समाचारं

चीन दक्षिणनगरस्य कार्यकारिणीद्वयं राजीनामा ददति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अध्यक्षपदं रिक्तम् अस्ति।

चीन अचल सम्पत्ति समाचार संवाददाता zeng dongmei丨गुआंगझौतः रिपोर्टिंग

चाइना साउथ् सिटी होल्डिङ्ग्स् लिमिटेड् (अतः परं "चाइना साउथ् सिटी" इति उच्यते, 01668.hk) वरिष्ठप्रबन्धने परिवर्तनं अनुभवति ।

९ सितम्बर् दिनाङ्के कम्पनी घोषितवती यत् गेङ्ग मेइ इत्यनेन कार्यकारीनिदेशकत्वेन, परिचालनस्य समूहाध्यक्षत्वेन च राजीनामा प्रदत्तः, झेङ्ग जियावेन् च द स्टॉक एक्स्चेन्ज आफ् हाङ्गकाङ्ग लिमिटेड् इत्यस्य कार्यकारीनिदेशकपदं अधिकृतप्रतिनिधित्वेन च राजीनामा दत्तवती अद्यापि उपयुक्तः उत्तराधिकारी न चिह्नितः इति कारणतः मुख्यकार्यकारीपदं रिक्तं भविष्यति।

पञ्चमासात् पूर्वं तान वेन्झोङ्गः चीनदक्षिणनगरस्य कार्यकारीनिदेशकपदं समूहवित्तीयनिदेशकपदं च त्यक्तवान् । अधुना कम्पनीयाः चतुर्णां कार्यकारीनिदेशकानां मध्ये द्वौ राज्यस्वामित्वस्य भागधारकस्य शेन्झेन् विशेष आर्थिकक्षेत्रनिर्माणविकासकम्पनी लिमिटेड (अतः "विशेषक्षेत्रनिर्माणविकासः" इति उच्यते) इत्यस्य सन्ति

अस्मिन् वर्षे प्रथमार्धे एसएआर निर्माणविकासः संघर्षशीलस्य चीनदक्षिणनगरस्य कृते सहायकहस्तं निरन्तरं दत्तवान्, यत्र विस्तारस्य व्याजकमीकरणस्य च विषये वित्तीयसंस्थाभिः सह संवादं कर्तुं कम्पनीयाः सहायतां कृत्वा, बृहत्सम्पत्त्याः विक्रयणं च प्रवर्धयति स्म परन्तु चीन दक्षिणनगरस्य परिचालनं निरन्तरं कर्तुं क्षमता अद्यापि संदिग्धा अस्ति

अस्मिन् वर्षे त्रयः कार्यकारीनिदेशकाः राजीनामा दत्तवन्तः

५३ वर्षीयः गेङ्ग मेई केवलं २०२१ तमस्य वर्षस्य अप्रैलमासे एव कार्यकारीनिदेशिकारूपेण परिचालनस्य समूहाध्यक्षत्वेन च सम्मिलितवती । ततः पूर्वं सा राष्ट्रियपर्यटनप्रशासनस्य अन्तर्राष्ट्रीयहोटेलस्य युवालीगसमितेः कार्यकर्ता, बीजिंग न्यू हेण्डर्सन् समूहस्य उपाध्यक्षा, बीजिंग हुआहान् समूहस्य उपाध्यक्षा, पिंग एन् रियल एस्टेट् कम्पनी इत्यस्य उत्तरक्षेत्रस्य प्रबन्धनिदेशिकारूपेण कार्यं कृतवती ., ltd., तथा ping an real estate co., ltd.

झेङ्ग जियावेन् इत्यस्य पृष्ठभूमिः किञ्चित् विशेषा अस्ति सा चीन दक्षिणनगरस्य सह-अध्यक्षस्य झेङ्ग सोङ्गक्सिङ्ग इत्यस्य पुत्री अस्ति सा २०१७ तमे वर्षे एव कार्यकारीनिदेशिकारूपेण नियुक्ता आसीत्, कम्पनीयाः कार्याणि च भागं गृहीतवती । सा यूके-देशस्य लण्डन्-विश्वविद्यालयात् वित्त-व्यापार-अर्थशास्त्रे स्नातकपदवीं, इम्पेरियल्-महाविद्यालये लण्डन्-नगरात् प्रबन्धन-विषये स्नातकोत्तरपदवीं, केम्ब्रिज-विश्वविद्यालयात् च अचल-सम्पत्-वित्त-विषये स्नातकोत्तर-उपाधिं च प्राप्तवती, एकदा सा निवेश-कम्पनीयां कार्यं कृतवती कम्पनीयाः मिन्शेङ्ग इन्टरनेशनल् कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकरूपेण अपि कार्यं कृतवान् । चीन दक्षिणनगरे प्रवेशानन्तरं तस्य कार्ये प्रशासनिकव्यवस्थानां संरचनानां च अनुकूलनं, विदेशवित्तपोषणं, विलयः अधिग्रहणं च, निगमशासनं च अन्तर्भवति स्म

चीन दक्षिणनगरेण उक्तं यत् झेङ्ग जियावेन् इत्यस्य राजीनामा दत्तस्य अनन्तरं झेङ्ग सोङ्गक्सिङ्ग् द स्टॉक एक्सचेंज आफ् हाङ्गकाङ्ग लिमिटेड् इत्यस्य अधिकृतप्रतिनिधिरूपेण अपि कार्यं करिष्यति। जू होङ्गक्सिया हार्बिन् चाइना साउथ् सिटी कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः अध्यक्षश्च नियुक्तः । जू होङ्गक्सिया चाइना साउथ् सिटी इत्यस्य दिग्गजः कर्मचारी अस्ति सा सितम्बर २०१३ तमे वर्षे एव सम्मिलितवती अस्ति तथा च सम्प्रति हार्बिन् चाइना साउथ् सिटी इत्यस्य पार्टी समितिसचिवः, अध्यक्षा, महाप्रबन्धिका च अस्ति ।

अस्मिन् वर्षे चीनदक्षिणनगरस्य कार्यकारीनिदेशकेषु बहुधा परिवर्तनं भवति । एप्रिलमासे किन् वेन्झोङ्ग् इत्यनेन कार्यस्थापनस्य कारणेन कार्यकारीनिदेशकपदं समूहवित्तीयनिदेशकपदं च त्यागपत्रं दत्तम् । कार्यभारं स्वीकृतवान् फाङ्ग लिङ्गः लेखापरीक्षायाः आन्तरिकनियन्त्रणस्य च, वित्तीयप्रबन्धनस्य, करप्रबन्धनस्य, निधिप्रबन्धनस्य, वित्तपोषणकार्यस्य समन्वयस्य च प्रभारी अस्ति तथा च घरेलुवित्तपोषणस्य, विदेशवित्तपोषणस्य च सहायतायाः उत्तरदायी अस्ति सा सेज सी एण्ड डी तथा तस्य अनेकसहायककम्पनीषु विविधपदेषु कार्यं कृतवती अस्ति, यत्र सेज सी एण्ड डी इत्यस्य संचालनप्रबन्धनविभागस्य निदेशिका, वित्तीयप्रबन्धनविभागस्य उपनिदेशिका, शेन्झेन् सेजसीएण्डडी इन्वेस्टमेण्ट् डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य वित्तीयप्रबन्धनविभागस्य निदेशिका च सन्ति ।, इत्यादि।

राज्यस्वामित्वयुक्तानां उद्यमानाम् भागधारकाः तत् स्वीकुर्वितुं न शक्नुवन्ति ।

९ सितम्बर् दिनाङ्कपर्यन्तं चीनदक्षिणनगरे चत्वारः कार्यकारीनिदेशकाः सन्ति । एकदा सः अनुशासननिरीक्षणकार्यालयस्य उपनिदेशकः तथा विशेष आर्थिकक्षेत्रविकाससमूहस्य कार्यालयस्य (बोर्डसचिवालयस्य) निदेशकरूपेण कार्यं कृतवान् सः जून २०२२ तः चीनदक्षिणनगरस्य कार्यकारीनिदेशकः समूहोपाध्यक्षः च अस्ति , परिचालनप्रबन्धनस्य, सामरिकसमन्वयस्य, नवीनव्यापारविकासस्य च प्रभारी।

टीडी सी एण्ड डी इत्यस्य अध्यक्षः ली वेन्सिओङ्गः २०२२ तमस्य वर्षस्य सितम्बरमासे सह-अध्यक्षरूपेण कार्यं कर्तुं चीन-दक्षिण-नगरं प्राप्तवान् सः कम्पनीयाः समग्रव्यापार-प्रतिरूपस्य, विकास-रणनीतिम् इत्यादीनां निर्माणस्य उत्तरदायी अस्ति, तथा च झेङ्ग-सोङ्गक्सिङ्ग-सहितं संयुक्तरूपेण निदेशकमण्डलस्य नेतृत्वं करोति .

२०२३ तमस्य वर्षस्य मेमासे एसएआर सी एण्ड डी इत्यस्य वित्तीयप्रबन्धनविभागस्य निदेशकः ली ऐहुआ चीनदक्षिणनगरस्य गैरकार्यकारीनिदेशकरूपेण नियुक्तः, यः कम्पनीयाः समग्रव्यापारप्रतिरूपस्य, विकासरणनीत्याः, प्रमुखविषयेषु च सल्लाहं दातुं उत्तरदायी अभवत्

संचालकमण्डले प्रतिनिधिं प्रेषयितुं अतिरिक्तं sar c&d इत्यनेन चीन दक्षिणनगरं परिचालनस्य दृष्ट्या अपि बहु साहाय्यं कृतम् अस्ति । वर्षस्य प्रथमार्धे sar c&d इत्यनेन व्यक्तिगतरूपेण चीन दक्षिणनगरस्य समर्थनार्थं घरेलुवित्तीयसंस्थाभिः सह संवादं कर्तुं, अनुबन्धशर्तानाम् अनुकूलनं कर्तुं, पुनर्भुक्तिकालस्य विस्तारं कर्तुं, ऋणव्याजदराणां न्यूनीकरणे च पदार्पणं कृतम् "सफलतया समूहस्य नकदप्रवाहस्य दबावः न्यूनीकृतः।"

तस्मिन् एव काले सेज डेवलपमेण्ट् इत्यनेन चीनदक्षिणनगरे बृहत्सम्पत्त्याः विक्रयणं प्रवर्तयितुं अपि सहायता कृता, अधिग्रहणस्य सम्भावनायाः अन्वेषणं च कृतम् । तदतिरिक्तं चीनदक्षिणनगरस्य विक्रयनिवेशप्रवर्धनयोः मार्गदर्शनाय सहायतायै च कम्पनी बहुवारं प्रबन्धनदलानि प्रेषितवती अस्ति ।

चीन दक्षिणनगरस्य कार्यप्रदर्शनात् न्याय्यं चेत् एतेषां उपायानां परिणामाः स्पष्टाः न सन्ति। वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं ५१.७% न्यूनीकृत्य १.२१५ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत्, मूलकम्पनीयाः कारणं शुद्धलाभः ४.३११ अब्ज हाङ्गकाङ्ग डॉलरस्य हानिः अभवत् जूनमासस्य अन्ते तस्य कुलव्याजधारकं ऋणं ३१.१३ अरब हॉगकॉग-डॉलर्, तस्य सम्पत्ति-देयता-अनुपातः ९४.७%, अल्पकालीन-ऋणं १६.८९ अब्ज-हॉन्ग-डॉलर् इत्येव अधिकम्, उपलब्धं नगदं केवलं ३७ मिलियन-एनटी-डॉलर् आसीत्

चीन दक्षिणनगरेण उक्तं यत् प्रतिवेदनकालस्य कालखण्डे विक्रयः अद्यापि असन्तोषजनकः आसीत्, तरलता दबावेन निरन्तरं वर्तते, नगदं केवलं दैनन्दिनकार्यक्रमस्य आवश्यकतां पूरयति स्म फलतः "समूहः परिपक्वतायाः ऋणानां भुक्तिं न कर्तुं बाध्यः अभवत्, येन व्यापकरूपेण ऋणस्य चूकः अभवत् यत् निर्धारितपुनर्भुक्तिदिनाङ्के न प्रतिदेयम् आसीत् यत् माङ्गल्यां प्रतिदेयस्य प्रायः १३.२३ अरब हॉगकॉग-डॉलर्-रूप्यकाणां कुलव्याज-दायित्वस्य प्रेरणा।

निवेशकानां मतं यत् चीन दक्षिणनगरस्य कठिनतरलतायाः किञ्चित् उत्तरदायित्वं एसएआर विकासः वहति। जूनमासे केचन ऋणदातारः प्रासंगिकसंस्थाभ्यः हाङ्गकाङ्ग-देशे sar c&d-विषये मुकदमान् कर्तुं न्यस्तवन्तः, येन "कीपवेल्-सम्झौते" निर्धारितं ऋण-पुनर्भुक्ति-दायित्वं पूर्णं कर्तव्यम् एतावता अस्य प्रकरणस्य विषये अधिका सूचना न प्रकाशिता।

एकः निवेशकः अवदत् यत् अमेरिकी-डॉलर-ऋण-संकटः केवलं चीन-दक्षिण-नगरस्य कष्टानां उत्प्रेरकः आसीत्, ततः परं अद्यापि तस्य समस्यायाः सामना कर्तव्यः भविष्यति यत्, मिडिया रियल एस्टेट्, ग्री रियल् च निरन्तरं जीवितुं शक्नोति एस्टेट् स्वस्य स्थावरजङ्गमविकासव्यापारस्य विनिवेशं कर्तुं शक्नोति।