समाचारं

महत्त्वपूर्णपरिवर्तनानि, दिग्गजनिजीइक्विटी सुप्रसिद्धानां अर्थशास्त्रज्ञानाम् परिचयं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बाजारः उदासीनः भवति तदा danshuiquan इति एकः दिग्गजः निजी इक्विटी फर्मः कार्यवाही करोति तथा च एकस्य प्रमुखस्य व्यक्तिस्य परिचयं करोति!

दलाली चीनस्य संवाददातारः ज्ञातवन्तः यत् ताओ डोङ्गः प्रसिद्धः स्थूलअर्थशास्त्रज्ञः दानशुई क्वान् हाङ्गकाङ्ग कम्पनीयां दानशुई क्वान् (हाङ्गकाङ्ग) इत्यस्य अध्यक्षरूपेण सम्मिलितः अस्ति। ताओ डोङ्गस्य सम्मिलितस्य विषये संवाददाता दानशुइक्वान् इन्वेस्टमेण्ट् इत्यस्मात् पुष्टिं प्राप्तवान् ।

अवगम्यते यत् ताओ डोङ्गः चीनस्य मुख्य अर्थशास्त्री मञ्चस्य निदेशकः, क्रेडिट् सुइसस्य मुख्यः अर्थशास्त्री, एशिया प्रशान्तधनप्रबन्धनस्य ग्रेटरचाइना इत्यस्य उपाध्यक्षः च आसीत् सः यूबीएस इत्यनेन क्रेडिट् सुइस इत्यस्य अधिग्रहणानन्तरं यूबीएस वेल्थ् इत्यस्य कार्यकारी उपाध्यक्षरूपेण कार्यं कृतवान् प्रबन्धनम्‌।

ताओ डोङ्गः दानशुई वसन्तस्य सदस्यः भवति

"ताओ डोङ्गस्य प्रक्रिया सम्पन्ना अस्ति तथा च सः आधिकारिकतया कम्पनीयां सम्मिलितः अस्ति। भविष्ये सः वैश्विकस्थूलसंशोधनदृष्ट्या निवेशं ग्राहकसेवाकार्यं च सशक्तं करिष्यति।

तस्य रिज्यूमे-अनुसारं ताओ डोङ्ग् अमेरिकादेशस्य यूटा-विश्वविद्यालयात् पीएच.डी १९९८ तमे वर्षे क्रेडिट् सुइस फर्स्ट बोस्टन् इत्यस्य मुख्य अर्थशास्त्री, हाङ्गकाङ्ग बाओयुआन सिक्योरिटीज इत्यस्य वरिष्ठ आर्थिक विश्लेषकः, क्रेडिट् सुइस एशिया प्रशांत निजीबैङ्कस्य ग्रेटर चाइना इत्यस्य उपाध्यक्षः च इति रूपेण कार्यं कृतवान्

ताओ डोङ्गः १९९७ तमे वर्षे एशियायाः वित्तीयसंकटस्य, २००४ तमे वर्षे चीनस्य स्थूलनियन्त्रणस्य च विषये अग्रे-दृष्टि-विश्लेषणस्य, पूर्व-चेतावनस्य च कृते सुप्रसिद्धः अस्ति । एकः स्थूल-अर्थशास्त्रज्ञः इति नाम्ना ताओ डोङ्गः प्रतिसप्ताहं चीन-मुख्य-अर्थशास्त्रज्ञ-मञ्चे, वेइबो-इत्यत्र च लेखाः अद्यतनं करोति ।

ताओ डोङ्गः स्वस्य नवीनतमलेखे लिखितवान् यत् विपण्यं नवीनतमस्य अमेरिकी-अकृषि-रोजगारस्य आँकडानां प्रतीक्षां कुर्वन् आसीत्, परन्तु निधिः त्वरितरूपेण विकीर्णः अभवत्, अमेरिकी-समूहाः १८ मासेषु स्वस्य दुष्टतमं एकदिनं अभिलेखितवन्तः .

