समाचारं

सीमाशुल्कसामान्यप्रशासनस्य नवीनतमविमोचनेन ज्ञायते यत् यूरोपदेशयोः अमेरिकादेशयोः आयातनिर्यातयोः वृद्धिः त्वरिता अभवत्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के सीमाशुल्कसामान्यप्रशासनस्य आँकडानि ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशस्य मालव्यापारस्य कुल आयातनिर्यातमूल्यं २८.५८ खरब युआन् आसीत्, यत् वर्षे वर्षे ६% वृद्धिः अभवत् तेषु निर्यातः १६.४५ खरब युआन्, ६.९% वृद्धिः अभवत्, आयातः १२.१३ खरब युआन्, ४.७% वृद्धिः अभवत् ।

अमेरिकी-डॉलर्-रूप्यकेषु प्रथमाष्टमासेषु मम देशस्य कुल-आयात-निर्यात-मूल्यं ४.०२ खरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् ३.७% वृद्धिः अभवत् । तेषु निर्यातः २.३१ खरब अमेरिकी डॉलरः, ४.६% वृद्धिः, आयातः १.७१ खरब अमेरिकी डॉलरः, २.५% वृद्धिः अभवत् ।

केवलं अगस्तमासं दृष्ट्वा मम देशस्य कुल आयातनिर्यातमूल्यं ३.७५ खरब युआन् आसीत्, यत् वर्षे वर्षे ४.८% वृद्धिः अभवत् । तेषु निर्यातः २.२ खरब युआन् आसीत्, वर्षे वर्षे ८.४% आयातः १.५५ खरब युआन् अभवत्, यत् गतवर्षस्य समानकालः आसीत्

यूरोप-अमेरिका-देशयोः विकसित-अर्थव्यवस्थासु आयात-निर्यात-वृद्धिः त्वरिता अभवत्

अस्मिन् वर्षे प्रथमसप्तमासेषु यूरोपीयसङ्घः, अमेरिका इत्यादिभिः विकसितैः अर्थव्यवस्थाभिः सह मम देशस्य कुल आयातनिर्यातव्यापारस्य वर्षे वर्षे वृद्धिः सकारात्मकः अभवत्, अस्मिन् वर्षे प्रथमाष्टमासेषु यूरोपीयसङ्घस्य अमेरिकादेशस्य च आयातनिर्यातस्य वृद्धिः पूर्वसप्तमासानां तुलने अधिकं त्वरिता अस्ति ।

सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं यूरोपीयसङ्घः मम देशस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः आसीत्, यस्य कुलव्यापारमूल्यं ३.७२ खरब युआन् आसीत्, यत् १.१% वृद्धिः, १३% भवति तेषु यूरोपीयसङ्घं प्रति निर्यातः २.४४ खरब युआन् आसीत्, यूरोपीयसङ्घतः आयातः १.२८ खरब युआन् अभवत्, २.१% न्यूनता;

अमेरिकादेशः मम देशस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति, यस्य कुलव्यापारमूल्यं ३.१५ खरब युआन् अस्ति, ४.४% वृद्धिः, ११% भवति तेषु अमेरिकादेशं प्रति निर्यातः २.३८ खरब युआन् आसीत्, अमेरिकादेशात् आयातः ७७८.९३ अरब युआन् अभवत्, २.३% वृद्धिः

चीन-मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री-दलेन अद्यैव एकस्मिन् शोध-प्रतिवेदने विश्लेषितं यत् वर्तमान-बाह्य-मागधा अद्यापि लचीला अस्ति । अमेरिकी-सूची-पुनर्पूरणेन वैश्विकव्यापारस्य समर्थनं निरन्तरं भवति यत् जूनमासे अमेरिकी-सूचीषु वर्षे वर्षे २.१% वृद्धिः अभवत्, तथा च विक्रयः वर्षे वर्षे २.२% वर्धितः, उभयत्र वर्षस्य मध्ये सर्वोच्चबिन्दुः प्राप्तः वैश्विक अर्धचालकचक्रं अगस्तमासे दक्षिणकोरियादेशस्य निर्यातः वर्षे वर्षे ११.४% वर्धितः, यत् मम देशस्य इलेक्ट्रॉनिकउत्पादनिर्यातस्य कृते उत्तमम् अस्ति।

तस्मिन् एव काले आसियान-देशः मम देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । तथ्याङ्कानि दर्शयन्ति यत् जनवरीतः अगस्तमासपर्यन्तं मम देशस्य आसियान-देशस्य च कुलव्यापारमूल्यं ४.५ खरब-युआन् आसीत्, यत् १०% वृद्धिः अभवत्, यत् कुलविदेशव्यापारमूल्यानां १५.७% भागं भवति तेषु आसियानदेशं प्रति निर्यातः २.६९ खरब युआन् आसीत्, आसियानतः आयातः १.८१ खरब युआन्, ५.७% वृद्धिः;

अस्मिन् एव काले मम देशस्य कुल आयातः निर्यातश्च "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः १३.४८ खरब युआन् आसीत्, यत् ७% वृद्धिः अभवत् तेषु निर्यातः ७.५४ खरब युआन्, ७.७% वृद्धिः अभवत्, आयातः ५.९४ खरब युआन्, ६.१% वृद्धिः अभवत् ।

निजी उद्यमानाम् आयातनिर्यातयोः उच्चवृद्धिः भवति

आयातनिर्यातव्यापारसंस्थानां दृष्ट्या प्रथमाष्टमासेषु निजीउद्यमानां आयातनिर्यासः १५.७४ खरब युआन् आसीत्, यत् १०.५% वृद्धिः अभवत्, यत् कुलविदेशव्यापारमूल्यस्य ५५.१% भागं भवति, २.३ प्रतिशताङ्कस्य वृद्धिः गतवर्षस्य समानकालस्य अपेक्षया।

अस्मिन् एव काले विदेशीय-निवेशित-उद्यमानां आयात-निर्यातस्य अपि वृद्धिः अभवत्, यत्र कुल-आयात-निर्यात-मूल्यं ८.४ खरब-युआन्-पर्यन्तं जातम्, यत् १.५% वृद्धिः अभवत्, यत् कुल-विदेशीय-व्यापार-मूल्यस्य २९.४% भागं भवति तेषु निर्यातः ४.५३ खरब युआन्, १.८% वृद्धिः अभवत्, आयातः ३.८७ खरब युआन्, १.१% वृद्धिः अभवत् ।

उत्पादानाम् दृष्ट्या निर्यातेषु यांत्रिक-विद्युत्-उत्पादानाम् अनुपातः पूर्वसप्तमासानां तुलने किञ्चित् वर्धितः, वृद्धि-दरः अपि अधिकं त्वरितम् अस्ति विशेषतः अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशेन ९.७२ खरब युआन् यांत्रिकविद्युत्पदार्थानाम् निर्यातः कृतः, यत् ८.८% वृद्धिः अभवत्, यत् कुलनिर्यातमूल्यानां ५९.१% भागः अस्ति तेषु स्वचालितदत्तांशसंसाधनसाधनं तस्य भागाः च ९४२.३८ अरब युआन्, एकीकृतपरिपथाः ७३६.०४ अरब युआन्, २४.८% वृद्धिः; अरब युआन्, ०.५% वृद्धिः ।