समाचारं

२००० जनान् परिच्छेदं कुर्वन्तु? क्षतिपूर्ति n 2 1? डोङ्गफेङ्ग होण्डा प्रतिवदति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार्मिक-अनुकूलन-घटनायाः विषये यस्याः कारणेन हालमेव उष्णचर्चा अभवत्, डोङ्गफेङ्ग-होण्डा-इत्यनेन चीन-व्यापार-समाचार-सञ्चारकर्तृभ्यः प्रतिक्रिया दत्ता यत् डोङ्गफेङ्ग-होण्डा-इत्यस्य अनुकूलनं कम्पनीयाः परिचालन-दक्षतायां उत्तमरीत्या सुधारं कर्तुं सामरिक-परिवर्तनं च त्वरितुं च अस्ति अनुकूलनं मुख्यतया उत्पादनक्षेत्रे केन्द्रीभूतं भविष्यति, तथा च कर्मचारिणां समुचितं उचितं च क्षतिपूर्तियोजनां प्रदातुं कर्मचारिणां स्वैच्छिकं त्यागपत्रस्य रूपं स्वीकुर्यात्।

पूर्वं ज्ञातं यत् डोङ्गफेङ्ग होण्डा सामरिकसमायोजनस्य सामनां कुर्वन् अस्ति तथा च बृहत्परिमाणेन परिच्छेदस्य कार्यान्वयनस्य योजना अस्ति, यत्र प्रभावितकर्मचारिणां संख्या २००० यावत् भवितुं शक्नोति, डोङ्गफेङ्ग होण्डा "n+2+1" क्षतिपूर्तियोजनां स्वीकुर्वति, यस्मिन् n" सेवायाः वर्षाणां संख्यां प्रतिनिधियति, "2" 2 मासस्य वेतनं प्रतिनिधियति, "1" च अतिरिक्तमासस्य बोनसस्य प्रतिनिधित्वं करोति ।

डोङ्गफेङ्ग होण्डा इत्यनेन उक्तं यत् कार्यान्वयनप्रतिक्रियायाः आधारेण बहवः राजीनामा दत्ताः कर्मचारीः क्षतिपूर्तियोजनायाः विषये सन्तुष्टाः सन्ति।

यथा यथा नूतना ऊर्जाप्रक्रिया निरन्तरं त्वरिता भवति तथा तथा डोङ्गफेङ्ग होण्डा एकमात्रं संयुक्तोद्यमकारकम्पनी नास्ति यस्याः परिवर्तनसमस्याः अभवन् ।

यथा यथा घरेलु-नवीन-ऊर्जा-वाहन-विपण्यस्य प्रवेश-दरः वर्धते, चीनीय-ब्राण्ड्-विपण्य-भागः च वर्धते, तथैव नूतन-ऊर्जा-रूपेण तुल्यकालिकरूपेण मन्द-रूपान्तरणं कृतवन्तः संयुक्त-उद्यम-ब्राण्ड्-संस्थाः सम्प्रति अधिक-दबावस्य अधीनाः सन्ति यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अगस्त २०२४ तमे वर्षे नूतनानां ऊर्जावाहनानां खुदराप्रवेशस्य दरः ५४% यावत् अभवत्, यत् वर्षे वर्षे १६.७ प्रतिशताङ्कस्य वृद्धिः अभवत्, स्वतन्त्रब्राण्ड्-समूहानां घरेलु-खुदरा-भागः ६३.४% आसीत् वर्षे ११.४ प्रतिशताङ्कानां वृद्धिः ।

वर्तमान समये अधिकांशस्य संयुक्तोद्यमब्राण्डस्य नूतन ऊर्जारूपान्तरणं धीरेण प्रगतिशीलं भवति कार्मिकदक्षतायाः अनुकूलनं संगठनात्मकप्रक्रियासंरचनायाः परिवर्तनं च नूतन ऊर्जारूपान्तरणस्य त्वरिततायै केषाञ्चन संयुक्तोद्यमब्राण्डकारकम्पनीनां कृते विकल्पाः अभवन् केचन विश्लेषकाः दर्शितवन्तः यत् संयुक्तोद्यमकारकम्पनीनां मध्ये "परिच्छेदस्य" नित्यं वार्ता वर्तमानउद्योगे तीव्रप्रतिस्पर्धां प्रतिबिम्बयति, विशेषतः नूतनऊर्जाबाजारे संयुक्तउद्यमकारकम्पनयः परिवर्तनस्य परिवर्तनस्य च त्वरिततायै विविधानि उपायानि सक्रियरूपेण स्वीकुर्वन्ति।

डोङ्गफेङ्ग होण्डा इत्येतत् उदाहरणरूपेण गृहीत्वा कम्पनी न केवलं उत्पादनपक्षे कर्मचारिणां अनुकूलनं कुर्वती अस्ति, अपितु नूतनानां ऊर्जावाहनानां उत्पादनक्षमताम् अपि योजयति ज्ञातं यत् डोङ्गफेङ्ग होण्डा इत्यस्य नूतनः ऊर्जासंयंत्रः निकटभविष्यत्काले आधिकारिकतया परिचालनं आरभेत, तस्य उपयोगः लिङ्गक्सी, ये श्रृङ्खला इत्यादीनां शुद्धविद्युत्पदार्थानाम् उत्पादनार्थं भविष्यति, येन विद्युत्करणप्रक्रियायाः पूर्णतया प्रचारः भविष्यति।

योजनायाः अनुसारं डोङ्गफेङ्ग् होण्डा २०३० तमे वर्षे १० तः अधिकानि शुद्धविद्युत्माडलाः प्रक्षेपणं करिष्यति, येषु त्रीणि नवीन ऊर्जामाडलाः अनावरणं कृतवन्तः तेषु हन्टर लाइट् ई:एनएस२ पूर्वमेव विक्रयणार्थं स्थापिताः सन्ति, लिङ्गक्सी एल, ये एस७ च अपि विक्रयणार्थं स्थापिताः सन्ति क्रमेण प्रक्षेपिताः भवेयुः।