ताओ डोङ्ग इत्यनेन दर्शितं यत् बाजारस्य चिन्ता द्वयोः भागयोः आगच्छति प्रथमं, तीव्ररूपेण न्यूनीकृताः आँकडा: मन्दतायाः जोखिमस्य विषये अधिकं चिन्तिताः भवन्ति द्वितीयं, अनेके वरिष्ठाः फेड-अधिकारिणः 25-बिन्दु-व्याज-दर-कटाहं कृतवन्तः दर-कटाहः fomc-संस्थायाः प्रथमः विकल्पः न प्रतीयते, अमेरिकी-समूहेषु तीव्ररूपेण समायोजनं जातम्, तथा च वायदा व्याजदर-कटाहस्य सम्भावनायाः विपण्यस्य मूल्यनिर्धारणे सीमितपरिवर्तनं दृष्टम् अस्ति सीएमई व्याजदर-अदला-बदली-मूल्येन वर्तमानकाले वर्षस्य कालखण्डे ११२ अंकानाम् व्याजदरे कटौती भवति, यदा तु आँकडानां प्रकाशनात् पूर्वं १०८ अंकाः आसन् ।

"अमेरिकी-शेयर-बजारः मन्दतायाः जोखिमस्य विषये विपण्यस्य चिन्तायाः कारणात् सेप्टेम्बर-मासे न्यूनतां प्रारभत। वस्तुतः नवीनतमाः आँकडा: अतीव दुष्टाः न सन्ति, परन्तु फेडरल् रिजर्व-संस्थायाः व्याज-दरेषु महतीं कटौतीं कर्तुं मार्केट्-मध्ये अत्यधिका अपेक्षा अस्ति। अपेक्षाः निराशाः अभवन्, समेकनं च आरब्धम् अस्ति।" ताओ डोङ्गः व्याख्यायते।

ताओ डोङ्गः अवदत् यत् अस्मिन् सप्ताहे यूरोपीय-केन्द्रीय-बैङ्कस्य नियमित-समागमः एव केन्द्रबिन्दुः अस्ति, व्याज-दरेषु २५ बिन्दुभिः कटौतीयाः सम्भावना च अतीव अधिका अस्ति। यूरोपीय-अर्थव्यवस्थानां विशेषतः जर्मनी-देशस्य अर्थव्यवस्थानां प्रवर्धनस्य अत्यन्तं आवश्यकता वर्तते, येन्-विरुद्धं यूरो-रूप्यकम् अतीव प्रबलम् अस्ति, वेतनवृद्धिः च तीव्ररूपेण पतिता अस्ति

तामसुई वसन्तस्य नवीनतमाः दृश्याः

आधिकारिकजालस्थलस्य अनुसारं दानशुइक्वान् २००७ तमे वर्षे स्थापिता अस्ति तथा च चीनदेशस्य प्रारम्भिकः निजीइक्विटीकोषप्रबन्धकः अस्ति । दानशुइक्वान् चीन-सम्बद्धेषु निवेश-अवकाशेषु केन्द्रितः अस्ति तथा च घरेलु-निजी-इक्विटी-निवेशः, विदेशेषु हेज-फण्ड्-संस्थासु, संस्थागत-लेखा-व्यापारेषु च कार्यं करोति

२००७ तमे वर्षे झाओ जुन् इत्यनेन हार्वेस्ट् फण्ड् त्यक्त्वा दानशुइक्वान् इन्वेस्टमेण्ट् इत्यस्य स्थापना कृता, मूल्यनिवेशस्य विपरीतनिवेशस्य च सदैव पालनम् अस्ति । एषा निवेशरणनीतिः शैली च निर्धारयति यत् वामहस्तव्यापारार्थं केचन न्यूनमूल्याङ्किताः स्टॉकाः पूर्वमेव स्थापनीयाः, येषु प्रायः निश्चितं पुनः अनुसन्धानं भवति चाइना ब्रोकरेज-सञ्चारकस्य अनुसारं दानशुइक्वान्-नगरं सम्प्रति उच्च-स्थान-सञ्चालनं निर्वाहयति, यत् वर्तमान-विपण्यं तल-परिधि-मध्ये अस्ति इति पुष्टिं करोति

अधुना एव ब्रोकरेज चाइना इत्यस्य संवाददातारः चैनलेभ्यः दानशुई क्वान् इत्यस्य नवीनतमं मासिकं प्रतिवेदनं ज्ञातवन्तः।

दानशुइक्वान् इत्यनेन स्वस्य मासिकप्रतिवेदने दर्शितं यत् अगस्तमासे ए-शेयरस्य प्रवृत्तेः विषये बहवः जनाः विपण्यस्य मन्दतां अनुभवन्ति स्म। व्यापारस्य मात्रा विपण्यक्रियाकलापस्य विश्वासस्य च सूचकेषु अन्यतमम् अस्ति अगस्तमासे औसतदैनिकव्यापारमात्रा ६०० अरब युआन् इत्यस्मात् न्यूनम् आसीत्, यत् विगतपञ्चवर्षेषु ए-शेयरस्य औसतदैनिकव्यापारमात्रा ८८० अरब युआन् इत्यस्मात् ३०% न्यूनम् अस्ति निराशावादः यथा यथा चरमः भवति तथा तथा विपरीतदिशि अधिकानि बलानि समागमिष्यन्ति। ऐतिहासिकदृष्ट्या अत्यन्तं निराशावादं दर्शयित्वा भावनायाः किञ्चित् पुनः उत्थानस्य अनुभवः अभवत् ।

किं विपण्यमन्दतायाः अभावेऽपि वृद्धेः तर्कः अस्ति ? दानशुइक्वान् इत्यनेन दर्शितं यत् अन्तिमेषु वर्षेषु चीनस्य अर्थव्यवस्था द्रुतगतिना विकासस्य चरणात् उच्चगुणवत्तायुक्तविकासस्य चरणे गतवती अस्ति अस्मिन् क्रमे उद्यमानाम् विकासस्य प्रतिरूपे अपि परिवर्तनं जातम्। यथा, यदा केषुचित् घरेलु-उद्योगेषु माङ्ग-वृद्धिः मन्दं भवति तदा विदेशेषु विपण्येषु ग्राहकानाम्, वृद्धि-स्थानं च प्राप्तुं अनेकेषां निर्माण-कम्पनीनां कृते स्वाभाविकः विकल्पः अभवत् आन्तरिकविपण्ये वयं उत्कृष्टकम्पनीनां भिन्नाः विकासमार्गाः अपि द्रष्टुं शक्नुमः । यथा, उद्योगस्य आपूर्तिपक्षस्य अनुकूलनस्य अन्तर्गतं बहवः उच्चगुणवत्तायुक्ताः अग्रणीकम्पनयः अधिकं विपण्यभागं लाभं च प्राप्तवन्तः । विज्ञान-प्रौद्योगिक्याः क्षेत्रे प्रौद्योगिकी-सफलतायाः कारणात् आयात-प्रतिस्थापनं केषाञ्चन कम्पनीनां कृते विपण्यं उद्घाटयितुं मार्गः अभवत् । तदतिरिक्तं व्ययस्य न्यूनीकरणं, दक्षतासुधारः, विलयः अधिग्रहणं च उद्यमानाम् कृते नूतनं लाभवृद्धिस्थानं च आनयन्ति । एते नवीनवृद्धिप्रतिमानाः चीनीय-उद्यमानां भविष्य-विकासस्य अवलोकनार्थं नूतनानि दृष्टिकोणानि, अवसरानां नूतनानां स्रोतांसि च प्रददति ।

विगतवर्षद्वये वा लाभांश-समूहेषु जोखिम-विमुख-शैल्या चालितं तुल्यकालिकं चरम-प्रदर्शनं जातम् अस्ति, यत्र भीडस्य प्रमाणं निरन्तरं वर्धितम् अस्ति, तथा च लाभांश-दरः अपि न्यूनः अभवत् लाभांशक्षमता संपीडिता अस्ति। अस्मिन् सन्दर्भे मौलिक-प्रेरितदृष्ट्या एतेषां लाभांश-समूहानां अनुसरणं कठिनम् अस्ति । तस्मिन् एव काले लाभांश-सञ्चयस्य लक्षणानाम्, प्रसारस्य च अवलोकनात् दानशुइक्वान्-महोदयस्य न्यायेन, यदा लाभांश-सम्पत्त्याः विस्तारः निरन्तरं भवति, तदा केचन समानताः अपि सन्ति, यथा स्थिरः प्रतिस्पर्धात्मकः परिदृश्यः, स्थिरः नकद-प्रवाहः, भागधारक-प्रतिफलनस्य उपरि बलं च अन्येषु केषुचित् क्षेत्रेषु येषां व्यावसायिकप्रतिमानाः सन्ति ये आर्थिकमन्दतायाः जोखिमान् तुल्यकालिकरूपेण स्थिरलाभप्रदतां च सहितुं शक्नुवन्ति, तेषां लाभांशसम्पत्त्याः अधिकप्रसारणस्य अनन्तरं "नवीनलाभांश"सम्पत्त्याः भवितुं क्षमता अपि भवति

यदि वयं द्वन्द्वात्मकदृष्ट्या चिन्तयामः तर्हि अस्मिन् जगति स्थिरवस्तूनि वा वातावरणानि वा न भविष्यन्ति। शेयर-बजारे आशावादस्य सर्वदा शिखरं भवति, निराशावादस्य च गर्ताः भवन्ति । सम्बद्धानां सर्वेषां कृते यद्यपि अतीव कठिनं तथापि सकारात्मकं मनोवृत्तिः, निरन्तरं अवलोकनं, चिन्तनं, निर्णयं च क्षमता निर्वाहयितुम्, अवसरानां आगमनस्य सक्रियरूपेण सज्जतां कर्तुं च महत्त्वपूर्णम् अस्ति