समाचारं

गाओ शानवेन् : चीनस्य स्थावरजङ्गमविपण्ये त्रीणि विशालानि संक्रमणानि पूर्णानि कर्तुं आवश्यकानि सन्ति, आपूर्तिपक्षे च अधिकशक्तिशालिनः समर्थनपरिपाटाः आवश्यकाः सन्ति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आर्थिकपरिवर्तनं राजमार्गे वाहनचालनम् इव भवति। कदाचित् भवन्तः भ्रमितुं अर्हन्ति, अयं च मोडः आर्थिकपरिवर्तनस्य तुल्यः भवति। राजमार्गे भ्रमणकाले भवन्तः मन्दं कर्तुं अर्हन्ति। यदि भवन्तः अत्यन्तं उच्चवेगं निरन्तरं धारयन्ति तर्हि एतत् असुरक्षितं भवति तथा च अतीव भयङ्करं भवन्तः भ्रमितुं न शक्नुवन्ति ।
७ सितम्बर् दिनाङ्के एसडीआईसी सिक्योरिटीजस्य मुख्य अर्थशास्त्री गाओ शानवेन् इत्यनेन राजमार्गस्य मोडस्य एतत् उदाहरणं दत्त्वा अपर्याप्तस्य घरेलु आर्थिकसमुच्चयमागधस्य वर्तमानस्थितेः कृते द्वौ भिन्नौ निदानौ नीतिसिफारिशौ च विश्लेषितौ
सः उल्लेखितवान् यत् आन्तरिक अर्थव्यवस्थायां अपर्याप्तसमग्रमागधायाः सम्मुखे विपण्यां द्वौ भिन्नौ दृष्टिकोणौ स्तः। एकं मतं यत् वर्तमानकाले समुच्चयमागधस्य अभावः परिवर्तनस्य, वर्धमानवेदनायाः च व्ययः एव । यदि अर्थव्यवस्था पूर्वं यन्त्रैः (निर्माण) तथा स्थावरजङ्गम-प्रेरित-वृद्ध्या उच्च-स्तरीय-निर्माण-आधुनिक-सेवा-उद्योगैः चालित-उच्च-गुणवत्ता-वृद्धिं प्रति स्थानान्तरितुं इच्छति तर्हि परिवर्तनस्य समये अनिवार्यतया वेदना-कालः गन्तव्यः भविष्यति | प्रक्रिया तुल्यकालिकरूपेण मन्दवृद्धेः अवधिपश्चात् वृद्धिः । अस्य मतस्य मतं यत् वर्तमानस्थितिः संक्रमणप्रक्रियायां दातव्यं अपरिहार्यं मूल्यं, सम्मुखीभवितव्यं वास्तविकता च अस्ति ।
अन्यत् मतं यत् वर्तमानस्य समुच्चयमागधा अपर्याप्तः अस्ति, समग्रमूल्यस्तरः पुनः रोजगारस्य दबावः च विशेषतः युवानां महाविद्यालयस्य छात्राणां च रोजगारदबावः प्रमुखः अस्ति। समुच्चयमागधप्रबन्धनस्य दृष्ट्या सर्वोच्चप्राथमिकता यथाशीघ्रं समुच्चयमागधां उत्तेजितुं स्थिरीकरणं च भवति येन समग्रमूल्यस्तरः यथाशीघ्रं वांछितस्तरं प्रति प्रत्यागन्तुं शक्नोति तथा च रोजगारदरः बेरोजगारीदरश्च सापेक्षतया पुनः आगन्तुं शक्नोति सामान्यपरिधिः । अल्पकालिकसमुच्चयमागधस्य उतार-चढावस्य प्रबन्धनं अर्थव्यवस्थायाः संरचनात्मकपरिवर्तनात् पृथक् कर्तुं शक्यते ।
गाओ शान्वेन् इत्यस्य मतं यत् उपर्युक्तः विवादः अधिकतया दार्शनिकः आर्थिकः च विवादः अस्ति, यः विधिभेदात्, विश्वासेषु च भेदात् उद्भूतः अस्ति । "अपर्याप्तसमुच्चयमागधस्य वर्तमानस्थितिः स्पष्टतया आर्थिकपरिवर्तनेन सह सम्बद्धा अस्ति। परिवर्तनप्रक्रियायां अस्माकं गतिः सम्यक् अस्ति वा, अथवा परिवर्तनस्य माङ्गल्याः सापेक्षतया अद्यापि अत्यन्तं न्यूनस्तरस्य अस्ति वा? requires व्यापकसाक्ष्यं अवलोकयन्तु निष्कर्षं च आकर्षयन्तु विशेषतः अस्मिन् वर्षे द्वितीयत्रिमासिकात् आरभ्य घरेलुग्राहकानाम् उपभोक्तृव्ययस्य तुल्यकालिकरूपेण महती मन्दता अभवत् एते प्रमाणानि परिवर्तनानि च अस्माकं अधिकविचारस्य योग्याः सन्ति।
बहुधा ध्यानं आकर्षितवान् अचलसम्पत्विषये वदन् गाओ शान्वेन् इत्यस्य मतं यत् विगतवर्षद्वये अचलसम्पत्त्याः समायोजनं अस्माकं देशस्य अर्थव्यवस्थां प्रभावितं कुर्वन् अतीव महत्त्वपूर्णः कारकः अस्ति। चीनस्य अचलसम्पत्विपण्यस्य समायोजनं १९८० तमे दशके जापानस्य अचलसम्पत्विपण्यस्य समायोजनं समानं वा इति विषये सः मन्यते यत् समानताः सन्ति, परन्तु बहुस्तरयोः विशेषविशेषताः अपि सन्ति
माङ्गपक्षतः, अचलसम्पत्बाजारे माङ्गलिकायां न्यूनता भवति, विशेषतः नूतनगृहबाजारे उपभोक्तारः उपभोगव्यवहारे सम्पत्तिविनियोगव्यवहारे च अधिकं रूढिवादीः अभवन् (अचलसंपत्तिविनियोगव्यवहारसहितः)। अधुना स्थावरजङ्गमविपण्ये समायोजनं तीव्रं जातम् इति न संशयः ।
"किन्तु एतदपि मम विश्वासः अस्ति यत् चीनस्य अचलसम्पत्बाजारसमायोजनं अनेकस्तरयोः अतीव विशेषम् अस्ति तथा च अन्येषु देशेषु विस्फोटितस्य विशिष्टस्य अचलसम्पत्बुद्बुदात् भिन्नम् अस्ति। प्रथमं, २०२१ तः पूर्वं उच्च-कारोबार-प्रतिरूपात् भविष्यस्य निर्माण-प्रतिरूपं यावत्, द्वितीयं, पूर्वस्य बृहत्-समूह-कम्पनीतः स्वतन्त्र-कानूनी-व्यक्तित्वेन अनेक-परियोजनानां कानूनीरूपेण प्रबन्धनं कृत्वा, तथा च एकरूपेण धन-आवंटनं कृत्वा तरलतायाः समन्वयं कृत्वा, भविष्ये, पूंजी-तरलता-प्रबन्धनं प्रति संक्रमणं करोति एकस्य स्वतन्त्रस्य कानूनीव्यक्तिस्य परियोजनासु केन्द्रितं भविष्यति, तृतीयं, पूर्वं विक्रयपूर्वव्यवस्थातः (प्रायः 90% भागं गृहीत्वा) एकं प्रतिरूपं प्रति संक्रमणं यत् भविष्ये बहुधा विद्यमानगृहविक्रयणस्य आधारेण भविष्यति
गाओ शान्वेन् इत्यस्य मतं यत् चीनस्य अचलसम्पत्-उद्योग-विकास-प्रतिरूपे ये त्रयः परिवर्तनाः संक्रमणाः च भवन्ति, तेषां कृते अचल-सम्पत्-कम्पनीनां कृते महतीः आव्हानाः आगताः सन्ति तेषु अल्पकालीनरूपेण सर्वाधिकं प्रमुखं आव्हानं वित्तीयदबावः अस्ति, यत् ऋणवित्तपोषणं, इक्विटीवित्तपोषणं च द्वयोः मध्ये प्रतिबिम्बितम् अस्ति ।
"किन्तु वित्तपोषणस्य दबावस्य अनुरूपं विविधवित्तीयसंस्थाः सामान्यतया विगतकेषु वर्षेषु अचलसम्पत्कम्पनीनां कृते स्वस्य जोखिमस्य संपर्कं न्यूनीकृतवन्तः वित्तपोषणं सहितं विशालराशिः अस्ति, वित्तीयव्यवस्थायाः धनस्य आपूर्तिः अद्यापि न्यूनीभवति यत् अचलसम्पत्कम्पनयः सुचारुतया सुचारुतया च समायोजनं कर्तुं न शक्नुवन्ति। माङ्गपक्षे समस्यानां श्रृङ्खला स्थावरजङ्गम-उद्योगं विपत्तौ स्थापयति ।
सः अपि अवदत् यत् अचलसम्पत्-उद्योगे उपर्युक्त-कठिनतानां उद्भवः, स्थायित्वं च आर्थिक-परिवर्तनस्य प्रक्रियायां अपेक्षितापेक्षया न्यून-वृद्धि-दरस्य, दुर्बल-माङ्गस्य, स्थानीय-वित्तीय-कठिनतानां च मौलिककारणेषु अन्यतमं जातम् | समायोजनं च ।
अस्मिन् वर्षे तृतीयतः चतुर्थे त्रैमासिके अपि समुच्चयमागधस्य अधिकं दुर्बलतायाः जोखिमः अद्यापि आन्तरिक-अर्थव्यवस्थायाः प्रमुखः जोखिमः भवितुम् अर्हति भविष्यस्य प्रतीक्षां कुर्वन् गाओ शान्वेन् इत्यस्य मतं यत् आवासस्य माङ्गं उत्तेजयित्वा, ऋणव्याजदराणि न्यूनीकृत्य अन्ये च माङ्गलपक्षीयकारकाः अचलसम्पत्विपण्यस्य समायोजनं उपयोगी भवति तथापि अचलसम्पत्कम्पनीनां विशालसंक्रमणं पूर्णं कर्तुं साहाय्यं कर्तुं आवश्यकम् अस्ति उपर्युक्त त्रयः पक्षाः अपि च आपूर्तिपक्षे अधिकशक्तिशालिनः अधिकप्रभाविणः च उपायाः गृह्णन्ति लक्षितपरिहाराः अधिकं महत्त्वपूर्णाः भवितुम् अर्हन्ति।
तदतिरिक्तं व्यापक उपभोगस्तरस्य गाओ शानवेन् इत्यनेन उल्लेखितम् यत् विश्वस्य बृहत्तमः विनिर्माणदेशः इति नाम्ना चीनस्य विनिर्माणस्य उत्पादनं सप्तप्रमुखानाम् औद्योगिकदेशानां निर्माणस्य उत्पादनस्य प्रायः बराबरम् अस्ति यत् वर्तमानकाले अतिक्षमतायाः, व्यापारदबावस्य च उष्णविषयाणां सङ्गमेन अस्ति sum, अस्य अर्थः अस्ति यत् चीनस्य समुच्चयमागधायां समुच्चयआपूर्तिषु च उतार-चढावस्य प्रसारप्रभावाः भविष्यन्ति अतः औद्योगिकनीतिषु, स्थूल-अर्थशास्त्रे, कर-प्रबन्धने च अधिकवैश्विकदृष्टिकोणयुक्तानां विचाराणां व्यवहारानां च स्वीकरणस्य आवश्यकता वर्तते।
सः बोधयति स्म यत् “यद्यपि अर्थव्यवस्थायाः कृते उच्चस्तरीयनिर्माणं प्रति परिवर्तनं अतीव महत्त्वपूर्णं भवति, तथा च अर्थव्यवस्थायाः कृते टीएफपी तथा कुलकारकस्य उत्पादकतायां अधिकाधिकं अवलम्बनं महत्त्वपूर्णं भवति तथापि सर्वेषां आर्थिकक्रियाकलापानाम् अन्तिमः उद्देश्यः निर्माणं भवति people, let people उपभोक्तृणां उत्तमजीवनस्य इच्छा अधिका उपभोगः च आर्थिकक्रियाकलापानाम् अन्तिमशक्तयः सन्ति अतः उपभोक्तृक्रियाकलापाः सर्वेषां आर्थिकक्रियाकलापानाम् अन्तिमप्रयोजनं भवितुमर्हन्ति ” इति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया