुं, सूचीं न्यूनीकर्तुं, स्थिरीकरणाय च प्रतिबद्धाः सन्ति अपेक्षाः द्वितीयहस्तस्य आवासविपण्यस्य अपि किञ्चित् उन्नतिः प्राप्ता अस्ति।
मिनशेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे प्राथमिक-माध्यमिक-गृहयोः लेनदेनक्षेत्रं वर्षे वर्षे न्यूनीकृतम् | वर्षे वर्षे ८% इत्येव नूतनगृहेषु वर्षे वर्षे ३८% न्यूनता अभवत्, द्वितीयहस्तगृहेषु च किञ्चित् न्यूनता अभवत् ।
परन्तु अगस्तमासात् आरभ्य नीतेः प्रभावः दुर्बलः अभवत्, यत् उद्योगस्य सहमतिः अस्ति । संक्षिप्तपुनरुत्थानस्य अनन्तरं नूतनगृहविक्रयः शीतलः अभवत्, ऋतुकारणादिकारणात् सेकेण्डहैण्ड्गृहविक्रयः अपि न्यूनः अभवत्
लिनपिङ्ग आवासीय बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य निगरानीयदत्तांशस्य अनुसारं अगस्तमासे १४ प्रमुखनगरेषु १०४,४३३ सेकेण्ड हैण्ड् आवासीय यूनिट् विक्रीताः, यत् पूर्वमासस्य तुलने १३.२% न्यूनम् अस्ति तथा च जनवरीतः वर्षे वर्षे १९.२७% अधिकम् अगस्तमासपर्यन्तं १४ प्रमुखनगरेषु कुलम् ८०९,८१८ यूनिट् विक्रीतम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ०.६% किञ्चित् न्यूनम् अस्ति ।
"अस्मिन् वर्षे ५१७ नवीनसौदानां अनन्तरं सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य मात्रायां महती वृद्धिः अभवत्, विशेषतः प्रमुखनगरेषु, यत् जून-जुलाई-मासेषु एकस्मिन् मासे १२०,००० यूनिट् अतिक्रान्तम्। अगस्तमासे नीतेः प्रभावः क्षीणः अभवत्, एकलः च -मासस्य लेनदेनस्य परिमाणं प्रमुखनगरेषु एकलक्षस्य यूनिट्-स्तरं प्राप्तवान्।" एजेन्सी इत्यनेन उक्तं यत् नगरानां दृष्ट्या अगस्तमासे निरीक्षितेषु १४ प्रमुखनगरेषु लेनदेनस्य परिमाणं सर्वं मासे मासे न्यूनीभूतम्।
शेन्झेन्-नगरं उदाहरणरूपेण गृहीत्वा शेन्झेन्-झोङ्गयुआन्-संशोधनकेन्द्रस्य नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासे २,५३७ प्रथमहस्तस्य आवासीय-इकायानां हस्ताक्षरं कृतम्, यत् पूर्वमासस्य अपेक्षया ३,८०४ द्वितीय-हस्त-आवासीय-इकायानां स्थानान्तरणं कृतम्, १६.८% न्यूनम् पूर्वमासात्, तथा च द्वितीयहस्तनिवासस्थानानां संख्या गतषड्मासेषु न्यूनतमा आसीत् । नीतिप्रभावानाम् दुर्बलतायाः अतिरिक्तं अगस्तमासः लेनदेनस्य पारम्परिकः अऋतुः अस्ति, यः लेनदेनस्तरं अपि प्रभावितं करोति ।
उद्योगस्य दृष्ट्या वर्तमानः सम्पत्तिविपण्यप्रवृत्तिः अद्यापि सकारात्मककारकाणां आशीर्वादे अवलम्बते “सेप्टेम्बरमासः वर्षेषु नीतयः प्रवर्तयितुं खिडकीकालः अस्ति, वर्षेषु च प्रमुखाः नूतनाः नीतयः बहुवारं प्रवर्तन्ते नवीननीतयः प्रबलाः न सन्ति तथा च परिचयसमयः विलम्बितः अस्ति, अपेक्षा अस्ति यत् सितम्बरमासः भविष्यति लेनदेनं निरन्तरं न्यूनीभवति" इति लिन्पिङ्ग् आवासीयबिग् डाटा रिसर्च इन्स्टिट्यूट् अवदत्।
xu yuejin उक्तवान् यत् अग्रे अपेक्षिताः नीतयः सन्ति: प्रथमं, व्याजदरेषु कटौती 2022 तः मम देशस्य 5 वर्षाणाम् अधिकस्य lpr सञ्चितरूपेण 80bp न्यूनीकृता अस्ति, तत्र च भविष्ये व्याजदरेषु कटौतीं कर्तुं अद्यापि स्थानं वर्तते, द्वितीयस्वामित्वयुक्तानां उद्यमक्रयणानां भण्डारणनीतीनां च अनुकूलनम् अगस्तमासस्य अन्ते प्रायः ३० नगरैः राज्यस्वामित्वयुक्तानां उद्यमानाम् आवाससङ्ग्रहार्थं घोषणाः जारीकृताः सन्ति वर्तमान नीतिकार्यन्वयनं अद्यापि कतिपयानां समायोजनानां सामनां करिष्यति, नीतिविवरणानां अनुकूलनं च आवश्यकं तृतीयं, बीजिंग, शङ्घाई इत्यादिषु मूलनगरेषु क्रयप्रतिबन्धनीतिषु शिथिलता अपेक्षिता अस्ति।
गुआन् रोङ्ग्क्स्यू इत्यस्य मतं यत् एकतः अनन्तरं नीतीनां अपेक्षाणां दृष्ट्या अद्यतनं वार्ता अस्ति यत् विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं पुनः बंधकऋणस्य अनुमतिं च दत्त्वा उपभोगं उत्तेजितुं विद्यमानग्राहकानाम् उपरि बंधकदबावस्य न्यूनीकरणे च निश्चितः सकारात्मकः प्रभावः भविष्यति, तथा च भविष्यति विपण्यविश्वासं वर्धयितुं साहाय्यं करोति अपरपक्षे, यतः वर्तमानकाले गृहक्रयणस्य, विपण्यविश्वासस्य च माङ्गल्यं पुनः प्राप्तुं किञ्चित् समयं गृह्णीयात्, अनुवर्तननीतयः न केवलं माङ्गं उत्तेजितुं शक्नुवन्ति, अपितु निवासिनः रोजगारस्य आयस्य च उन्नयनार्थं कार्यं कुर्वन्ति।
ज्ञातव्यं यत् विपण्यस्य नीतीनां च अपेक्षाभिः केषाञ्चन द्वितीयकगृहस्वामिनः विश्वासः वर्धितः अस्ति ।
लिन्पिंग आवासीय बिग डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य निगरानीयदत्तांशः दर्शयति यत् अगस्तमासे १४ प्रमुखनगरेषु मूल्यसमायोजितानां आवाससूचीनां मध्ये मूल्यवर्धनसूचीनां ७.३% उपलब्धा आसीत्, मासे मासे ०.१३ प्रतिशताङ्कस्य वृद्धिः तथा च वर्षे वर्षे ०.९९ प्रतिशताङ्कस्य न्यूनता अभवत् । "मूल्यवर्धनार्थं प्रमुखेषु १४ नगरेषु स्वामिनः विश्वासः वर्धितः, परन्तु प्रमुखेषु ५० नगरेषु अद्यापि अधोगतिप्रवृत्तिः दृश्यते। उच्च ऊर्जास्तरयुक्तेषु नगरेषु स्वामिनः तृतीयचतुर्थस्तरीयनगराणाम् अपेक्षया मूल्यवृद्धौ अधिकविश्वासं धारयन्ति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया