समाचारं

बीजिंगः - शिक्षायाः, विज्ञानस्य, प्रौद्योगिकीप्रतिभानां एकीकृतविकासस्य समन्वयः, प्रचारः च

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०३५ तमे वर्षे शिक्षायां शक्तिशालिनः देशस्य निर्माणं दलस्य केन्द्रीयसमित्या कृतः महत्त्वपूर्णः निर्णयः परिनियोजनं च अस्ति, तथा च एषः "महानः देशः" यस्य महासचिवः शी जिनपिङ्गः सर्वदा स्मरणं कृतवान्, उत्सुकतापूर्वकं च प्रतीक्षते शिक्षाव्यवस्था निर्देशान् मनसि धारयति, अग्रे गच्छति, चीनीयशैल्या आधुनिकीकरणस्य समर्थनं, नेतृत्वं च कुर्वन्तं शक्तिशाली शैक्षिकदेशं निर्मातुं नूतनं अध्यायं लिखितुं प्रयतते। अद्यैव शिक्षामन्त्रालयस्य नूतनमाध्यममात्रिकायां "शिक्षायां शक्तिशालिनः देशः भवितुं मार्गे अग्रे प्रयत्नः - महासचिवेन मार्गदर्शितदिशि अग्रे गमनम्" इति स्तम्भः प्रारब्धः यत् निर्माणस्य त्वरणं कर्तुं शिक्षाव्यवस्थायाः सजीवः अभ्यासः दर्शयितुं शक्नोति शिक्षायां शक्तिशालिनः देशस्य।
अद्य "शिक्षायाः माध्यमेन शक्तिशालिनः देशस्य निर्माणस्य मार्गे अग्रे प्रयतस्व - महासचिवेन मार्गदर्शितायाः दिशि अग्रे गच्छतु" इति स्तम्भे "विभिन्नक्षेत्राणां शैक्षिकसाधनानां भ्रमणम्" इति श्रृङ्खलायां परिचयः कृतः यत् बीजिंगः कथं एकस्य विडियोद्वारा बृहत्विचारानाम् निर्माणं करोति , बृहत् चित्राणां समुच्चयः एकः प्रतिवेदनः च राजनैतिककर्षणस्य, पूर्णशृङ्खलाशिक्षायाः, उद्योग-विश्वविद्यालय-संशोधनसहकार्यस्य च प्रतिमानः—
विडियो भवन्तं दर्शयति
03:51
भवन्तं दर्शयितुं चित्रसमूहः
द्वितीयः बीजिंगप्राथमिकविद्यालयक्रीडाः।
बीजिंग-प्राथमिक-माध्यमिकविद्यालयस्य छात्राः "इनहेरिटिङ्ग् चाइनीज-सार" इति पेकिङ्ग्-ओपेरा-क्लब-क्रियाकलापयोः भागं गृहीतवन्तः ।
२०२४ तमे वर्षे बीजिंगनगरे चतुर्थराष्ट्रीययुवाविज्ञानप्रौद्योगिकीशिक्षासाधनप्रदर्शनप्रतियोगितायाः दृश्यम्।
बालाः नर्सरीकक्षायां शिक्षकैः सह क्रीडां क्रीडन्ति।
अनेकविश्वविद्यालयानाम् महाविद्यालयस्य छात्राणां उद्यमशीलतादलैः बीजिंगनगरस्य शाहे उच्चशिक्षापार्के परियोजनानां विषये चर्चा कृता। छायाचित्रं केन्द्रीयवित्त-अर्थशास्त्रविश्वविद्यालयस्य सौजन्येन
प्रतिवेदनं भवन्तं दर्शयति
बीजिंग वैचारिकराजनैतिककर्षणस्य, पूर्णशृङ्खलाशिक्षायाः, उद्योग-विश्वविद्यालय-संशोधनसहकार्यस्य च प्रतिमानं निर्माति—
शैक्षिक प्रौद्योगिक्याः प्रतिभानां प्रचारार्थं समन्वयं कुर्वन्तुएकीकृत विकास
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रस्तावितं यत् शिक्षा, विज्ञानं, प्रौद्योगिकी च, प्रतिभा च चीनीयशैल्याः आधुनिकीकरणस्य मूलभूताः सामरिकाः च समर्थनाः सन्ति अस्माभिः विज्ञानस्य शिक्षायाः च माध्यमेन देशस्य कायाकल्पस्य रणनीतिः, प्रतिभायाः माध्यमेन देशस्य सुदृढीकरणस्य रणनीतिः, नवीनता-सञ्चालित-विकासस्य रणनीतिः च सम्यक् कार्यान्वितव्या, शिक्षा, विज्ञान-प्रौद्योगिकी-प्रतिभा-व्यवस्थानां, तन्त्राणां च एकीकृत-सुधारस्य समन्वयः, प्रवर्धनं च करणीयम्, नूतनराष्ट्रीयव्यवस्थायां सुधारं कर्तुं, तथा च राष्ट्रियनवाचारव्यवस्थायाः समग्रप्रभावशीलतां वर्धयितुं।
दैनिककार्यस्य प्रभारी बीजिंगनगरपालिकासमितेः शिक्षाकार्यसमितेः उपसचिवः ली जुनफेङ्गः अवदत् यत् बीजिंगः नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनम् करोति, शिक्षायाः विषये दलस्य समग्रनेतृत्वं सुदृढं करोति work, and in accordance with the major strategic deployment of accelerating the construction of an educational power and serving the new तत्कालीनराजधानीविकासाय नवीनाः आवश्यकताः चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनं कर्तुं केन्द्रीक्रियितुं च प्रमुखप्रस्तावस्य लक्ष्यं कृत्वा नवीन उत्पादकशक्तयोः निर्माणं त्वरयितुं, वैचारिकराजनैतिककर्षणं, पूर्णशृङ्खलाशिक्षा, उद्योग-विश्वविद्यालय-संशोधनसहकार्यम् इत्यादीनां कार्यप्रतिमानस्य निर्माणस्य अन्वेषणं, शिक्षा, प्रौद्योगिक्याः, प्रतिभानां च एकीकरणस्य समन्वयः च अस्माभिः ध्यानं दातव्यम् अभ्यासस्य विषये, एकीकरणं कार्यान्वयनञ्च प्रवर्तयितुं, उच्चगुणवत्तायुक्ते आर्थिकसामाजिकविकासे शिक्षायाः समर्थनं योगदानं च निरन्तरं वर्धयितुं।
"बृहत् वैचारिकराजनैतिकपाठ्यक्रमेषु" व्यापकसुधारं प्रति ध्यानं ददातु।
"विसर्जनशील" वैचारिकराजनैतिकशिक्षायाः नूतनमार्गं उद्घाटयन्
२०२३ तमस्य वर्षस्य मार्चमासे विशेषवैचारिकराजनैतिकवर्गस्य विषये वदन् चीनदेशस्य रेनमिन् विश्वविद्यालयस्य छात्रः यू चाङ्गः अद्यापि तत् ताजां स्मरति। बीजिंग-नगरस्य कन्फ्यूशियस-मन्दिरस्य, इम्पेरियल्-महाविद्यालय-सङ्ग्रहालयस्य च प्राथमिकविद्यालयानाम्, मध्यविद्यालयानाम्, विश्वविद्यालयानाञ्च वैचारिकराजनैतिकशिक्षकाः बीजिंग-नगरस्य केन्द्रीय-अक्षेण वहितस्य भव्यस्य स्थानिक-व्यवस्थायाः, गहन-सांस्कृतिक-विरासतस्य च भिन्न-भिन्न-दृष्टिकोणात् व्याख्यां कुर्वन्ति "एषः वैचारिकः राजनैतिकः च वर्गः अस्मान् ऐतिहासिकदृश्ये स्थापयति, प्रथमवारं च वयं आविष्कृतवन्तः यत् वैचारिकः राजनैतिकः च वर्गः एतावत् 'प्रभावशाली' भवितुम् अर्हति" इति यु चाङ्गः अवदत्
केन्द्रीय-अक्षे अयं "बृहत् वैचारिक-राजनैतिक-पाठ्यक्रमः" वैचारिक-राजनैतिक-पाठ्यक्रमस्य व्यावहारिक-शिक्षणं सांस्कृतिककेन्द्रस्य निर्माणेन सह जैविकरूपेण संयोजयितुं बीजिंग-नगरे महत्त्वपूर्णः अन्वेषणः अस्ति अधुना बीजिंग-नगरस्य केन्द्रीय-अक्षे महत्त्वपूर्णाः स्थलचिह्नाः यथा निषिद्धं नगरं, स्वर्गस्य मन्दिरं च राजधानीयां प्राथमिक-माध्यमिक-विश्वविद्यालय-छात्राणां कृते "वैचारिक-राजनैतिक-पाठ्यक्रमस्य" "विमर्श-शिक्षण-स्थानानि" अभवन्, येन तेषां सांस्कृतिक-विश्वास-वर्धनं भवति |.
विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकशिक्षणार्थं सुधारस्य नवीनतासङ्घस्य निर्माणस्य पायलट् करणीयम्, विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकपाठ्यक्रमानाम् एकीकृतसम्बन्धं प्रवर्धयितुं च। प्राथमिक-माध्यमिकविद्यालयेषु दलसङ्गठनानां नेतृत्वे मुख्यदायित्वव्यवस्थायाः कार्यान्वयनस्य प्रवर्धनं, १०७० विद्यालयेषु प्रासंगिकव्यवस्थानां निर्माणं च सम्पन्नं करणीयम्। व्यावहारिकशिक्षणस्य विषये "बृहत् वैचारिकराजनैतिकपाठ्यक्रमाः" इत्यस्य व्यापकसुधारपायलटक्षेत्रस्य निर्माणयोजनां प्रकाशितवती, तथा च व्यावहारिकशिक्षणस्य डिजिटलनक्शा निर्मितवती... हालवर्षेषु बीजिंगनगरपालिकदलसमितेः शिक्षाकार्यसमितिः महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणानां महत्त्वपूर्णानां च उत्तराणां श्रृङ्खलानां भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च कृतवान्, तथा च "द्वयोः प्रतिष्ठानयोः" निर्णायकं महत्त्वं गभीररूपेण अवगतवान्, चीनीयैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य अध्ययनं कार्यान्वयनञ्च विषये विषयगतशिक्षां सक्रियरूपेण कृतवान् नूतनयुगस्य लक्षणं, तथा च सटीककठिनमापानां श्रृङ्खलां प्रवर्तयन्तु।
ली जुन्फेङ्गः अवदत् यत् - "विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः एकीकृतनिर्माणं विभिन्नविद्यालयचरणयोः कार्यस्य यांत्रिकं स्प्लिसिंग् न भवति, अपितु सुसंगतलक्ष्यैः, तत्त्वानां अनुनादः, कडिनां संयोजनं, तथा च सम्पूर्णशृङ्खलाः” इति ।
बीजिंगनगरपालिकाशिक्षाआयोगेन विभिन्नेषु जिल्हेषु विश्वविद्यालयेषु च बहूनां सर्वेक्षणं कृतम्, तथा च "बीजिंगस्य विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिकराजनैतिकशिक्षायाः एकीकरणं प्रवर्तयितुं मार्गदर्शकमताः (परीक्षणम्)" इति निर्मितम्, यत् देशस्य अस्ति प्रथम प्रान्तीय-स्तरीय मार्गदर्शक दस्तावेज। "मताः" विश्वविद्यालयेषु, मध्यविद्यालयेषु, प्राथमिकविद्यालयेषु च वैचारिक-राजनैतिक-पाठ्यक्रमेषु, मानसिक-स्वास्थ्य-शिक्षा, विषय-शिक्षा, ऑनलाइन-शिक्षा तथा च व्यावहारिक-शिक्षा-एकीकरणस्य दृष्ट्या भिन्न-भिन्न-विद्यालय-मञ्चानां कृते केन्द्रीय-कार्यं, शैक्षिक-लक्ष्याणि, प्रमुख-कार्य-सूचीं च स्पष्टयन्ति
अस्मिन् ग्रीष्मकाले बीजिंगनगरपालिकाशिक्षाआयोगः पिङ्गुमण्डलं च "सहस्राणि जनाः, शतशः ग्रामाः" इति ग्रीष्मकालीनसामाजिकप्रथां निरन्तरं कुर्वन्ति स्म "प्रश्नानां प्रस्तुत्यर्थं नगराणि नगराणि च प्रश्नानाम् उत्तरं दातुं विश्वविद्यालयाः" इति आदर्शस्य उपयोगेन ते १,१९३ महाविद्यालयस्य आयोजनं कृतवन्तः बीजिंग-नगरस्य अन्तः बहिश्च ६२ विश्वविद्यालयानाम् छात्राः "कृषि-झोङ्गगुआनकुन्" भ्रमणं सर्वेक्षणं च, श्रम-प्रथाः, कृषि-सहायतायाः लाइव-प्रसारणं, तथा च ग्राम्यक्षेत्रं गन्तुं साहित्यं कला च इत्यादीनि न केवलं पिङ्गु-ग्रामीणपुनरुत्थानाय युवावस्थायाः बुद्धिः आनयन्ति , परन्तु "ग्रामवर्गाः", "ग्रामकृषिः", "ग्रामप्रसारणं", "ग्रामसन्ध्या", इत्यादीनि कृषि "वैचारिकराजनैतिकपाठ्यक्रमः" ब्राण्ड् अपि निर्मान्ति। केन्द्रीयवित्त-अर्थशास्त्रविश्वविद्यालयस्य छात्रः लु झिन्युए विगतमासे प्रौद्योगिक्या पूर्णा अत्याधुनिककृषेः साक्षी अभवत् : स्प्रे-ड्रोन्-इत्येतत् आकाशे उड्डीयन्ते, स्वचालित-तृण-वृक्षाः भूमौ धावन्ति, फल-उत्कर्षकाः अपि रोबोट्-रूपेण भवन्ति "वयं अष्टौ डॉक्टरेट्-कृषिक्षेत्रेषु गत्वा तेषां स्वस्व-आर्थिक-प्रतिमानं एकैकं अभिलेखितवन्तः" इति सा अवदत् यत् पञ्चजनानाम् अयं दलः चतुर्णां प्रमुखानां कृते आगत्य अनेकानि शोध-रिपोर्ट्-पत्राणि निर्मितवती।
बीजिंगनगरपालिकासमितेः शिक्षाकार्यसमित्या, नगरपालिकदलसमितेः प्रचारविभागेन च संयुक्तरूपेण प्रारब्धा "बीजिंगरङ्गिणी संस्कृतिः युवानः खिलति" इति कार्ययोजना युवानां छात्राणां विश्वासपदयात्रा, लालपदयात्रा, प्राचीनराजधानी इत्यादीनां माध्यमेन लालसंस्कृतौ व्यक्तिगतरूपेण भागं ग्रहीतुं अनुमतिं ददाति walks, literature and art walks, volunteer walks, and park walks परियोजनासंशोधनं, सांस्कृतिकावशेषसंशोधनं, साहित्यिकं कलात्मकं च सृष्टिः, स्वयंसेवीसेवा इत्यादीनां "सांस्कृतिकसशक्तिकरणवैचारिकराजनैतिक" व्यावहारिकक्रियाकलापानाम् एकश्रृङ्खला आदर्शान् विश्वासान् च सुदृढं कृतवती सांस्कृतिकं च समेकितवती अस्ति आत्मविश्वासः । वर्तमान समये नगरे १०० तः अधिकाः सांस्कृतिकस्थलानि प्राचीनराजधानीसंस्कृतेः, रक्तसंस्कृतेः, बीजिंगशैल्याः संस्कृतिः, अभिनवसंस्कृतेः च बोधाय युवानां छात्राणां कृते "बृहत् कक्षाः" अभवन्
"सांस्कृतिकसशक्तिकरणस्य" अतिरिक्तं, बीजिंगः "वैचारिकराजनैतिकशिक्षायाः सशक्तिकरणं संस्कृतिं प्रौद्योगिकी च" इति द्विचक्रचालकस्य पालनम् करोति, शिक्षासमितेः "अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीनवाचारकेन्द्रस्य'बृहत् वैचारिकराजनैतिकपाठ्यक्रमः" अपि यथानिर्धारितं आगतवान्। अष्ट प्रमुखक्रियाः, यत्र प्राथमिकविद्यालयस्य छात्राणां कृते "'चेक इन' विज्ञानं प्रौद्योगिकी च नवीनता, भविष्यं स्पर्शं" विज्ञानं प्रौद्योगिकी च नवीनता अनुभवक्रिया, "मम च शिक्षाविदां सह सम्मुखं च" वैज्ञानिकस्य आध्यात्मिककथाक्रिया, "पश्यन्" च सन्ति for the power of science and technology innovation" महाविद्यालयस्य छात्राणां कृते सामूहिकसाक्षात्कारक्रिया, राजधानीयाः विज्ञान-प्रौद्योगिकी-नवाचार-लाभैः सह मिलित्वा, वैचारिक-राजनैतिक-शिक्षायाः कृते एकः नूतनः पटलः उद्घाटितः।
निरन्तरतायां ध्यानं ददातु
सर्वेषां विद्यालयस्य चरणानां कृते पूर्णशृङ्खलाप्रतिभाप्रशिक्षणव्यवस्थां निर्मायताम्
उद्योगस्य विकासः भवति, प्रतिभायाः आवश्यकताः च परिवर्तन्ते। शीर्ष-नवीन-प्रतिभानां आपूर्तिं वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासाय च शिक्षायाः समर्थनं सुदृढं कर्तुं समयस्य आवश्यकतानुसारं प्रतिभा-प्रशिक्षण-योजनानां गतिशीलरूपेण समायोजनं करणीयम्, प्रतिभा-आपूर्ति-सामाजिक-आवश्यकतानां च मेलनं सुदृढं कर्तुं च आवश्यकम् अस्ति बीजिंगनगरपालिकासमितेः शिक्षाकार्यसमितेः उपसचिवः नगरशिक्षाआयोगस्य निदेशकः च ली यी इत्यनेन उक्तं यत् मूलभूतशिक्षायाः मूलभूतभूमिका उच्चशिक्षायाः अग्रणीभूमिका च परस्परं प्रचारं कुर्वन्तु, जैविकरूपेण सम्बद्धाः भवेयुः, समन्वयं च कुर्वन्तु परस्परं सह नेतारं नवाचारस्य नेतृत्वं कर्तुं ठोसः स्थायित्वं च आधारं प्रदातुं नेता आधारबिन्दुं चालयति। वर्तमान समये, बीजिंग शिक्षा "बृहत् घटावं, लघुसंयोजनं, बहुचैनलम्, नवीनवाहकाः" समग्रविचाररूपेण गृह्णाति, उच्चगुणवत्तायुक्तविकासस्य सन्दर्भं "मूलबिन्दुतः" "अग्रणी"पर्यन्तं उद्घाटयितुं प्रयतते, तथा च सेवां प्रदातुं प्रयतते राजधानीयाः लक्षणैः सह उच्चस्तरीयं प्रतिभा उच्चभूमिं निर्माय।
मूलभूतशिक्षापदे बीजिंग-नगरं बीजिंग-युवा-नवाचार-अकादमीं उन्नयनं कुर्वन् अस्ति, यत्र गणितं विज्ञानं च प्रौद्योगिकी च प्रायोगिकक्षेत्ररूपेण उपयुज्यते, येन नगरीयविद्यालयेषु त्रयः स्तराः आयोजितानां शीर्ष-नवीन-प्रतिभानां कृते स्वतन्त्र-प्रशिक्षण-व्यवस्थायाः स्थापनां प्रवर्तन्ते अधुना यावत् स्थापितानां १८ नगरपालिकाप्रशिक्षणमूलानां प्रथमः समूहः रुचिं साक्षरता-अभिमुखीकरणं च प्रकाशयति , प्राथमिकविद्यालयाः, माध्यमिकविद्यालयाः, परिसरात् बहिः शिक्षा, वैज्ञानिकसंशोधनसंस्थाः च वयं छात्राणां आविष्कारः, पाठ्यक्रमविकासः, शिक्षकनिर्माणं, विश्वविद्यालयानाम् मध्यविद्यालयानाञ्च मध्ये सम्पर्कं च करिष्यामः, प्रतिभाप्रशिक्षणार्थं च नूतनानां वाहकानां नूतनानां च पटलानां अन्वेषणं करिष्यामः .
उच्चशिक्षापदे बीजिंगः महाविद्यालयेषु विश्वविद्यालयेषु च प्रतिभाविपथनस्य प्रशिक्षणप्रतिरूपस्य च प्रचारं कुर्वन् अस्ति, विश्वविद्यालयानाम् समर्थनं करोति यत् ते ठोस आधारेण, विस्तृतकैलिबरेन, सामान्यशिक्षायाः व्यावसायिकशिक्षायाः च संयोजनेन सह प्रतिभाप्रशिक्षणव्यवस्थां निर्मातुं शक्नुवन्ति, सम्मानमहाविद्यालयानाम् निर्माणं कुर्वन्ति , अकादमीः, प्रयोगात्मकवर्गाः च, परिसरे प्रतिभाविपथनं प्रशिक्षणं च प्रवर्धयन्, विविधीकरणस्य अन्वेषणं च शीर्षप्रतिभानां संवर्धनार्थं नूतनं प्रतिरूपम्। वर्तमान समये बीजिंग-नगरं "षट् उत्कृष्टताः एकः च शीर्ष-स्तरीयः" योजना २.० इत्यस्य प्रचारं निरन्तरं कुर्वन् अस्ति, यया अनेकक्षेत्रेषु उत्कृष्टानां शीर्ष-स्तरीयानाञ्च प्रतिभानां संवर्धनार्थं बीजिंग-प्रतिरूपं निर्मितम् अस्ति तस्मिन् एव काले वयं "युगस्य नवीनप्रतिभानां कृते आत्मानिर्माणपरियोजनां" गहनतया निरन्तरं करिष्यामः, महाविद्यालयस्य छात्राणां आदर्शान् विश्वासान् च, शारीरिकं मानसिकं च स्वास्थ्यं, व्यापकगुणवत्ता च वर्धयितुं केन्द्रीक्रियिष्यामः, तथा च तस्य कृते ठोसशिक्षा-अभिमुखीकरणं प्रदास्यामः | शीर्षस्तरीय अभिनवप्रतिभानां संवर्धनम्।
"बीजिंग उच्चशिक्षायां स्नातकप्रतिभासंवर्धनस्य गुणवत्तां सुधारयितुम् कार्ययोजनायाः (2022-2024)" इत्यस्य अनुसारं बीजिंगस् स्नातकशिक्षायाः सुधारस्य शिक्षणस्य च व्यापकरूपेण प्रचारं कुर्वन् व्यावसायिकपाठ्यक्रमशिक्षणसामग्रीप्रणालीनां निर्माणं सुदृढं कुर्वन् अस्ति अस्मिन् वर्षे बीजिंग प्रौद्योगिकीविश्वविद्यालयस्य नवस्थापितः बुद्धिमान् निर्माणप्रमुखः विद्यालयस्य यांत्रिकं, इलेक्ट्रॉनिकसूचना, स्वचालनं, कम्प्यूटरम् अन्यविषयसमूहान् च एकीकृत्य, प्रणाली-एकीकृतानां वरिष्ठ-इञ्जिनीयरिङ्ग-प्रतिभानां संवर्धनं प्रति केन्द्रितः अस्ति, ये देशस्य भविष्यस्य बुद्धिमान् निर्माण-उद्योगस्य नेतृत्वं करिष्यन्ति, पार- disciplinary व्यापक प्रतिभा प्रशिक्षण लक्षण। बीजिंग जियाओटोङ्ग विश्वविद्यालयः स्नातकस्य स्नातकस्य च कृते व्यापकपाठ्यक्रमव्यवस्थायाः निर्माणं कुर्वन् अस्ति, तथा च स्नातकस्य स्नातकस्य च कृते एकीकृतशिक्षणव्यवस्था स्थापिता अस्ति सर्वे पाठ्यक्रमाः कठिनतायाः अनुसारं ग्रेडिंगं कुर्वन्ति तथा च परस्परं मान्यतां प्राप्तुं सर्वेषां छात्राणां कृते उद्घाटिताः सन्ति स्वकीयानां शिक्षणस्थितीनां कृते, उपरि वा अधः वा, एतत् लक्ष्यं प्राप्तुं शोधपाठ्यक्रमाः जैविकरूपेण सम्बद्धाः सन्ति।
वर्तमान समये बीजिंग-नगरे १,२३२ राष्ट्रियप्रथमश्रेणीप्रमुखाः, ५३३ प्रान्तीयनगरपालिकाप्रथमश्रेणीप्रमुखाः, १३८० राष्ट्रियप्रथमश्रेणीस्नातकपाठ्यक्रमाः च निर्मिताः सन्ति प्रथमे राष्ट्रियउत्कृष्टपाठ्यपुस्तकपुरस्कारे बीजिंगविश्वविद्यालयाः १०७ पुरस्कारं प्राप्तवन्तः, येषां कुलपुरस्कारसङ्ख्यायाः २६.८% भागः अभवत् ।
वैज्ञानिकसंशोधनपरिणामानां परिवर्तनं प्रति ध्यानं दत्तव्यम्
संगठितं वैज्ञानिकसंशोधनं प्रभावी प्रतिभाप्रशिक्षणं च प्रवर्तयितुं
एकीकृतसर्किटस्य कृते बीजिंग उन्नतनवाचारकेन्द्रं तथा भविष्यस्य ब्लॉकचेन् गोपनीयताकम्प्यूटिंग् कृते बीजिंग उन्नतनवाचारकेन्द्रं च हालमेव स्वस्य २०२३ वार्षिककार्यसारांशं माइलस्टोन् उपलब्धिमूल्यांकनं च सम्पन्नवन्तः। विशेषज्ञसमूहेन निर्धारितं यत् उच्च-सटीक-नवाचार-केन्द्रद्वयेन अत्याधुनिक-प्रौद्योगिक्यां अनेकाः प्रमुखाः सफलताः प्राप्ताः, तथा च सम्बन्धित-प्रौद्योगिकीनां जन-उत्पादने संक्रमणं प्रवर्धितम्, येन देशस्य उच्च-स्तरीय-वैज्ञानिक-प्रौद्योगिकी-आत्मनिर्भरतायाः सेवायां योगदानं कृतम् |.
उच्चप्रौद्योगिकी नवीनताकेन्द्रं बीजिंगस्य कृते शिक्षायाः, विज्ञानस्य, प्रौद्योगिक्याः च, प्रतिभानां च एकीकृतविकासस्य समन्वयं प्रवर्धनं च कर्तुं, बीजिंगविश्वविद्यालयेषु संगठितवैज्ञानिकसंशोधनस्य त्वरिततायै, आर्थिकसामाजिकविकासे पूर्णतया एकीकृत्य च महत्त्वपूर्णः उपायः अस्ति
बीजिंगनगरे प्रचारितं यिझुआङ्ग-प्रतिरूपं विश्वविद्यालयानाम् समर्थनं करोति यत् ते बीजिंग-यिझुआङ्ग-विकास-क्षेत्रेण सह अन्यक्षेत्रेषु च निकटतया सहकार्यं कुर्वन्ति, एसएमआईसी-सदृशैः उद्यमैः सह सम्बद्धाः भवेयुः, "बृहत्-रेखा-प्रश्न-निर्धारणं, लघु-रेखा-प्रश्न-निर्धारणं, महाविद्यालयस्य उत्तरं च" इति संगठित-वैज्ञानिक-संशोधनं कुर्वन्ति questions, and production line assessment", which will स्नातक-स्नातक-छात्राणां सम्पूर्णं प्रशिक्षणचक्रं उद्योगस्य अग्रभागे प्रवर्धितं भवति, बहुविषयकमूलसिद्धान्तैः उत्कृष्टसंशोधनक्षमताभिः च शीर्ष-स्तरीय-नवीन-प्रतिभाः संवर्धिताः भवन्ति। तस्मिन् एव काले स्नातकछात्राणां वैचारिकराजनैतिककार्यप्रतिरूपे नवीनतां कर्तुं, छात्राणां अग्रपङ्क्तौ डुबितुं प्रबन्धनसेवाबलं प्रवर्धयितुं, "चिन्तारहितं" वातावरणं निर्मातुं "एकस्थानीय" छात्रसमुदायस्य उपरि अवलम्ब्य स्नातकछात्राणां कृते शिक्षणं वैज्ञानिकसंशोधनं च समर्पयितुं।
शाहे विश्वविद्यालयस्य नगरविश्वविद्यालयगठबन्धनस्य उपरि अवलम्ब्य, बीजिंगं सक्रियरूपेण भविष्यस्य विज्ञाननगरस्य उद्योग-शिक्षा-एकीकरण-प्रदर्शनक्षेत्रस्य निर्माणमपि कुर्वन् अस्ति, यत् क्षेत्रीय-रणनीतिक-आवश्यकतानां औद्योगिक-विन्यास-आवश्यकतानां च विषये केन्द्रीकृत्य, उद्योग-शिक्षा-एकीकरणस्य गहनतां प्रवेशबिन्दुरूपेण गृहीत्वा, ठोस-संयुक्तस्य उपयोगं च कुर्वन् अस्ति विश्वविद्यालयानाम् प्रवर्धनार्थं कडिरूपेण प्रशिक्षणं तथा उद्यमाः वैज्ञानिकसंशोधनसंस्थाः च उच्चगुणवत्तायुक्तवैज्ञानिकप्रौद्योगिकीनवाचारपरिणामान् उत्पादयितुं कार्यान्वयनार्थं च मूलआवश्यकतानां सघनीकरणाय, प्रमुखप्रौद्योगिकीषु सहकारिरूपेण अनुसन्धानं, उद्योग-शिक्षा-एकीकरणस्य माध्यमेन सहकारिशिक्षायाः च प्रणालीं तन्त्रं च स्थापितवन्तः सेवाक्षेत्रेषु तान्।
राजधानीयां चतुर्णां केन्द्राणां निर्माणस्य वास्तविकआवश्यकतानां प्रतिक्रियारूपेण बीजिंगनगरं सम्प्रति "सामूहिकनिदानव्यवस्था" इत्यस्य माध्यमेन नगरीयविश्वविद्यालयानाम् वर्गीकृतविकासं प्रवर्धयति ली यी इत्यनेन परिचयः कृतः यत् "सामूहिकनिदानव्यवस्थायाः" कुञ्जी नगरपालिकामहाविद्यालयैः विश्वविद्यालयैः च सम्मुखीभूतानां मूलविषयाणां व्यापकरूपेण, वस्तुनिष्ठतया, सटीकतया च विश्लेषणं न्यायं च कर्तुं, संसाधनानाम् संस्थागतानाम् अटङ्कानां च विश्लेषणं करणीयम् ये विद्यालयस्य उच्चगुणवत्ताविकासं सुधारं च प्रभावितयन्ति लाभं लक्षणं च, तथा च विद्यालयस्य "उच्चस्तरं प्रति उन्नतिः" इत्यस्य प्रभावं सूचयन्ति, सटीकनिदानं, लक्षितचिकित्सा, समग्रप्रचारः, गहनसमर्थनं च सुनिश्चितं करोति यत् विद्यालयः अर्थं, लक्षणं च उत्तमरीत्या प्राप्तुं शक्नोति विभेदित विकास।
बीजिंग नगरपालिका महाविद्यालयानाम् विश्वविद्यालयानाञ्च आयोजनं करोति यत् ते प्रतिभाप्रशिक्षणस्य वैज्ञानिकसंशोधनपरियोजनानां च कृते वैज्ञानिकतया तर्कसंगततया च आवेदनं कुर्वन्ति, ये विद्यालयस्य शिक्षास्थापनस्य अनुरूपाः सन्ति तथा च विद्यालयस्य विशेषतां प्रकाशयितुं अनुकूलाः सन्ति प्रमुखाः, संगठितवैज्ञानिकसंशोधननवाचारं प्रवर्धयन्ति, विद्यालयस्य शिक्षायां सुधारं कुर्वन्ति च उच्चतमस्तरस्य परियोजनाभ्यः सटीकं समर्थनं प्रदातुं। अस्य आधारेण बीजिंगनगरं प्रतिवर्षं "बीजिंगनगरीयविश्वविद्यालयानाम् (परीक्षणस्य) कृते कार्यप्रदर्शनमूल्यांकनमापाः" इति सूचकप्रणाल्याः आधारेण नगरपालिकाविश्वविद्यालयानाम् वर्गीकृतमूल्यांकनं करोति
"महासचिवस्य शी जिनपिङ्गस्य मार्गदर्शितायाः दिशि बीजिंगदेशेन गहनं परिवर्तनं प्राप्तम्, अस्माकं परितः च बहवः परिवर्तनाः भवन्ति।" अध्ययनं चीनीयलक्षणैः सह समाजवादीचिन्तनस्य महतीं व्यावहारिकशक्त्या “चतुर्णां केन्द्राणां” नगरीयकार्यात्मकस्थापनं प्रति केन्द्रितं राजधानीविकासाभ्यासं बीजिंगनगरे अभिनववैचारिकराजनैतिकशिक्षायाः स्रोतः परिणमयितवान्, राजधानीया: विकासस्य आवश्यकताः च परिणमयितवान् “चत्वारि केन्द्राणि” बहुसंख्यकयुवानां संघर्षे उद्यमशीलतायाः मञ्चे वयं चीनस्य आधुनिकीकरणस्य अभियाने युवानां ऊर्जायाः निरन्तरधारायां योगदानं दास्यामः |.
प्रतिवेदन/प्रतिक्रिया